11. Carasuttavaṇṇanā

110. Ekādasame caratoti gacchantassa, caṅkamantassa vā. Uppajjati kāmavitakko vāti vatthukāmesu avītarāgatāya tādise paccaye kāmapaṭisaṃyutto vā vitakko uppajjati ce, yadi uppajjati. Byāpādavitakko vā vihiṃsāvitakko vāti āghātanimittabyāpādapaṭisaṃyutto vā vitakko, leḍḍudaṇḍādīhi paraviheṭhanavasena vihiṃsāpaṭisaṃyutto vā vitakko uppajjati ceti sambandho. Adhivāsetīti taṃ yathāvuttaṃ kāmavitakkādiṃ yathāpaccayaṃ attano citte uppannaṃ “itipāyaṃ vitakko pāpako, itipi akusalo, itipi sāvajjo, so ca kho attabyābādhāyapi saṃvattatī”ti-ādinā nayena paccavekkhaṇāya abhāvato adhivāseti attano cittaṃ āropetvā vāseti ce. Adhivāsentoyeva ca nappajahati tadaṅgādippahānavasena na paṭinissajjati, tato eva na vinodeti attano cittasantānato na nudati na nīharati, tathā avinodanato na byantīkaroti na vigatantaṃ karoti. Ātāpī pahitatto yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi evaṃ karoti, ayaṃ pana tathā na karotīti attho. Tathābhūtova na anabhāvaṃ gameti anu anu abhāvaṃ na gameti. Na pajahati ce, na vinodeti ceti-ādinā ce-saddaṃ yojetvā attho veditabbo.
Caranti caranto. Evaṃbhūtoti evaṃ kāmavitakkādipāpavitakkehi samaṅgībhūto. Anātāpī anottāpīti kilesānaṃ ātāpanassa vīriyassa abhāvena anātāpī, pāputrāsa-ātāpanaparitāpanalakkhaṇassa ottappassa abhāvena anottāpī. Satataṃ samitanti sabbakālaṃ nirantaraṃ. Kusīto hīnavīriyoti kusalehi dhammehi parihāyitvā akusalapakkhe kucchitaṃ sīdanato kosajjasamannāgamena ca kusīto, sammappadhānavīriyābhāvena hīnavīriyo vīriyavirahitoti vuccati kathīyati. Ṭhitassāti gamanaṃ upacchinditvā tiṭṭhato. Sayana-iriyāpathassa visesato kosajjapakkhikattā yathā taṃsamaṅgino vitakkā sambhavanti, taṃ dassetuṃ “jāgarassā”ti vuttaṃ.
Sukkapakkhe tañce, bhikkhave, bhikkhu nādhivāsetīti āraddhavīriyassāpi viharato anādimati saṃsāre cirakālabhāvitena tathārūpappaccayasamāyogena satisammosena vā kāmavitakkādi uppajjati ce, taṃ bhikkhu attano cittaṃ āropetvā na vāseti ce, abbhantare na vāseti ceti attho. Anadhivāsento kiṃ karotīti? Pajahati chaḍḍeti. Kiṃ kacavaraṃ viya piṭakena? Na hi, apica kho taṃ vinodeti nudati nīharati. Kiṃ balībaddaṃ viya patodena? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti. Yathā tesaṃ antopi nāvasissati antamaso bhaṅgamattampi, tathā te karoti. Kathaṃ pana te tathā karoti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhitā honti tathā ne karotīti vuttaṃ hoti.
Evaṃbhūtoti-ādīsu evaṃ kāmavitakkādīnaṃ anadhivāsanena suvisuddhāsayo samāno tāya ca āsayasampattiyā tannimittāya ca payogasampattiyā parisuddhasīlo indriyesu guttadvāro bhojane mattaññū satisampajaññena samannāgato jāgariyaṃ anuyutto tadaṅgādivasena kilesānaṃ ātāpanalakkhaṇena vīriyena samannāgatattā ātāpī, sabbaso pāputrāsena samannāgatattā. Ottāpī satataṃ rattindivaṃ, samitaṃ nirantaraṃ samathavipassanābhāvanānuyogavasena catubbidhasammappadhānasiddhiyā, āraddhavīriyo pahitatto nibbānaṃ paṭipesitacittoti vuccati kathīyatīti attho. Sesaṃ vuttanayameva.
Gāthāsu gehanissitanti ettha gehavāsīhi apariccattattā gehavāsīnaṃ sabhāvattā gehadhammattā vā gehaṃ vuccati vatthukāmo. Atha vā gehapaṭibaddhabhāvato kilesakāmānaṃ nivāsaṭṭhānabhāvato taṃvatthukattā vā kāmavitakkādi gehanissitaṃ nāma. Kummaggaṃ paṭipannoti yasmā ariyamaggassa uppathabhāvato abhijjhādayo tadekaṭṭhadhammā ca kummaggo, tasmā kāmavitakkādibahulo puggalo kummaggaṃ paṭipanno nāma. Mohaneyyesu mucchitoti mohasaṃvattaniyesu rūpādīsu mucchito sammatto ajjhopanno. Sambodhinti ariyamaggañāṇaṃ. Phuṭṭhunti phusituṃ pattuṃ, so tādiso micchāsaṅkappagocaro abhabbo, na kadāci taṃ pāpuṇātīti attho.
Vitakkaṃ samayitvānāti yathāvuttaṃ micchāvitakkaṃ paṭisaṅkhānabhāvanābalehi vūpasametvā. Vitakkūpasame ratoti navannampi mahāvitakkānaṃ accantavūpasamabhūte arahatte nibbāne eva vā ajjhāsayena rato abhirato. Bhabbo so tādisoti so yathāvutto sammā paṭipajjamāno puggalo pubbabhāge samathavipassanābalena sabbavitakke yathārahaṃ tadaṅgādivasena vūpasametvā ṭhito, vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattamaggañāṇasaṅkhātaṃ nibbānasaṅkhātañca anuttaraṃ sambodhiṃ phuṭṭhuṃ adhigantuṃ bhabbo samatthoti.

Ekādasamasuttavaṇṇanā niṭṭhitā.