8. Mānapariññāsuttavaṇṇanā

8. Aṭṭhame apubbaṃ natthi, kevalaṃ mānavasena desanā pavattā. Gāthāsu pana mānupetā ayaṃ pajāti kammakilesehi pajāyatīti pajāti laddhanāmā ime sattā maññanalakkhaṇena mānena upetā upagatā. Mānaganthā bhave ratāti kimikīṭapaṭaṅgādi-attabhāvepi mānena ganthitā mānasaṃyojanena saṃyuttā. Tato eva dīgharattaṃ paribhāvitāhaṃkāravasena “etaṃ mamā”ti saṅkhāresu ajjhosānabahulattā tattha niccasukha-attādivipallāsavasena ca kāmādibhave ratā. Mānaṃ aparijānantāti mānaṃ tīhi pariññāhi na parijānantā. Arahattamaggañāṇena vā anatikkamantā, “mānaṃ apariññāyā”ti keci paṭhanti. Āgantāro punabbhavanti puna āyātiṃ upapattibhavaṃ. Punappunaṃ bhavanato vā punabbhavasaṅkhātaṃ saṃsāraṃ aparāparaṃ parivattanavasena gantāro upagantāro honti, bhavato na parimuccantīti attho. Ye ca mānaṃ pahantvāna, vimuttā mānasaṅkhayeti ye pana arahattamaggena sabbaso mānaṃ pajahitvā mānassa accantasaṅkhayabhūte arahattaphale nibbāne vā tadekaṭṭhasabbakilesavimuttiyā vimuttā suṭṭhu muttā. Te mānaganthābhibhuno, sabbadukkhamupaccagunti te parikkhīṇabhavasaṃyojanā arahanto sabbaso mānaganthaṃ mānasaṃyojanaṃ samucchedappahānena abhibhavitvā ṭhitā, anavasesaṃ vaṭṭadukkhaṃ atikkamiṃsūti attho. Evametasmiṃ sattamasutte ca arahattaṃ kathitanti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.