10. Paduṭṭhacittasuttavaṇṇanā

20. Dasamassa kā uppatti? Aṭṭhuppattiyeva. Ekadivasaṃ kira bhikkhū dhammasabhāyaṃ sannisinnā kathaṃ samuṭṭhāpesuṃ– “āvuso, idhekacco bahuṃ puññakammaṃ karoti, ekacco bahuṃ pāpakammaṃ, ekacco ubhayavomissakaṃ karoti. Tattha vomissakārino kīdiso abhisamparāyo”ti? Atha satthā dhammasabhaṃ upaganvā paññattavarabuddhāsane nisinno taṃ kathaṃ sutvā “bhikkhave, maraṇāsannakāle saṃkiliṭṭhacittassa duggati pāṭikaṅkhā”ti dassento imāya aṭṭhuppattiyā idaṃ suttaṃ desesi.
Tattha idhāti desāpadese nipāto. Svāyaṃ katthaci padesaṃ upādāya vuccati “idheva tiṭṭhamānassa, devabhūtassa me sato”ti-ādīsu (dī. ni. 2.369). Katthaci sāsanaṃ upādāya “idheva, bhikkhave, samaṇo idha dutiyo samaṇo”ti-ādīsu (ma. ni. 1.139; a. ni. 4.241). Katthaci padapūraṇamatte “idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito”ti-ādīsu (ma. ni. 1.30). Katthaci lokaṃ upādāya vuccati “idha tathāgato loke uppajjatī”ti-ādīsu (a. ni. 3.61). Idhāpi loke eva daṭṭhabbo. Ekaccanti ekaṃ, aññataranti attho. Puggalanti sattaṃ. So hi yathāpaccayaṃ kusalākusalānaṃ tabbipākānañca pūraṇato maraṇavasena galanato ca puggaloti vuccati. Paduṭṭhacittanti padosena āghātena duṭṭhacittaṃ. Atha vā paduṭṭhacittanti dosena rāgādinā padūsitacittaṃ. Ettha ca ekaccanti idaṃ paduṭṭhacittassa puggalassa visesanaṃ. Yassa hi paṭisandhidāyakakammaṃ okāsamakāsi, so tathā vutto. Yassa ca akusalappavattito cittaṃ nivattetvā kusalavasena otāretuṃ na sakkā, evaṃ āsannamaraṇo. Evanti idāni vattabbākāraṃ dasseti. Cetasāti attano cittena cetopariyañāṇena. Cetoti tassa puggalassa cittaṃ. Pariccāti paricchinditvā pajānāmi Nanu ca yathākammupagañāṇassāyaṃ visayoti? Saccametaṃ, tadā pavattamāna-akusalacittavasena panetaṃ vuttaṃ.
Imamhi cāyaṃ samayeti imasmiṃ kāle, imāyaṃ vā paccayasāmaggiyaṃ, ayaṃ puggalo javanavīthiyā aparabhāge kālaṃ kareyya ceti attho. Na hi javanakkhaṇe kālaṃkiriyā atthi. Yathābhataṃ nikkhitto evaṃ nirayeti yathā ābhataṃ kiñci āharitvā ṭhapitaṃ, evaṃ attano kammunā nikkhitto niraye ṭhapito evāti attho. Kāyassa bhedāti upādinnakkhandhapariccāgā. Paraṃ maraṇāti tadanantaraṃ abhinibbattakkhandhaggahaṇe. Atha vā kāyassa bhedāti jīvitindriyassa upacchedā. Paraṃ maraṇāti cutito uddhaṃ.
Apāyanti-ādi sabbaṃ nirayasseva vevacanaṃ. Nirayo hi ayasaṅkhātā sukhā apetoti apāyo; saggamokkhahetubhūtā vā puññasammatā ayā apetotipi apāyo. Dukkhassa gati paṭisaraṇanti duggati; dosabahulattā vā duṭṭhena kammunā nibbattā gatītipi duggati. Vivasā nipatanti ettha dukkaṭakammakārino, vinassantā vā ettha nipatanti sambhijjamānaṅgapaccaṅgāti vinipāto. Natthi ettha assādasaññito ayoti nirassādaṭṭhena nirayo. Atha vā apāyaggahaṇena tiracchānayoni vuccati. Tiracchānayoni hi apāyo sugatito apetattā, na duggati mahesakkhānaṃ nāgarājādīnaṃ sambhavato. Duggatiggahaṇena pettivisayo. So hi apāyo ceva duggati ca sugatito apetattā dukkhassa ca gatibhūtattā, na vinipāto asurasadisaṃ avinipātattā. Vinipātaggahaṇena asurakāyo. So hi yathāvuttena atthena apāyo ceva duggati ca, sabbasampattisamussayehi vinipatitattā vinipātoti ca vuccati. Nirayaggahaṇena avīci-ādi-anekappakāro nirayova vuccati. Idha pana sabbapadehipi nirayova vutto. Upapajjantīti paṭisandhiṃ gaṇhanti.
Gāthāsu paṭhamagāthā saṅgītikāle dhammasaṅgāhakattherehi ṭhapitā. Ñatvānāti pubbakālakiriyā. Ñāṇapubbakañhi byākaraṇaṃ. Hetu-attho vā tvā-saddo yathā “sīhaṃ disvā bhayaṃ hotī”ti, jānanahetūti attho Buddho, bhikkhūnaṃ santiketi buddho bhagavā attano santike bhikkhūnaṃ etaṃ parato dvīhi gāthāhi vuccamānaṃ atthaṃ byākāsi. Sesaṃ vuttanayameva.

Dasamasuttavaṇṇanā niṭṭhitā.

Dutiyavaggavaṇṇanā niṭṭhitā.