8. Saṅghabhedasuttavaṇṇanā

18. Aṭṭhame ekadhammoti kataroyaṃ suttanikkhepo? Aṭṭhuppattiko. Tatrāyaṃ saṅkhepakathā– devadatto hi ajātasattuṃ duggahaṇaṃ gāhāpetvā tassa pitaraṃ rājānaṃ bimbisāraṃ tena mārāpetvāpi abhimāre payojetvāpi silāpavijjhanena lohituppādakammaṃ katvāpi na tāvatā pākaṭo jāto, nāḷāgiriṃ vissajjetvā pana pākaṭo jāto. Atha mahājano “evarūpampi nāma pāpaṃ gahetvā rājā vicaratī”ti kolāhalaṃ akāsi, mahāghoso ahosi. Taṃ sutvā rājā attanā dīyamānāni pañca thālipākasatāni pacchindāpesi, upaṭṭhānampissa nāgamāsi. Nāgarāpi kulaṃ upagatassa kaṭacchubhattampissa nādaṃsu. So parihīnalābhasakkāro kohaññena jīvitukāmo satthāraṃ upasaṅkamitvā pañca vatthūni yācitvā “alaṃ, devadatta, yo icchati, so āraññiko hotū”ti-ādinā (pārā. 409; cūḷava. 343) bhagavatā paṭikkhitto tehi pañcahi vatthūhi bālaṃ lūkhappasannaṃ janaṃ saññāpento pañcasate vajjiputtake salākaṃ gāhāpetvā saṅghaṃ bhinditvāva te ādāya gayāsīsaṃ agamāsi. Atha dve aggasāvakā satthu āṇāya tattha gantvā dhammaṃ desetvā te ariyaphale patiṭṭhāpetvā ānayiṃsu. Ye panassa saṅghabhedāya parakkamantassa laddhiṃ rocetvā tatheva paggayha ṭhitā saṅghe bhijjante bhinne ca samanuññā ahesuṃ, tesaṃ taṃ dīgharattaṃ ahitāya dukkhāya ahosi
Devadattopi na cirasseva rogābhibhūto bāḷhagilāno maraṇakāle “satthāraṃ vandissāmī”ti mañcakasivikāya nīyamāno jetavanapokkharaṇitīre ṭhapito pathaviyā vivare dinne patitvā avīcimhi nibbatti, yojanasatiko cassa attabhāvo ahosi kappaṭṭhiyo tālakkhandhaparimāṇehi ayasūlehi vinividdho. Devadattapakkhikāni ca pañcamattāni kulasatāni tassa laddhiyaṃ ṭhitāni saha bandhavehi niraye nibbattāni. Ekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “āvuso, devadattena saṅghaṃ bhindantena bhāriyaṃ kammaṃ katan”ti. Atha satthā dhammasabhaṃ upagantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte saṅghabhede ādīnavaṃ dassento imaṃ suttaṃ abhāsi. Keci pana bhaṇanti “devadattassa tappakkhikānañca tathā niraye nibbattabhāvaṃ disvā saṅghabhede ādīnavaṃ dassento bhagavā attano ajjhāsayeneva imaṃ suttaṃ desesī”ti.
Tattha ekadhammoti eko akusalo mahāsāvajjadhammo. Loketi sattaloke. Uppajjamāno uppajjatīti ettha bhedasaṃvattanikesu bhaṇḍanādīsu saṅghe uppannesupi “dhammo adhammo”ti-ādīsu aṭṭhārasabhedakaravatthūsu yassa kassaci dīpanavasena voharantesupi tattha rucijananatthaṃ anussāventesupi anussāvetvā salākāya gāhitāyapi saṅghabhedo uppajjamāno nāma hoti, salākāya pana gāhitāya cattāro vā atirekā vā yadā āveṇikaṃ uddesaṃ vā saṅghakammaṃ vā karonti, tadā saṅghabhedo uppajjati nāma. Kate pana tasmiṃ saṅghabhedo uppanno nāma? Kammaṃ, uddeso, vohāro, anussāvanā, salākaggāhoti imesu hi pañcasu saṅghassa bhedakāraṇesu kammaṃ vā uddeso vā pamāṇaṃ, vohārānussāvanasalākaggāhā pana pubbabhāgāti.
Bahujanāhitāyāti-ādīsu 0.mahājanassa jhānamaggādisampattinivāraṇena ahitāya, saggasampattinivāraṇena asukhāya, apāyūpapattihetubhāvena anatthāya. Akusaladhammavasena vā ahitāya, hitamattassapi abhāvā sugatiyampi nibbattanakakāyikacetasikadukkhāya uppajjatīti sambandho Devamanussānanti idaṃ “bahuno janassā”ti vuttesu ukkaṭṭhapuggalaniddeso. Aparo nayo– bahujanāhitāyāti bahujanassa mahato sattakāyassa ahitatthāya, diṭṭhadhammikasamparāyika-anatthāyāti attho. Asukhāyāti diṭṭhadhammikasamparāyika-asukhatthāya, duvidhadukkhatthāyāti attho. Anatthāyāti paramatthapaṭikkhepāya. Nibbānañhi paramattho, tato uttariṃ attho natthi. Ahitāyāti maggapaṭikkhepāya. Nibbānasampāpakamaggato hi uttariṃ hitaṃ nāma natthi. Dukkhāyāti ariyasukhavirādhanena vaṭṭadukkhatāya. Ye hi ariyasukhato viraddhā taṃ adhigantuṃ abhabbā, te vaṭṭadukkhe paribbhamanti, ariyasukhato ca uttariṃ sukhaṃ nāma natthi. Vuttañhetaṃ “ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko”ti (dī. ni. 3.355; a. ni. 5.27).
Idāni “saṅghabhedo”ti sarūpato dassetvā tassa ahitādīnaṃ ekantahetubhāvaṃ pakāsetuṃ “saṅghe kho pana, bhikkhave, bhinne”ti-ādimāha. Tattha bhinneti nimittatthe bhummaṃ yathā “adhanānaṃ dhane ananuppadīyamāne”ti (dī. ni. 3.91), bhedahetūti attho. Aññamaññaṃ bhaṇḍanānīti catunnaṃ parisānaṃ tappakkhikānañca “eso dhammo, neso dhammo”ti aññamaññaṃ vivadanāni. Bhaṇḍanañhi kalahassa pubbabhāgo. Paribhāsāti “idañcidañca vo anatthaṃ karissāmā”ti bhayuppādanavasena tajjanā. Parikkhepāti jāti-ādivasena parito khepā, dasahi akkosavatthūhi khuṃsanavambhanā. Pariccajanāti ukkhepaniyakammakaraṇādivasena nissāraṇā. Tatthāti tasmiṃ saṅghabhede, tannimitte vā bhaṇḍanādike. Appasannāti ratanattayaguṇānaṃ anabhiññā. Na pasīdantīti “dhammacārino samacārino”ti-ādinā yvāyaṃ bhikkhūsu pasādanākāro, tathā na pasīdanti, tesaṃ vā sotabbaṃ saddhātabbaṃ na maññanti. Tathā ca dhamme satthari ca appasannāva honti. Ekaccānaṃ aññathattanti puthujjanānaṃ aviruḷhasaddhānaṃ pasādaññathattaṃ.
Gāthāyaṃ āpāyikoti-ādīsu apāye nibbattanārahatāya āpāyiko. Tatthapi avīcisaṅkhāte mahāniraye uppajjatīti nerayiko. Ekaṃ antarakappaṃ paripuṇṇameva katvā tattha tiṭṭhatīti kappaṭṭho. Saṅghabhedasaṅkhāte vagge ratoti vaggarato. Adhammiyatāya adhammo. Bhedakaravatthūhi saṅghabhedasaṅkhāte eva ca adhamme ṭhitoti adhammaṭṭho. Yogakkhemā padhaṃsatīti yogakkhemato hitato padhaṃsati parihāyati, catūhi vā yogehi anupaddutattā yogakkhemaṃ nāma arahattaṃ nibbānañca, tato panassa dhaṃsane vattabbameva natthi. Diṭṭhisīlasāmaññato saṃhataṭṭhena saṅghaṃ, tato eva ekakammādividhānayogena samaggaṃ sahitaṃ. Bhetvānāti pubbe vuttalakkhaṇena saṅghabhedena bhinditvā. Kappanti āyukappaṃ. So panettha antarakappova. Nirayamhīti avīcimahānirayamhi.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.