7. Sabbapariññāsuttavaṇṇanā

7. Sattame sabbanti anavasesaṃ. Anavasesavācako hi ayaṃ sabba-saddo. So yena yena sambandhaṃ gacchati, tassa tassa anavasesataṃ dīpeti; yathā “sabbaṃ rūpaṃ, sabbā vedanā, sabbasakkāyapariyāpannesu dhammesū”ti. So panāyaṃ sabba-saddo sappadesanippadesavisayatāya duvidho. Tathā hesa sabbasabbaṃ, padesasabbaṃ, āyatanasabbaṃ, sakkāyasabbanti catūsu visayesu diṭṭhappayogo. Tattha “sabbe dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthamāgacchantī”ti-ādīsu (cūḷani. mogharājamāṇavapucchāniddesa 85) sabbasabbasmiṃ āgato. “Sabbesaṃ vo, sāriputtā, subhāsitaṃ pariyāyenā”ti-ādīsu (ma. ni. 1.345) padesasabbasmiṃ. “Sabbaṃ vo, bhikkhave, desessāmi, cakkhuñceva rūpañca…pe…. Manañceva dhamme cā”ti (saṃ. ni. 4.23-25) ettha āyatanasabbasmiṃ. “Sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmī”ti-ādīsu (ma. ni. 1.1) sakkāyasabbasmiṃ. Tattha sabbasabbasmiṃ āgato nippadesavisayo, itaresu tīsupi āgato sappadesavisayo Idha pana sakkāyasabbasmiṃ veditabbo. Vipassanāya ārammaṇabhūtā tebhūmakadhammā hi idha “sabban”ti anavasesato gahitā.
Anabhijānanti “ime dhammā kusalā, ime akusalā, ime sāvajjā, ime anavajjā”ti-ādinā “ime pañcakkhandhā, imāni dvādasāyatanāni, imā aṭṭhārasa dhātuyo, idaṃ dukkhaṃ ariyasaccaṃ, ayaṃ dukkhasamudayo ariyasaccan”ti ca ādinā sabbe abhiññeyye dhamme aviparītasabhāvato anabhijānanto abhivisiṭṭhena ñāṇena na jānanto. Aparijānanti na parijānanto. Yo hi sabbaṃ tebhūmakadhammajātaṃ parijānāti, so tīhi pariññāhi parijānāti– ñātapariññāya, tīraṇapariññāya, pahānapariññāya. Tattha katamā ñātapariññā? Sabbaṃ tebhūmakaṃ nāmarūpaṃ– “idaṃ rūpaṃ, ettakaṃ rūpaṃ, na ito bhiyyo. Idaṃ nāmaṃ, ettakaṃ nāmaṃ, na ito bhiyyo”ti bhūtappasādādippabhedaṃ rūpaṃ, phassādippabhedaṃ nāmañca, lakkhaṇarasapaccupaṭṭhānapadaṭṭhānato vavatthapeti. Tassa avijjādikañca paccayaṃ pariggaṇhāti. Ayaṃ ñātapariññā. Katamā tīraṇapariññā? Evaṃ ñātaṃ katvā taṃ sabbaṃ tīreti aniccato dukkhato rogatoti dvācattālīsāya ākārehi. Ayaṃ tīraṇapariññā. Katamā pahānapariññā? Evaṃ tīrayitvā aggamaggena sabbasmiṃ chandarāgaṃ pajahati. Ayaṃ pahānapariññā.
Diṭṭhivisuddhikaṅkhāvitaraṇavisuddhiyopi ñātapariññā. Maggāmaggapaṭipadāñāṇadassanavisuddhiyo kalāpasammasanādi-anulomapariyosānā vā paññā tīraṇapariññā. Ariyamaggena pajahanaṃ pahānapariññā. Yo sabbaṃ parijānāti, so imāhi tīhi pariññāhi parijānāti. Idha pana virāgappahānānaṃ paṭikkhepavasena visuṃ gahitattā ñātapariññāya tīraṇapariññāya ca vasena parijānanā veditabbā. Yo panevaṃ na parijānāti, taṃ sandhāya vuttaṃ “aparijānan”ti.
Tattha cittaṃ avirājayanti tasmiṃ abhiññeyyavisese pariññeyye attano cittasantānaṃ na virājayaṃ, na virajjanto; yathā tattha rāgo na hoti, evaṃ virāgānupassanaṃ na uppādentoti attho. Appajahanti vipassanāpaññāsahitāya maggapaññāya tattha pahātabbayuttakaṃ kilesavaṭṭaṃ anavasesato na pajahanto. Yathā cetaṃ, evaṃ abhijānanādayopi missakamaggavasena veditabbā. Pubbabhāge hi nānācittavasena ñātatīraṇapahānapariññāhi kamena abhijānanādīni sampādetvā maggakāle ekakkhaṇeneva kiccavasena taṃ sabbaṃ nipphādentaṃ ekameva ñāṇaṃ pavattatīti. Abhabbo dukkhakkhayāyāti nibbānāya sakalassa vaṭṭadukkhassa khepanāya na bhabbo, nālaṃ na samatthoti attho.
Sabbañca khoti ettha ca-saddo byatireke, kho-saddo avadhāraṇe. Tadubhayena abhijānanādito laddhabbaṃ visesaṃ dukkhakkhayassa ca ekantakāraṇaṃ dīpeti. Abhijānanādīsu yaṃ vattabbaṃ, taṃ vuttameva. Tattha pana paṭikkhepavasena vuttaṃ, idha vidhānavasena veditabbaṃ. Ayameva viseso. Apica abhijānanti upādānakkhandhapañcakasaṅkhātaṃ sakkāyasabbaṃ sarūpato paccayato ca ñāṇassa abhimukhīkaraṇavasena abhijānanto hutvā abhāvākārādipariggahena taṃ aniccādilakkhaṇehi paricchijjamānavasena parijānanto. Virājayanti sammadevassa aniccatādi-avabodhena uppannabhayādīnavanibbidādiñāṇānubhāvena attano cittaṃ virattaṃ karonto tattha aṇumattampi rāgaṃ anuppādento. Pajahanti vuṭṭhānagāminivipassanāsahitāya maggapaññāya samudayapakkhiyaṃ kilesavaṭṭaṃ pajahanto samucchindanto. Bhabbo dukkhakkhayāyāti evaṃ kilesamalappahāneneva sabbassa kammavaṭṭassa parikkhīṇattā anavasesavipākavaṭṭakhepanāya sakalasaṃsāravaṭṭadukkhaparikkhayabhūtāya vā anupādisesāya nibbānadhātuyā bhabbo ekantenetaṃ pāpuṇitunti evamettha attho daṭṭhabbo.
Yo sabbaṃ sabbato ñatvāti yo yuttayogo āraddhavipassako sabbaṃ tebhūmakadhammajātaṃ sabbato sabbabhāgena kusalādikkhandhādivibhāgato dukkhādipīḷanādivibhāgato ca. Atha vā sabbatoti sabbasmā kakkhaḷaphusanādilakkhaṇādito aniccādito cāti sabbākārato jānitvā vipassanāpubbaṅgamena maggañāṇena paṭivijjhitvā, vipassanāñāṇeneva vā jānanahetu. Sabbatthesu na rajjatīti sabbesu atītādivasena anekabhedabhinnesu sakkāyadhammesu na rajjati, ariyamaggādhigamena rāgaṃ na janeti. Imināssa taṇhāgāhassa abhāvaṃ dassento taṃ nimittattā diṭṭhamānaggāhānaṃ “etaṃ mama esohamasmi, eso me attā”ti imassa micchāgāhattayassapi abhāvaṃ dasseti. Sa veti ettha sa-iti nipātamattaṃ. Ve-ti byattaṃ, ekaṃsenāti vā etasmiṃ atthe nipāto. Sabbapariññāti sabbaparijānanato, yathāvuttassa sabbassa abhisamayavasena parijānanato. Soti yathāvutto yogāvacaro, ariyo eva vā. Sabbadukkhamupaccagāti sabbaṃ vaṭṭadukkhaṃ accagā atikkami, samatikkamīti attho.

Sattamasuttavaṇṇanā niṭṭhitā.