9-10. Lobhadosapariññāsuttadvayavaṇṇanā

9-10. Navamadasamesu apubbaṃ natthi. Desanāvilāsavasena tathā bujjhanakānaṃ veneyyānaṃ ajjhāsayavasena vā tathā desitānīti daṭṭhabbaṃ.

Navamadasamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.

2. Dutiyavaggo

1-3. Mohapariññādisuttavaṇṇanā

11-13. Dutiyavaggepi paṭhamādīni tīṇi suttāni vuttanayāneva, tathā desanākāraṇampi vuttameva.

4. Avijjānīvaraṇasuttavaṇṇanā

14. Catutthe– “nāhaṃ, bhikkhave”ti-ādīsu na-kāro paṭisedhattho. Ahanti bhagavā attānaṃ niddisati. Aññanti idāni vattabba-avijjānīvaraṇato aññaṃ. Ekanīvaraṇampīti ekanīvaraṇadhammampi. Samanupassāmīti dve samanupassanā– diṭṭhisamanupassanā ca ñāṇasamanupassanā ca. Tattha “rūpaṃ attato samanupassatī”ti-ādinā (a. ni. 4.200; paṭi. ma. 1.130) āgatā ayaṃ diṭṭhisamanupassanā nāma. “Aniccato samanupassati, no niccato”ti-ādinā (paṭi. ma. 3.35) pana āgatā ayaṃ ñāṇasamanupassanā nāma. Idhāpi ñāṇasamanupassanāva adhippetā. “Samanupassāmī”ti ca padassa na-kārena sambandho. Idaṃ vuttaṃ hoti– “ahaṃ, bhikkhave, sabbaññutaññāṇasaṅkhātena samantacakkhunā sabbadhamme hatthāmalakaṃ viya olokentopi aññaṃ ekanīvaraṇampi na samanupassāmī”ti.
Yena nīvaraṇena nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti yena nīvaraṇakasabhāvattā nīvaraṇena dhammasabhāvaṃ jānituṃ passituṃ paṭivijjhituṃ adatvā chādetvā pariyonandhitvā ṭhānena andhakārena nivutā sattā anādimatasaṃsāre aparimāṇe kappe mahantesu ceva khuddakesu ca bhavādīsu aparāparuppattivasena sabbato dhāvanti ceva saṃsaranti, ca. Ārammaṇantarasaṅkamanavasena vā sandhāvanaṃ, bhavantarasaṅkamanavasena saṃsaraṇaṃ. Kilesānaṃ balavabhāvena vā sandhāvanaṃ, dubbalabhāvena saṃsaraṇaṃ. Khaṇikamaraṇavasena vā ekajātiyaṃ sandhāvanaṃ, vohāramaraṇavasena anekāsu jātīsu saṃsaraṇaṃ. Cittavasena vā sandhāvanaṃ, “cittamassa vidhāvatī”ti hi vuttaṃ, kammavasena saṃsaraṇaṃ. Evaṃ sandhāvanasaṃsaraṇānaṃ viseso veditabbo.
Yathayidanti yathā idaṃ. Ya-kāro padasandhikaro, sandhivasena rassattaṃ. Avijjānīvaraṇanti ettha pūretuṃ ayuttaṭṭhena kāyaduccaritādi avindiyaṃ nāma, aladdhabbanti attho. Taṃ avindiyaṃ vindatīti avijjā. Viparītato kāyasucaritādi vindiyaṃ nāma, taṃ vindiyaṃ na vindatīti avijjā. Khandhānaṃ rāsaṭṭhaṃ, āyatanānaṃ āyatanaṭṭhaṃ, dhātūnaṃ suññaṭṭhaṃ, indriyānaṃ ādhipateyyaṭṭhaṃ, saccānaṃ tathaṭṭhaṃ dukkhādīnaṃ pīḷanādivasena vuttaṃ catubbidhaṃ atthaṃ aviditaṃ karotītipi avijjā. Antavirahite saṃsāre satte javāpetīti vā avijjā, paramatthato vā avijjamānesu itthipurisādīsu javati pavattati, vijjamānesu khandhādīsu na javati, na pavattatīti avijjā. Apica cakkhuviññāṇādīnaṃ vatthārammaṇānaṃ paṭiccasamuppādapaṭiccasamuppannānañca dhammānaṃ chādanatopi avijjā. Avijjāva nīvaraṇanti avijjānīvaraṇaṃ.
Avijjānīvaraṇena hi, bhikkhave, nivutā pajā dīgharattaṃ sandhāvanti saṃsarantīti idaṃ purimasseva daḷhīkaraṇatthaṃ vuttaṃ. Purimaṃ vā– “yathayidaṃ, bhikkhave, avijjānīvaraṇan”ti evaṃ opammadassanavasena vuttaṃ, idaṃ nīvaraṇānubhāvadassanavasena. Kasmā panettha avijjāva evaṃ vuttā, na aññe dhammāti? Ādīnavapaṭicchādanena kāmacchandādīnaṃ visesappaccayabhāvato. Tathā hi tāya paṭicchāditādīnave visaye kāmacchandādayo pavattanti.
Natthaññoti ādikā gāthā vuttassa avuttassa ca atthassa saṅgaṇhanavasena bhāsitā. Tattha nivutāti nivāritā paliguṇṭhitā, paṭicchāditāti attho. Ahorattanti divā ceva rattiñca, sabbakālanti vuttaṃ hoti. Yathā mohena āvutāti yena pakārena avijjānīvaraṇasaṅkhātena mohena āvutā paṭicchāditā suviññeyyampi ajānantiyo pajā saṃsāre saṃsaranti, tathārūpo añño ekadhammopi ekanīvaraṇampi natthīti yojetabbaṃ. Ye ca mohaṃ pahantvāna, tamokhandhaṃ padālayunti ye pana ariyasāvakā pubbabhāge tadaṅgādippahānavasena, heṭṭhimamaggehi vā taṃtaṃmaggavajjhaṃ mohaṃ pajahitvā aggamaggena vajirūpamañāṇena mohasaṅkhātameva tamorāsiṃ padālayiṃsu, anavasesato samucchindiṃsu. Na te puna saṃsarantīti te arahanto–
“Khandhānañca paṭipāṭi, dhātu-āyatanāna ca;
abbocchinnaṃ vattamānā, saṃsāroti pavuccatī”ti.–

Evaṃ vutte imasmiṃ saṃsāre na saṃsaranti na paribbhamanti. Kiṃ kāraṇā? Hetu tesaṃ na vijjati yasmā saṃsārassa hetu mūlakāraṇaṃ avijjā, sā tesaṃ na vijjati, sabbaso natthi samucchinnattāti.

Catutthasuttavaṇṇanā niṭṭhitā.