9. Saṅghasāmaggīsuttavaṇṇanā

19. Navame ekadhammoti eko kusaladhammo anavajjadhammo. “Ayaṃ dhammo, nāyaṃ dhammo”ti-ādinā sace saṅghe vivādo uppajjeyya, tattha dhammakāmena viññunā iti paṭisañcikkhitabbaṃ “ṭhānaṃ kho, panetaṃ vijjati, yadidaṃ vivādo vaḍḍhamāno saṅgharājiyā vā saṅghabhedāya vā saṃvatteyyā”ti. Sace taṃ adhikaraṇaṃ attanā paggahetvā ṭhito, aggiṃ akkantena viya sahasā tato oramitabbaṃ. Atha parehi taṃ paggahitaṃ sayañcetaṃ sakkoti vūpasametuṃ, ussāhajāto hutvā dūrampi gantvā tathā paṭipajjitabbaṃ, yathā taṃ vūpasammati. Sace pana sayaṃ na sakkoti, so ca vivādo uparūpari vaḍḍhateva, na vūpasammati. Ye tattha patirūpā sikkhākāmā sabrahmacārino, te ussāhetvā yena dhammena yena vinayena yena satthusāsanena taṃ adhikaraṇaṃ yathā vūpasammati, tathā vūpasametabbaṃ. Evaṃ vūpasamentassa yo saṅghasāmaggikaro kusalo dhammo, ayamettha ekadhammoti adhippeto. So hi ubhatopakkhiyānaṃ dveḷhakajātānaṃ bhikkhūnaṃ, tesaṃ anuvattanavasena ṭhitānaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ tesaṃ ārakkhadevatānaṃ yāvadeva brahmānampi uppajjanārahaṃ ahitaṃ dukkhāvahaṃ saṃkilesadhammaṃ apanetvā mahato puññarāsissa kusalābhisandassa hetubhāvato sadevakassa lokassa hitasukhāvaho hoti. Tena vuttaṃ “ekadhammo, bhikkhave, loke uppajjamāno uppajjati bahujanahitāyā”ti-ādi. Tassattho anantarasutte vuttavipariyāyena veditabbo. Saṅghasāmaggīti saṅghassa samaggabhāvo bhedābhāvo ekakammatā ekuddesatā ca.
Gāthāyaṃ sukhā saṅghassa sāmaggīti sukhassa paccayabhāvato sāmaggī sukhāti vuttā. Yathā “sukho buddhānamuppādo”ti (dha. pa. 194). Samaggānañcanuggahoti samaggānaṃ sāmaggi-anumodanena anuggaṇhanaṃ sāmaggi-anurūpaṃ, yathā te sāmaggiṃ na vijahanti, tathā gahaṇaṃ ṭhapanaṃ anubalappadānanti attho. Saṅghaṃ samaggaṃ katvānāti bhinnaṃ saṅghaṃ rājipattaṃ vā samaggaṃ sahitaṃ katvā. Kappanti āyukappameva. Saggamhi modatīti kāmāvacaradevaloke aññe deve dasahi ṭhānehi abhibhavitvā dibbasukhaṃ anubhavanto icchitanipphattiyāva modati pamodati lalati kīḷatīti.

Navamasuttavaṇṇanā niṭṭhitā.