3. Mohasuttavaṇṇanā

3. Tatiye mohanti aññāṇaṃ. Tañhi dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇanti-ādinā nayena vibhāgena anekappabhedampi muyhanti. Tena sayaṃ vā muyhati muyhanamattameva vā tanti mohoti vuccati. So cittassa andhabhāvalakkhaṇo, aññāṇalakkhaṇo vā, asampaṭivedharaso, ārammaṇasabhāvacchādanaraso vā, asammāppaṭipattipaccupaṭṭhāno, andhakārapaccupaṭṭhāno vā, ayonisomanasikārapadaṭṭhāno, sabbākusalānaṃ mūlanti daṭṭhabbo. Idhāpi pajahathāti padassa–
“Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
andhatamaṃ tadā hoti, yaṃ moho sahate naraṃ”. (Itivu. 88).
“Anatthajanano moho…pe…. (Itivu. 88).
“Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā” (itivu. 40).
“Mohasambandhano loko, bhabbarūpova dissati”. (Udā. 70).
“Moho nidānaṃ kammānaṃ samudayāya” (a. ni. 3.34).
“Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto diṭṭhadhammikampi bhayaṃ veraṃ pasavati, samparāyikampi bhayaṃ veraṃ pasavatī”ti ca–

Ādinā nayena “yo koci dhammo kāmacchandādisaṃkilesadhammehi nibbattetabbo, atthato sabbo so mohahetuko”ti ca mohe ādīnavaṃ tappaṭipakkhato mohappahāne ānisaṃsañca paccavekkhitvā kāmacchandādippahānakkameneva pubbabhāge tadaṅgādivasena mohaṃ pajahantā tatiyamaggena yathāvuttalobhadosekaṭṭhaṃ mohaṃ samucchedavasena pajahathāti attho daṭṭhabbo. Anāgāmimaggavajjho eva hi moho idhādhippetoti. Mūḷhāseti kusalākusalasāvajjānavajjādibhede attano hitāhite sammūḷhā. Sesaṃ vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.