12. Sampannasīlasuttavaṇṇanā

111. Dvādasame sampannasīlāti ettha tividhaṃ sampannaṃ paripuṇṇasamaṅgīmadhuravasena. Tesu–
“Sampannaṃ sālikedāraṃ, suvā bhuñjanti kosiya;
paṭivedemi te brahme, na ne vāretumussahe”ti. (Jā. 1.14.1)–

Ettha paripuṇṇattho sampannasaddo. “Iminā pātimokkhasaṃvarena upeto hoti samupeto upagato samupagato sampanno samannāgato”ti (vibha. 511) ettha samaṅgibhāvattho sampannasaddo “Imissā, bhante, mahāpathaviyā heṭṭhimatalaṃ sampannaṃ– seyyathāpi khuddamadhuṃ anīlakaṃ, evamassādan”ti (pārā. 17) ettha madhurattho sampannasaddo. Idha pana paripuṇṇatthepi samaṅgibhāvepi vaṭṭati, tasmā sampannasīlāti paripuṇṇasīlā hutvātipi, sīlasamaṅgino hutvātipi evamettha attho veditabbo.

Tattha “paripuṇṇasīlā”ti iminā atthena khettadosavigamena khettapāripūri viya paripuṇṇaṃ nāma hoti. Tena vuttaṃ “khettadosavigamena khettapāripūri viya sīladosavigamena sīlapāripūri vuttā”ti. “Sīlasamaṅgino”ti iminā pana atthena sīlena samaṅgībhūtā samodhānagatā samannāgatā hutvā viharathāti vuttaṃ hoti. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ādīnavadassanena, sīlasampattiyā ānisaṃsadassanena ca. Tadubhayampi visuddhimagge (visuddhi. 1.20-21) vuttanayena veditabbaṃ. Tattha “sampannasīlā”ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā “pātimokkhasaṃvarasaṃvutā”ti iminā jeṭṭhakasīlaṃ dassetīti-ādinā ettha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Kimassa uttari karaṇīyanti evaṃ sampannasīlānaṃ viharataṃ tumhākaṃ kinti siyā uttari kātabbaṃ, paṭipajjitabbanti ceti attho.
Evaṃ “sampannasīlā, bhikkhave, viharathā”ti-ādinā sampādanūpāyena saddhiṃ sīlasampadāya bhikkhū niyojento anekapuggalādhiṭṭhānaṃ katvā desanaṃ ārabhitvā idāni yasmā ekapuggalādhiṭṭhānavasena pavattitāpi bhagavato desanā anekapuggalādhiṭṭhānāva hoti sabbasādhāraṇattā, tasmā taṃ ekapuggalādhiṭṭhānavasena dassento “carato cepi, bhikkhave, bhikkhuno”ti-ādimāha.
Tattha abhijjhāyati etāyāti abhijjhā, parabhaṇḍābhijjhāyanalakkhaṇassa lobhassetaṃ adhivacanaṃ. Byāpajjati pūtibhavati cittaṃ etenāti byāpādo, “anatthaṃ me acarī”ti-ādinayappavattassa ekūnavīsati-āghātavatthuvisayassa dosassetaṃ adhivacanaṃ. Ubhinnampi “tattha katamo kāmacchando? Yo kāmesu kāmacchando kāmasneho kāmapipāsā kāmapariḷāho kāmamucchā kāmajjhosānan”ti (dha. sa. 1159), tathā “lobho lubbhanā lubbhitattaṃ sārāgo sārajjanā sārajjitattaṃ abhijjhā lobho akusalamūlan”ti-ādinā (dha. sa. 391), “doso dussanā dussitattaṃ byāpatti byāpajjanā byāpajjitattaṃ virodho paṭivirodho caṇḍikkaṃ asuropo anattamanatā cittassā”ti-ādinā (dha. sa. 418, 1237) ca vitthāro veditabbo. Vigato hotīti ayañca abhijjhā, ayañca byāpādo vigato hoti apagato, pahīno hotīti attho. Ettāvatā kāmacchandanīvaraṇassa ca byāpādanīvaraṇassa ca pahānaṃ dassitaṃ hoti.
Thinamiddhanti thinañceva middhañca. Tesu cittassa akammaññatā thinaṃ, ālasiyassetaṃ adhivacanaṃ, vedanādīnaṃ tiṇṇaṃ khandhānaṃ akammaññatā middhaṃ, pacalāyikabhāvassetaṃ adhivacanaṃ. Ubhinnampi “tattha katamaṃ thinaṃ? Yā cittassa akallatā akammaññatā olīyanā sallīyanā. Tattha katamaṃ middhaṃ? Yā kāyassa akallatā akammaññatā onāho pariyonāho”ti-ādinā (dha. sa. 1162-1163) nayena vitthāro veditabbo.
Uddhaccakukkuccanti uddhaccañceva kukkuccañca. Tattha uddhaccaṃ nāma cittassa uddhatākāro, kukkuccaṃ nāma akatakalyāṇassa katapāpassa tappaccayā vippaṭisāro. Ubhinnampi “tattha katamaṃ uddhaccaṃ? Yaṃ cittassa uddhaccaṃ avūpasamo cetaso vikkhepo bhantattaṃ cittassā”ti-ādinā (dha. sa. 1165) vitthāro. “Akataṃ vata me kalyāṇaṃ, akataṃ kusalaṃ, akataṃ bhīruttānaṃ; kataṃ pāpaṃ, kataṃ luddaṃ, kataṃ kibbisan”ti-ādinā (ma. ni. 3.248; netti. 120) pavatti-ākāro veditabbo.
Vicikicchāti buddhādīsu saṃsayo. Tassā “satthari kaṅkhati vicikicchati, nādhimuccati na sampasīdatī”ti-ādinā (vibha. 915), “tattha katamā vicikicchā? Yā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṃ vimati vicikicchā dveḷhakaṃ dvedhāpatho saṃsayo anekaṃsaggāho āsappanā parisappanā apariyogāhanā chambhitattaṃ cittassa manovilekho”ti-ādinā (dha. sa. 1008) ca nayena vitthāro veditabbo.
Ettha ca abhijjhābyāpādādīnaṃ vigamavasena ca pahānavasena ca tesaṃ vikkhambhanameva veditabbaṃ. Yaṃ sandhāya vuttaṃ–
“So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati, byāpādapadosā cittaṃ parisodheti. Thinamiddhaṃ pahāya vigatathinamiddho viharati ālokasaññī sato sampajāno, thinamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ upasantacitto uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu, vicikicchāya cittaṃ parisodhetī”ti (vibha. 508).
Tattha yathā nīvaraṇānaṃ pahānaṃ hoti, taṃ veditabbaṃ. Kathañca nesaṃ pahānaṃ hoti? Kāmacchandassa tāva asubhanimitte yonisomanasikārena pahānaṃ hoti, subhanimitte ayonisomanasikārenassa uppatti. Tenāha bhagavā–
“Atthi, bhikkhave, subhanimittaṃ. Tattha ayonisomanasikārabahulīkāro ayamāhāro anuppannassa vā kāmacchandassa uppādāya, uppannassa vā kāmacchandassa bhiyyobhāvāya vepullāyā”ti (saṃ. ni. 5.232).
Evaṃ subhanimitte ayonisomanasikārena uppajjantassa kāmacchandassa tappaṭipakkhato asubhanimitte yonisomanasikārena pahānaṃ hoti. Tattha asubhanimittaṃ nāma asubhampi asubhārammaṇampi, yonisomanasikāro nāma upāyamanasikāro, pathamanasikāro, anicce aniccanti vā, dukkhe dukkhanti vā, anattani anattāti vā, asubhe asubhanti vā manasikāro. Taṃ tattha bahulaṃ pavattayato kāmacchando pahīyati. Tenāha bhagavā–
“Atthi, bhikkhave, asubhanimittaṃ. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā kāmacchandassa anuppādāya, uppannassa vā kāmacchandassa pahānāyā”ti (saṃ. ni. 5.232).
Apica cha dhammā kāmacchandassa pahānāya saṃvattanti– asubhanimittassa uggaho, asubhabhāvanānuyogo, indriyesu guttadvāratā, bhojane mattaññutā, kalyāṇamittatā, sappāyakathāti. Dasavidhañhi asubhanimittaṃ uggaṇhantassapi kāmacchando pahīyati, bhāventassapi indriyesu pihitadvārassapi catunnaṃ pañcannaṃ ālopānaṃ okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tena vuttaṃ–
“Cattāro pañca ālope, abhutvā udakaṃ pive;
alaṃ phāsuvihārāya, pahitattassa bhikkhuno”ti. (Theragā. 983).
Asubhakammikatissattherasadise kalyāṇamitte sevantassapi kāmacchando pahīyati, ṭhānanisajjādīsu dasa-asubhanissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā kāmacchandassa pahānāya saṃvattantī”ti.
Paṭighanimitte āyonisomanasikārena byāpādassa uppādo hoti. Tattha paṭighampi paṭighanimittaṃ, paṭighārammaṇampi paṭighanimittaṃ. Ayonisomanasikāro sabbattha ekalakkhaṇo eva. Taṃ tasmiṃ nimitte bahulaṃ pavattayato byāpādo uppajjati. Tenāha bhagavā–
“Atthi, bhikkhave, paṭighanimittaṃ. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā byāpādassa uppādāya, uppannassa vā byāpādassa bhiyyobhāvāya vepullāyā”ti (saṃ. ni. 5.232).
Mettāya pana cetovimuttiyā yonisomanasikārenassa pahānaṃ hoti. Tattha “mettā”ti vutte appanāpi upacāropi vaṭṭati, “cetovimuttī”ti pana appanāva. Yonisomanasikāro vuttalakkhaṇova. Taṃ tattha bahulaṃ pavattayato byāpādo pahīyati. Tenāha bhagavā–
“Atthi, bhikkhave, mettācetovimutti. Tattha yonisomanasikārabahulīkāro ayamāhāro anuppannassa vā byāpādassa anuppādāya uppannassa vā byāpādassa pahānāyā”ti (saṃ. ni. 5.232).
Apica cha dhammā byāpādassa pahānāya saṃvattanti– mettānimittassa uggaho, mettābhāvanā, kammassakatāpaccavekkhaṇā, paṭisaṅkhānabahulatā, kalyāṇamittatā, sappāyakathāti. Odhisakānodhisakadisāpharaṇānañhi aññataravasena mettaṃ uggaṇhantassapi byāpādo pahīyati, odhiso anodhiso disāpharaṇavasena mettaṃ bhāventassapi byāpādo pahīyati, “tvaṃ etassa kuddho kiṃ karissasi, kimassa sīlādīni vināsetuṃ sakkhissasi nanu tvaṃ attano kammena āgantvā attano kammeneva gamissasi, parassa kujjhanaṃ nāma vītaccikaṅgāratatta-ayasalākagūthādīni gahetvā paraṃ paharitukāmatā viya hoti. Esopi tava kuddho kiṃ karissati, kiṃ te sīlādīni vināsetuṃ sakkhissati esa attano kammena āgantvā attano kammeneva gamissati, appaṭicchitapaheṇakaṃ viya, paṭivātaṃ khittarajomuṭṭhi viya ca etasseva esa kodho matthake patissatī”ti evaṃ attano ca parassa cāti ubhayesaṃ kammassakataṃ paccavekkhatopi, paccavekkhitvā paṭisaṅkhāne ṭhitassapi, assaguttattherasadise mettābhāvanārate kalyāṇamitte sevantassāpi byāpādo pahīyati, ṭhānanisajjādīsu mettānissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā byāpādassa pahānāya saṃvattantī”ti.
Arati-ādīsu ayonisomanasikārena thinamiddhassa uppādo hoti. Arati nāma ukkaṇṭhitatā, tandī nāma kāyālasiyaṃ, vijambhitā nāma kāyavinamanā, bhattasammado nāma bhattamucchā bhattapariḷāho, cetaso līnattaṃ nāma cittassa līnākāro. Imesu arati-ādīsu ayonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ uppajjati. Tenāha bhagavā–
“Atthi, bhikkhave, arati tandī vijambhitā bhattasammado cetaso līnattaṃ. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā thinamiddhassa uppādāya, uppannassa vā thinamiddhassa bhiyyobhāvāya vepullāyā”ti (saṃ. ni. 5.232).
Ārambhadhātu-ādīsu pana yonisomanasikārena thinamiddhassa pahānaṃ hoti. Ārambhadhātu nāma paṭhamārambhavīriyaṃ, nikkamadhātu nāma kosajjato nikkhantatāya tato balavataraṃ, parakkamadhātu nāma paraṃ paraṃ ṭhānaṃ akkamanato tatopi balavataraṃ. Imasmiṃ tippabhede vīriye yonisomanasikāraṃ bahulaṃ pavattayato thinamiddhaṃ pahīyati. Tenāha–
“Atthi, bhikkhave, ārambhadhātu, nikkamadhātu, parakkamadhātu. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā thinamiddhassa anuppādāya, uppannassa vā thinamiddhassa pahānāyā”ti (saṃ. ni. 5.232).
Apica cha dhammā thinamiddhassa pahānāya saṃvattanti, atibhojane nimittaggāho– iriyāpathasamparivattanatā, ālokasaññāmanasikāro abbhokāsavāso, kalyāṇamittatā, sappāyakathāti Āharahatthakabhuttavamitakatatthavaṭṭaka-alaṃsāṭakakākamāsakabhojanaṃ bhuñjitvā rattiṭṭhānadivāṭṭhāne nisinnassa hi samaṇadhammaṃ karoto thinamiddhaṃ mahāhatthī viya ottharantaṃ āgacchati, catupañca-ālopa-okāsaṃ pana ṭhapetvā pānīyaṃ pivitvā yāpanasīlassa bhikkhuno taṃ na hoti. Evaṃ atibhojane nimittaṃ gaṇhantassapi thinamiddhaṃ pahīyati. Yasmiṃ iriyāpathe thinamiddhaṃ okkamati, tato aññaṃ parivattentassapi, rattiṃ candālokaṃ dīpālokaṃ ukkālokaṃ divā sūriyālokaṃ manasikarontassapi, abbhokāse vasantassapi mahākassapattherasadise vigatathinamiddhe kalyāṇamitte sevantassapi thinamiddhaṃ pahīyati, ṭhānanisajjādīsu dhutaṅganissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā thinamiddhassa pahānāya saṃvattantī”ti.
Cetaso avūpasame ayonisomanasikārena uddhaccakukkuccassa uppādo hoti. Avūpasamo nāma avūpasantākāro, atthato taṃ uddhaccakukkuccameva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato uddhaccakukkuccaṃ uppajjati. Tenāha–
“Atthi, bhikkhave, cetaso avūpasamo. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā uddhaccakukkuccassa uppādāya, uppannassa vā uddhaccakukkuccassa bhiyyobhāvāya vepullāyā”ti (saṃ. ni. 5.232).
Samādhisaṅkhāte pana cetaso vūpasame yonisomanasikārenassa pahānaṃ hoti. Tenāha–
“Atthi, bhikkhave, cetaso vūpasamo. Tattha yonisomanasikārabahulīkāro– ayamāhāro anuppannassa vā uddhaccakukkuccassa anuppādāya, uppannassa vā uddhaccakukkuccassa pahānāyā”ti (saṃ. ni. 5.232).
Apica cha dhammā uddhaccakukkuccassa pahānāya saṃvattanti– bahussutatā, paripucchakatā, vinaye pakataññutā, vuḍḍhasevitā, kalyāṇamittatā, sappāyakathāti. Bāhusaccenapi hi ekaṃ vā dve vā tayo vā cattāro vā pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi uddhaccakukkuccaṃ pahīyati, kappiyākappiyaparipucchābahulassapi, vinayapaññattiyaṃ ciṇṇavasībhāvatāya pakataññunopi vuḍḍhe mahallakatthere upasaṅkamantassapi, upālittherasadise vinayadhare kalyāṇamitte sevantassapi uddhaccakukkuccaṃ pahīyati, ṭhānanisajjādīsu kappiyākappiyanissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā uddhaccakukkuccassa pahānāya saṃvattantī”ti.
Vicikicchāṭṭhāniyesu dhammesu ayonisomanasikārena vicikicchāya uppādo hoti. Vicikicchāṭṭhāniyā dhammā nāma punappunaṃ vicikicchāya kāraṇattā vicikicchāva. Tattha ayonisomanasikāraṃ bahulaṃ pavattayato vicikicchā uppajjati. Tenāha–
“Atthi, bhikkhave, vicikicchāṭṭhāniyā dhammā. Tattha ayonisomanasikārabahulīkāro– ayamāhāro anuppannāya vā vicikicchāya uppādāya, uppannāya vā vicikicchāya bhiyyobhāvāya vepullāyā”ti (saṃ. ni. 5.232).
Kusalādidhammesu pana yonisomanasikārena vicikicchāya pahānaṃ hoti. Tenāha–
“Atthi, bhikkhave, kusalākusalā dhammā, sāvajjānavajjā dhammā, sevitabbāsevitabbā dhammā, hīnapaṇītā dhammā, kaṇhasukkasappaṭibhāgā dhammā. Tattha yonisomanasikārabahulīkāro ayamāhāro anuppannāya vā vicikicchāya anuppādāya, uppannāya vā vicikicchāya pahānāyā”ti (saṃ. ni. 5.232).
Apica cha dhammā vicikicchāya pahānāya saṃvattanti bahussutatā, paripucchakatā, vinaye pakataññutā, adhimokkhabahulatā, kalyāṇamittatā, sappāyakathāti Bāhusaccavasenapi hi ekaṃ vā…pe… pañca vā nikāye pāḷivasena ca atthavasena ca uggaṇhantassapi vicikicchā pahīyati, tīṇi ratanāni ārabbha kusalādibhedesu dhammesu paripucchābahulassapi, vinaye ciṇṇavasībhāvassapi, tīsu ratanesu okappanīya, saddhāsaṅkhāta, adhimokkhabahulassapi, saddhādhimutte vakkalittherasadise kalyāṇamitte sevantassapi vicikicchā pahīyati, ṭhānanisajjādīsu tiṇṇaṃ ratanānaṃ guṇanissitasappāyakathāyapi pahīyati. Tena vuttaṃ “cha dhammā vicikicchāya pahānāya saṃvattantī”ti.
Ettha ca yathāvuttehi tehi tehi dhammehi vikkhambhanavasena pahīnānaṃ imesaṃ nīvaraṇānaṃ kāmacchandanīvaraṇassa tāva arahattamaggena accantappahānaṃ hoti, tathā thinamiddhanīvaraṇassa uddhaccanīvaraṇassa ca Byāpādanīvaraṇassa pana kukkuccanīvaraṇassa ca anāgāmimaggena, vicikicchānīvaraṇassa sotāpattimaggena accantappahānaṃ hoti. Tasmā tesaṃ tathā pahānāya upakāradhamme dassetuṃ “āraddhaṃ hoti vīriyan”ti-ādi āraddhaṃ. Idameva vā yathāvuttaṃ abhijjhādīnaṃ nīvaraṇānaṃ pahānaṃ, yasmā hīnavīriyatāya kusītena, anupaṭṭhitassatitāya muṭṭhassatinā, apaṭippassaddhadarathatāya sāraddhakāyena, asamāhitatāya vikkhittacittena na kadācipi te sakkā nibbattetuṃ, pageva itaraṃ, tasmā yathā paṭipannassa so abhijjhādīnaṃ vigamo pahānaṃ sambhavati, taṃ dassetuṃ “āraddhaṃ hoti vīriyan”ti-ādi āraddhaṃ. Tassattho– tesaṃ nīvaraṇānaṃ pahānāya sabbesampi vā saṃkilesadhammānaṃ samucchindanatthāya vīriyaṃ āraddhaṃ hoti, paggahitaṃ asithilappavattanti vuttaṃ hoti. Āraddhattā eva ca antarā saṅkocassa anāpajjanato asallīnaṃ.
Upaṭṭhitā sati asammuṭṭhāti na kevalañca vīriyameva, satipi ārammaṇābhimukhabhāvena upaṭṭhitā hoti, tathā upaṭṭhitattā eva ca cirakatacirabhāsitānaṃ saraṇasamatthatāya asammuṭṭhā. Passaddhoti kāyacittadarathappassambhanena kāyopissa passaddho hoti. Tattha yasmā nāmakāye passaddhe rūpakāyopissa passaddho eva hoti, tasmā “nāmakāyo rūpakāyo”ti avisesetvā “passaddho kāyo”ti vuttaṃ. Asāraddhoti so ca passaddhattā eva asāraddho, vigatadarathoti vuttaṃ hoti. Samāhitaṃ cittaṃ ekagganti cittampissa sammā āhitaṃ suṭṭhu ṭhapitaṃ appitaṃ viya hoti, samāhitattā eva ca ekaggaṃ acalaṃ nipphandanaṃ niriñjananti.
Ettāvatā jhānamaggānaṃ pubbabhāgapaṭipadā kathitā. Tenevāha–
“Carampi, bhikkhave, bhikkhu evaṃbhūto ātāpī ottāpī satataṃ samitaṃ āraddhavīriyo pahitattoti vuccatī”ti (itivu. 110).
Tassattho heṭṭhā vutto eva.
Gāthāsu yataṃ careti yatamāno careyya, caṅkamanādivasena gamanaṃ kappentopi “anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamatī”ti-ādinā (saṃ. ni. 5.651-662; vibha. 390) nayena vuttasammappadhānavīriyavasena yatanto ghaṭento vāyamanto yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ gamanaṃ kappeyyāti attho. Esa nayo sesesupi. Keci pana “yatan”ti etassa saṃyatoti atthaṃ vadanti. Tiṭṭheti tiṭṭheyya ṭhānaṃ kappeyya. Accheti nisīdeyya. Sayeti nipajjeyya. Yatamenaṃ pasārayeti etaṃ pasāretabbaṃ hatthapādādiṃ yataṃ yatamāno yathāvuttavīriyasamaṅgīyeva hutvā pasāreyya, sabbattha pamādaṃ vijaheyyāti adhippāyo.
Idāni yathā paṭipajjanto yataṃ yatamāno nāma hoti, taṃ paṭipadaṃ dassetuṃ “uddhan”ti-ādi vuttaṃ. Tattha uddhanti upari. Tiriyanti tiriyato, puratthimadisādivasena samantato disābhāgesūti attho. Apācīnanti heṭṭhā. Yāvatā jagato gatīti yattakā sattasaṅkhārabhedassa lokassa pavatti, tattha sabbatthāti attho. Ettāvatā anavasesato sammasanañāṇassa visayaṃ saṅgahetvā dasseti. Samavekkhitāti sammā hetunā ñāyena avekkhitā, aniccādivasena vipassakoti vuttaṃ hoti. Dhammānanti sattasuññānaṃ. Khandhānanti rūpādīnaṃ pañcannaṃ khandhānaṃ. Udayabbayanti udayañca vayañca. Idaṃ vuttaṃ hoti– upari tiriyaṃ adhoti tisaṅgahe sabbasmiṃ loke atītādibhedabhinnānaṃ pañcupādānakkhandhasaṅkhātānaṃ sabbesaṃ rūpārūpadhammānaṃ aniccatādisammasanādhigatena udayabbayañāṇena pañcavīsatiyā ākārehi udayaṃ, pañcavīsatiyā ākārehi vayañca samavekkhitā samanupassitā bhaveyyāti.
Cetosamathasāmīcinti cittasaṃkilesānaṃ accantavūpasamanato cetosamathasaṅkhātassa ariyamaggassa anucchavikapaṭipadaṃ ñāṇadassanavisuddhiṃ. Sikkhamānanti paṭipajjamānaṃ bhāventaṃ ñāṇaparamparaṃ nibbattentaṃ. Sadāti sabbakālaṃ, rattiñceva divā ca. Satanti catusampajaññena samannāgatāya satiyā satokāriṃ. Satataṃ pahitattoti sabbakālaṃ pahitatto nibbānaṃ paṭipesitattoti tathāvidhaṃ bhikkhuṃ buddhādayo ariyā āhu ācikkhanti kathenti. Sesaṃ vuttanayameva.

Dvādasamasuttavaṇṇanā niṭṭhitā.