7. Dutiyasekhasuttavaṇṇanā

17. Sattame bāhiranti ajjhattasantānato bahi bhavaṃ. Kalyāṇamittatāti yassa sīlādiguṇasampanno aghassa ghātā hitassa vidhātā sabbākārena upakārako mitto hoti, so puggalo kalyāṇamitto, tassa bhāvo kalyāṇamittatā. Tatrāyaṃ kalyāṇamitto pakatiyā saddhāsampanno hoti sīlasampanno sutasampanno cāgasampanno vīriyasampanno satisampanno samādhisampanno paññāsampanno. Tattha saddhāsampattiyā saddahati tathāgatassa bodhiṃ, tena sammāsambodhihetubhūtaṃ sattesu hitasukhesitaṃ na pariccajati, sīlasampattiyā sabrahmacārīnaṃ piyo hoti garu ca bhāvanīyo codako pāpagarahī vattā vacanakkhamo, sutasampattiyā khandhāyatanasaccapaṭiccasamuppādādikānaṃ gambhīrānaṃ kathānaṃ kattā hoti, cāgasampattiyā appiccho hoti santuṭṭho pavivitto asaṃsaṭṭho, vīriyasampattiyā attano paresañca hitappaṭipattiyaṃ āraddhavīriyo hoti, satisampattiyā upaṭṭhitassati hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā, samādhisampattiyā avikkhitto hoti samāhito ekaggacitto, paññāsampattiyā aviparītaṃ pajānāti. So satiyā kusalākusalānaṃ dhammānaṃ gatiyo samanvesanto paññāya sattānaṃ hitasukhaṃ yathābhūtaṃ jānitvā samādhinā tattha abyaggacitto hutvā vīriyena satte ahitato nisedhetvā ekantahite niyojeti. Tenevāha–
“Piyo garu bhāvanīyo, vattā ca vacanakkhamo;
gambhīrañca kathaṃ kattā, no cāṭṭhāne niyojako”ti. (Netti. 113).
Kalyāṇamitto bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetīti kalyāṇamitto puggalo kalyāṇamittaṃ nissāya kammassakatāñāṇaṃ uppādeti, uppannaṃ saddhaṃ phātiṃ karoti, saddhājāto upasaṅkamati upasaṅkamitvā dhammaṃ suṇāti. Taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati, tena saddhāpaṭilābhena gharāvāsaṃ pahāya pabbajjaṃ anutiṭṭhati, catupārisuddhisīlaṃ sampādeti, yathābalaṃ dhutadhamme samādāya vattati, dasakathāvatthulābhī hoti, āraddhavīriyo viharati upaṭṭhitassati sampajāno pubbarattāpararattaṃ bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto, nacirasseva vipassanaṃ ussukkāpetvā ariyamaggādhigamena sabbaṃ akusalaṃ samucchindati, sabbañca kusalaṃ bhāvanāpāripūriṃ gamento vaḍḍheti. Vuttañhetaṃ–
“Kalyāṇamittassetaṃ, meghiya, bhikkhuno pāṭikaṅkhaṃ kalyāṇasahāyassa kalyāṇasampavaṅkassa ‘yaṃ sīlavā bhavissati, pātimokkhasaṃvarasaṃvuto viharissati ācāragocarasampanno, aṇumattesu vajjesu, bhayadassāvī samādāya sikkhissati, sikkhāpadesu’.
“Kalyāṇamittassetaṃ…pe… kalyāṇasampavaṅkassa ‘yaṃ yāyaṃ kathā abhisallekhikā cetovivaraṇasappāyā ekantanibbidāya…pe… nibbānāya saṃvattati. Seyyathidaṃ– appicchakathā, santuṭṭhikathā, pavivekakathā, asaṃsaggakathā, vīriyārambhakathā, sīlakathā, samādhikathā…pe… vimuttiñāṇadassanakathā. Evarūpāya kathāya nikāmalābhī bhavissati akicchalābhī akasiralābhī’.
“Kalyāṇamittassetaṃ …pe… kalyāṇasampavaṅkassa ‘yaṃ āraddhavīriyo viharissati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu’.
“Kalyāṇamittassetaṃ…pe… kalyāṇasampavaṅkassa ‘yaṃ paññavā bhavissati, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā”’ti (udā. 31).
Evaṃ sakalavaṭṭadukkhaparimuccananimittaṃ kalyāṇamittatāti veditabbaṃ. Tenevāha–
“Mamañhi ānanda, kalyāṇamittaṃ āgamma jātidhammā sattā jātiyā parimuccanti, jarādhammā sattā jarāya parimuccantī”ti-ādi (saṃ. ni. 1.129).
Tena vuttaṃ– “kalyāṇamitto, bhikkhave, bhikkhu akusalaṃ pajahati, kusalaṃ bhāvetī”ti.
Gāthāya sappatissoti patissavasaṅkhātena saha patissenāti sappatisso, kalyāṇamittassa ovādaṃ sirasā sampaṭicchako subbacoti attho. Atha vā hitasukhe patiṭṭhāpanena pati isetīti patisso, ovādadāyako. Garu-ādarayogena tena patissena saha vattatīti sappatisso, garūsu garucittīkārabahulo. Sagāravoti chabbidhenapi gāravena yutto. Karaṃ mittānaṃ vacananti kalyāṇamittānaṃ ovādaṃ karonto yathovādaṃ paṭipajjanto. Sampajānoti sattaṭṭhāniyena sampajaññena samannāgato. Patissatoti kammaṭṭhānaṃ phātiṃ gametuṃ samatthāya satiyā patissato satokārī. Anupubbenāti sīlādivisuddhipaṭipāṭiyā, tattha ca vipassanāpaṭipāṭiyā ceva maggapaṭipāṭiyā ca. Sabbasaṃyojanakkhayanti kāmarāgasaṃyojanādīnaṃ sabbesaṃ saṃyojanānaṃ khepanato sabbasaṃyojanakkhayasaṅkhātassa ariyamaggassa pariyosānabhūtaṃ arahattaṃ, tassa ārammaṇabhūtaṃ nibbānameva vā. Pāpuṇe adhigaccheyyāti attho. Iti imesu dvīsu suttesu ariyamaggādhigamassa satthārā padhānaṅgaṃ nāma gahitanti veditabbaṃ.

Sattamasuttavaṇṇanā niṭṭhitā.