4. Kodhasuttavaṇṇanā

4. Catutthe kodhanti dosaṃ. Doso eva hi kodhapariyāyena bujjhanakānaṃ puggalānaṃ ajjhāsayavasena evaṃ vutto. Tasmā dutiyasutte vuttanayenevettha attho veditabbo. Apica kujjhanalakkhaṇo kodho, āghātakaraṇaraso, cittassa byāpattibhāvapaccupaṭṭhāno, cetaso pūtibhāvoti daṭṭhabboti ayampi viseso veditabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Makkhasuttavaṇṇanā

5. Pañcame makkhanti paraguṇamakkhanaṃ. Yadipi hi so gūthaṃ gahetvā paraṃ paharanto viya attano karaṃ paṭhamataraṃ makkhatiyeva, tathāpi paresaṃ guṇamakkhanādhippāyena pavattetabbattā “paraguṇamakkhano”ti vuccati. Tathā hi so udakapuñchanamiva nhātassa sarīragataṃ udakaṃ paresaṃ guṇe makkheti puñchati vināseti parehi vā katānaṃ mahantānampi kārānaṃ khepanato dhaṃsanato makkhoti vuccati. So paraguṇamakkhanalakkhaṇo, tesaṃ vināsanaraso, tadavacchādanapaccupaṭṭhāno. Atthato pana paresaṃ guṇamakkhanākārena pavatto domanassasahagatacittuppādoti daṭṭhabbaṃ. Pajahathāti tattha vuttappabhedaṃ dosaṃ, dose ca vuttanayaṃ ādīnavaṃ, pahāne cassa ānisaṃsaṃ paccavekkhitvā pubbabhāge tadaṅgādivasena pajahantā vipassanaṃ ussukkāpetvā tatiyamaggena anavasesaṃ samucchindathāti attho. Makkhāseti makkhitā makkhitaparaguṇā, paresaṃ guṇānaṃ makkhitāro, tato eva attanopi dhaṃsitaguṇāti attho. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.