5. Musāvādasuttavaṇṇanā

25. Pañcame ekadhammaṃ atītassāti kā uppatti? Bhagavato bhikkhusaṅghassa ca mahālābhasakkāro uppajji, titthiyānaṃ parihāyi. Te hatalābhasakkārā nippabhā nittejā issāpakatā ciñcamāṇavikaṃ nāma paribbājikaṃ uyyojesuṃ– “ehi, tvaṃ bhagini, samaṇaṃ gotamaṃ abhūtena abbhācikkhassū”ti. Sā bhagavantaṃ catuparisamajjhe dhammaṃ desentaṃ upagantvā abhūtena abbhācikkhitvā sakkenassā abhūtabhāve pakāsite mahājanena “dhī kāḷakaṇṇī”ti vihārato nikkaḍḍhāpitā pathaviyā vivare dinne avīcijālānaṃ indhanaṃ hutvāva avīciniraye nibbatti, bhiyyosomattāya titthiyānaṃ lābhasakkāro parihāyi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ “āvuso, ciñcamāṇavikā evaṃ uḷāraguṇaṃ aggadakkhiṇeyyaṃ sammāsambuddhaṃ abhūtena akkositvā mahāvināsaṃ pattā”ti. Satthā āgantvā “kāya nuttha, bhikkhave, etarahi kathāya sannisinnā”ti pucchitvā “imāya nāmā”ti vutte “na, bhikkhave, idāneva, pubbepi sā maṃ abhūtena akkositvā mahāvināsaṃ pattāyevā”ti mahāpadumajātakampi vitthāretvā upari dhammaṃ desento imissā aṭṭhuppattiyā “ekadhammaṃ atītassā”ti idaṃ suttaṃ desesi.
Tattha ekadhammanti ekaṃ vacīsaccasaṅkhātaṃ dhammaṃ. Atītassāti yā sā aṭṭha anariyavohāre vajjetvā aṭṭhasu ariyavohāresu patiṭṭhāpanatthaṃ “saccaṃ bhaṇe, nālikan”ti ariyehi ṭhapitā mariyādā, taṃ atikkamitvā ṭhitassa. Puriso eva puggaloti purisapuggalo, tassa. Akaraṇīyanti kātuṃ asakkuṇeyyaṃ. Sampajānamusāvādī hi puggalo kiñci pāpakammaṃ katvā “idaṃ nāma tayā katan”ti vutte “na mayā katan”ti musāvādeneva pariharissati. Evañca paṭipajjanto kiñci pāpakammaṃ karotiyeva, na tattha lajjati saccamariyādāya samatikkantattā. Tena vuttaṃ “katamaṃ ekadhammaṃ, yadidaṃ, bhikkhave, sampajānamusāvādo”ti.
Gāthāyaṃ musāvādissāti musā abhūtaṃ atacchaṃ paresaṃ viññāpanavasena vadanasīlassa. Yassa dasasu vacanesu ekampi saccaṃ natthi, evarūpe vattabbameva natthi. Jantunoti sattassa. Satto hi jāyanaṭṭhena “jantū”ti vuccati. Vitiṇṇaparalokassāti vissaṭṭhaparalokassa. Īdiso hi manussasampatti devalokasampatti avasāne nibbānasampattīti imā tissopi sampattiyo na passati. Natthi pāpanti tassa tādisassa idaṃ nāma pāpaṃ na kattabbanti natthīti.

Pañcamasuttavaṇṇanā niṭṭhitā.