5. Ḍtaṇhāsaṃyojanasuttavaṇṇanā

15. Pañcame yassa vijjati, taṃ puggalaṃ dukkhehi, kammaṃ vā vipākehi, bhavayonigativiññāṇaṭṭhitisattāvāse vā bhavantarādīhi saṃyojetīti saṃyojanaṃ. Taṇhāyanaṭṭhena taṇhā, tasati sayaṃ paritasati, tasanti vā etāyāti taṇhā. Saññuttāti cakkhādīsu abhinivesavatthūsu baddhā. Sesaṃ vuttanayameva. Kāmañcettha avijjāyapi saṃyojanabhāvo taṇhāya ca nīvaraṇabhāvo atthiyeva, tathāpi avijjāya paṭicchāditādīnavehi bhavehi taṇhā satte saṃyojetīti imassa visesassa dassanatthaṃ purimasutte avijjā nīvaraṇabhāvena, idha ca taṇhā saṃyojanabhāveneva vuttā. Kiñca nīvaraṇasaṃyojanappadhānassa dassanatthaṃ. Yathā hi nīvaraṇabhāvena avijjā saṃkilesadhammānaṃ padhānabhūtā pubbaṅgamā ca, evaṃ saṃyojanabhāvena nesaṃ taṇhāti tadadhīnappadhānabhāvaṃ dassetuṃ suttadvaye evamete dhammā vuttā. Apica visesena avijjā nibbānasukhaṃ nivāretīti “nīvaraṇan”ti vuttā, taṇhā saṃsāradukkhena satte saṃyojetīti “saṃyojanan”ti.
Dassanagamanantarāyakaraṇato vā vijjācaraṇavipakkhato dvayaṃ dvidhā vuttaṃ. Vijjāya hi ujuvipaccanīkabhūtā avijjā nibbānadassanassa aviparītadassanassa ca visesato antarāyakarā, caraṇadhammānaṃ ujuvipaccanīkabhūtā taṇhā gamanassa sammāpaṭipattiyā antarāyakarāti; evamayaṃ avijjāya nivuto andhīkato taṇhāya saṃvuto baddho assutavā puthujjano andho viya baddho mahākantāraṃ, saṃsārakantāraṃ nātivattati. Anatthuppattihetudvayadassanatthampi dvayaṃ dvidhā vuttaṃ. Avijjāgato hi puggalo bālabhāvena atthaṃ parihāpeti, anatthañca attano karoti, akusalo viya āturo asappāyakiriyāya. Jānantopi bālo bālabhāvena atthaṃ parihāpeti, anatthañca karoti jānanto viya rogī asappāyasevī. Makkaṭālepopamasuttaṃ cetassa atthassa sādhakaṃ.
Paṭiccasamuppādassa mūlakāraṇadassanatthampettha dvayaṃ dvidhā vuttaṃ. Visesena hi sammohassa balavabhāvato avijjākhettaṃ atīto addhā, patthanāya balavabhāvato taṇhākhettaṃ anāgato addhā. Tathā hi bālajano sammohabahulo atītamanusocati, tassa avijjāpaccayā saṅkhārāti sabbaṃ netabbaṃ. Patthanābahulo anāgataṃ pajappati, tassa taṇhāpaccayā upādānanti-ādi sabbaṃ netabbaṃ. Teneva tāsaṃ pubbantāharaṇena aparantapaṭisandhānena cassa yathākkamaṃ mūlakāraṇatā dassitāti veditabbanti.
Gāthāsu taṇhādutiyoti taṇhāsahāyo. Taṇhā hi nirudakakantāre marīcikāya udakasaññā viya pipāsābhibhūtaṃ appaṭikāradukkhābhibhūtampi sattaṃ assādasandassanavasena sahāyakiccaṃ karontī bhavādīsu anibbindaṃ katvā paribbhamāpeti, tasmā taṇhā purisassa “dutiyā”ti vuttā. Nanu ca aññepi kilesādayo bhavābhinibbattiyā paccayāva? Saccametaṃ, na pana tathā visesappaccayo yathā taṇhā. Tathā hi sā kusalehi vinā akusalehi, kāmāvacarādikusalehi ca vinā rūpāvacarādikusalehi bhavanibbattiyā visesappaccayo, yato samudayasaccanti vuccatīti. Itthabhāvaññathābhāvanti itthabhāvo ca aññathābhāvo ca itthabhāvaññathābhāvo. So etassa atthīti itthabhāvaññathābhāvo saṃsāro, taṃ tattha itthabhāvo manussattaṃ, aññathābhāvo tato avasiṭṭhasattāvāsā. Itthabhāvo vā tesaṃ tesaṃ sattānaṃ paccuppanno attabhāvo, aññathābhāvo anāgatattabhāvo. Evarūpo vā aññopi attabhāvo itthabhāvo, na evarūpo aññathābhāvo. Taṃ itthabhāvaññathābhāvaṃ saṃsāraṃ khandhadhātu-āyatanapaṭipāṭiṃ nātivattati, na atikkamati.
Etamādīnavaṃ ñatvā, taṇhaṃ dukkhassa sambhavanti etaṃ sakalavaṭṭadukkhassa sambhavaṃ samudayaṃ taṇhaṃ ādīnavaṃ ādīnavato ñatvāti attho. Atha vā etamādīnavaṃ ñatvāti etaṃ yathāvuttaṃ saṃsāranātivattanaṃ ādīnavaṃ dosaṃ ñatvā. Taṇhaṃ dukkhassa sambhavanti taṇhañca vuttanayena vaṭṭadukkhassa padhānakāraṇanti ñatvā. Vītataṇho anādāno, sato bhikkhu, paribbajeti evaṃ tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā maggapaṭipāṭiyā taṇhaṃ vigamento aggamaggena sabbaso vītataṇho vigatataṇho, tato eva catūsu upādānesu kassacipi abhāvena āyatiṃ paṭisandhisaṅkhātassa vā ādānassa abhāvena anādāno, sativepullappattiyā sabbattha satokāritāya sato bhinnakileso bhikkhu paribbaje careyya, khandhaparinibbānena vā saṅkhārappavattito apagaccheyyāti attho.

Pañcamasuttavaṇṇanā niṭṭhitā.