6. Mānasuttavaṇṇanā

6. Chaṭṭhe mānanti jāti-ādivatthukaṃ cetaso unnamanaṃ. So hi “seyyohamasmī”ti-ādinā nayena maññanti tena, sayaṃ vā maññati, mānanaṃ sampaggahoti vā mānoti vuccati. Svāyaṃ seyyohamasmīti māno, sadisohamasmīti māno, hīnohamasmīti mānoti evaṃ tividho. Puna seyyassa seyyohamasmīti māno, seyyassa sadiso, seyyassa hīno; sadisassa seyyo, sadisassa sadiso, sadisassa hīno; hīnassa seyyo, hīnassa sadiso, hīnassa hīnohamasmīti mānoti evaṃ navavidhopi unnatilakkhaṇo, ahaṃkāraraso, sampaggaharaso vā, uddhumātabhāvapaccupaṭṭhāno, ketukamyatāpaccupaṭṭhāno vā, diṭṭhivippayuttalobhapadaṭṭhāno ummādo viyāti daṭṭhabbo. Pajahathāti tassa sabbassapi attukkaṃsanaparavambhananimittatā, garuṭṭhāniyesu abhivādanapaccupaṭṭhāna-añjalikammasāmīcikammādīnaṃ akaraṇe kāraṇatā, jātimadapurisamadādibhāvena pamādāpattihetubhāvoti evamādibhedaṃ ādīnavaṃ tappaṭipakkhato niratimānatāya ānisaṃsañca paccavekkhitvā rājasabhaṃ anuppatto caṇḍālo viya sabrahmacārīsu nīcacittataṃ paccupaṭṭhapetvā pubbabhāge tadaṅgādivasena taṃ pajahantā vipassanaṃ vaḍḍhetvā anāgāmimaggena samucchindathāti attho. Anāgāmimaggavajjho eva hi māno idhādhippeto. Mattāseti jātimadapurisamadādivasena mānena pamādāpattihetubhūtena mattā attānaṃ paggahetvā carantā. Sesaṃ vuttanayameva.
Imesu pana paṭipāṭiyā chasu suttesu gāthāsu vā anāgāmiphalaṃ pāpetvā desanā niṭṭhāpitā. Tattha ye ime avihā atappā sudassā sudassī akaniṭṭhāti upapattibhavavasena pañca anāgāmino, tesu avihesu upapannā avihā nāma. Te antarāparinibbāyī, upahaccaparinibbāyī, asaṅkhāraparinibbāyī, sasaṅkhāraparinibbāyī, uddhaṃsoto akaniṭṭhagāmīti pañcavidhā, tathā atappā, sudassā, sudassino. Akaniṭṭhesu pana uddhaṃsoto akaniṭṭhagāmī parihāyati. Tattha yo avihādīsu uppajjitvā āyuvemajjhaṃ anatikkamitvā arahattappattiyā kilesaparinibbānena parinibbāyati, ayaṃ antarāparinibbāyī nāma. Yo pana avihādīsu ādito pañcakappasatādibhedaṃ āyuvemajjhaṃ atikkamitvā parinibbāyati, ayaṃ upahaccaparinibbāyī nāma. Yo asaṅkhārena adhimattappayogaṃ akatvā appadukkhena akasirena parinibbāyati, ayaṃ asaṅkhāraparinibbāyī nāma. Yo pana sasaṅkhārena adhimattappayogaṃ katvā dukkhena kicchena kasirena parinibbāyati, ayaṃ sasaṅkhāraparinibbāyī nāma. Itaro pana avihādīsu uddhaṃvāhitabhāvena uddhamassa taṇhāsotaṃ, vaṭṭasotaṃ, maggasotameva vāti uddhaṃsoto. Avihādīsu uppajjitvā arahattaṃ pattuṃ asakkonto tattha tattha yāvatāyukaṃ ṭhatvā paṭisandhiggahaṇavasena akaniṭṭhaṃ gacchatīti akaniṭṭhagāmī.
Ettha ca uddhaṃsoto akaniṭṭhagāmī, uddhaṃsoto na akaniṭṭhagāmī, na uddhaṃsoto akaniṭṭhagāmī, na uddhaṃsoto na akaniṭṭhagāmīti catukkaṃ veditabbaṃ. Kathaṃ? Yo avihato paṭṭhāya cattāro devaloke sodhetvā akaniṭṭhaṃ gantvā parinibbāyati, ayaṃ uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā tayo devaloke sodhetvā sudassīdevaloke ṭhatvā parinibbāyati, ayaṃ uddhaṃsoto na akaniṭṭhagāmī nāma. Yo ito akaniṭṭhameva gantvā parinibbāyati ayaṃ na uddhaṃsoto akaniṭṭhagāmī nāma. Yo pana heṭṭhā catūsu devalokesu tattha tattheva parinibbāyati, ayaṃ na uddhaṃsoto, na akaniṭṭhagāmī nāmāti.
Tattha avihesu uppajjitvā kappasatato uddhaṃ parinibbāyiko, dvinnaṃ kappasatānaṃ matthake parinibbāyiko, pañcakappasate asampatte parinibbāyikoti tayo antarāparinibbāyino. Vuttañhetaṃ “upapannaṃ vā samanantarā appattaṃ vā vemajjhan”ti (pu. pa. 36). Vā-saddena hi pattamattopi saṅgahitoti. Evaṃ tayo antarāparinibbāyino, eko upahaccaparinibbāyī eko uddhaṃsoto. Tesu asaṅkhāraparinibbāyino pañca, sasaṅkhāraparinibbāyino pañcāti dasa honti. Tathā atappāsudassāsudassīsūti cattāro dasakā cattārīsaṃ akaniṭṭhe pana uddhaṃsotassa abhāvato tayo antarāparinibbāyino, eko upahaccaparinibbāyīti asaṅkhāraparinibbāyino cattāro, sasaṅkhāraparinibbāyino cattāroti aṭṭha, evamete aṭṭhacattārīsaṃ anāgāmino. Te sabbepi imesu suttesu avisesavacanena gahitāti daṭṭhabbaṃ.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.