2. Dosasuttavaṇṇanā

2. Vuttañhetaṃ …pe… dosanti dutiyasuttaṃ. Tatrāyaṃ apubbapadavaṇṇanā. Yathā ettha, evaṃ ito paresupi sabbattha apubbapadavaṇṇanaṃyeva karissāma. Yasmā idaṃ suttaṃ dosabahulānaṃ puggalānaṃ ajjhāsayaṃ oloketvā dosavūpasamanatthaṃ desitaṃ, tasmā “dosaṃ, bhikkhave, ekadhammaṃ pajahathā”ti āgataṃ. Tattha dosanti “anatthaṃ me acarīti āghāto jāyatī”ti-ādinā (vibha. 960) nayena sutte vuttānaṃ navannaṃ, “atthaṃ me nācarī”ti-ādīnañca tappaṭipakkhato siddhānaṃ navannamevāti aṭṭhārasannaṃ khāṇukaṇṭakādinā aṭṭhānena saddhiṃ ekūnavīsatiyā aññatarāghātavatthusambhavaṃ āghātaṃ. So hi dussanti tena, sayaṃ vā dussati, dussanamattameva vā tanti dosoti vuccati. So caṇḍikkalakkhaṇo pahaṭāsīviso viya, visappanaraso visanipāto viya, attano nissayadahanaraso vā dāvaggi viya, dussanapaccupaṭṭhāno laddhokāso viya sapatto, yathāvutta-āghātavatthupadaṭṭhāno visasaṃsaṭṭhapūtimuttaṃ viya daṭṭhabbo. Pajahathāti samucchindatha. Tattha ye ime–
“Pañcime, bhikkhave, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Yasmiṃ, bhikkhave, puggale āghāto jāyetha, mettā tasmiṃ puggale bhāvetabbā…pe… karuṇā…pe… upekkhā, asati-amanasikāro tasmiṃ puggale āpajjitabbo, evaṃ tasmiṃ puggale āghāto paṭivinetabbo. Yasmiṃ, bhikkhave, puggale āghāto jāyetha, kammassakatā tasmiṃ puggale adhiṭṭhātabbā ‘kammassako ayamāyasmā kammadāyādo…pe… bhavissatī”ti (a. ni. 5.161)–

Evaṃ pañca āghātappaṭivinayā vuttāyeva.

“Pañcime, āvuso, āghātapaṭivinayā, yattha bhikkhuno uppanno āghāto sabbaso paṭivinetabbo. Katame pañca? Idhāvuso, ekacco puggalo aparisuddhakāyasamācāro hoti parisuddhavacīsamācāro; evarūpepi, āvuso, puggale āghāto paṭivinetabbo”ti (a. ni. 5.162)–

Evamādināpi nayena pañca āghātapaṭivinayā vuttā, tesu yena kenaci āghātapaṭivinayavidhinā paccavekkhitvā. Apica yo–

“Ubhatodaṇḍakena cepi, bhikkhave, kakacena corā ocarakā aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro”ti (ma. ni. 1.232) satthu ovādo.
“Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;
kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjayaṃ.
“Ubhinnamatthaṃ carati, attano ca parassa ca;
paraṃ saṅkupitaṃ ñatvā, yo sato upasammati. (Saṃ. ni. 1.188).
“Sattime bhikkhave, dhammā sapattakantā sapattakaraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vā. Katame satta? Idha, bhikkhave, sapatto sapattassa evaṃ icchati, ‘aho vatāyaṃ dubbaṇṇo assā’ti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa vaṇṇavatāya nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kiñcāpi so hoti sunhāto suvilitto kappitakesamassu odātavatthavasano, atha kho so dubbaṇṇova hoti kodhābhibhūto. Ayaṃ, bhikkhave, paṭhamo dhammo sapattakanto sapattakaraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
“Puna caparaṃ, bhikkhave, sapatto sapattassa evaṃ icchati ‘aho vatāyaṃ dukkhaṃ sayeyyā’ti…pe… na pacurattho assāti…pe… na bhogavā assāti…pe… na yasavā assāti…pe… na mittavā assāti…pe… kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti. Taṃ kissa hetu? Na, bhikkhave, sapatto sapattassa sugatigamane nandati. Kodhanoyaṃ, bhikkhave, purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. So kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā paraṃ maraṇā…pe… nirayaṃ upapajjati kodhābhibhūto”ti (a. ni. 7.64).
“Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati…pe…. (A. ni. 7.64).
“Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya. (Dha. pa. 221).
“Anatthajanano kodho, kodho cittappakopano…pe…. (A. ni. 7.64).
“Kodhaṃ chetvā sukhaṃ seti, kodhaṃ chetvā na socati;
kodhassa visamūlassa, madhuraggassa brāhmaṇā”ti. (Saṃ. ni. 1.187).
“Ekāparādhaṃ khama bhūripañña,
na paṇḍitā kodhabalā bhavantī”ti.–

Evamādinā nayena dose ādīnave vuttappaṭipakkhato dosappahāne ānisaṃse ca paccavekkhitvā pubbabhāge dosaṃ tadaṅgappahānādivasena pajahitvā vipassanaṃ ussukkāpetvā tatiyamaggena sabbaso dosaṃ samucchindatha, pajahathāti tesaṃ bhikkhūnaṃ tattha niyojanaṃ. Tena vuttaṃ “dosaṃ, bhikkhave, ekadhammaṃ pajahathā”ti. Duṭṭhāseti āghātena dūsitacittatāya paduṭṭhā. Sesamettha yaṃ vattabbaṃ, taṃ paṭhamasuttavaṇṇanāyaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.