6. Dānasuttavaṇṇanā

26. Chaṭṭhe evañceti ettha evanti upamākāre nipāto, ceti parikappane. Sattāti rūpādīsu sattā visattā. Jāneyyunti bujjheyyuṃ. Dānasaṃvibhāgassāti yāya hi cetanāya annādideyyadhammaṃ saṃharitvā anukampāpūjāsu aññataravasena paresaṃ dīyati, taṃ dānaṃ. Yāya pana attanā paribhuñjitabbabhāvena gahitavatthussa ekadeso saṃvibhajitvā dīyati, ayaṃ saṃvibhāgo. Vipākanti phalaṃ. Yathāhaṃ jānāmīti yathā ahaṃ jānāmi. Idaṃ vuttaṃ hoti– tiracchānagatassapi dānaṃ datvā attabhāvasate pavattasukhavipaccanavasena sataguṇā dakkhiṇā hotīti evamādinā, bhikkhave, yena pakārena ahaṃ dānassa saṃvibhāgassa ca vipākaṃ kammavipākaṃ ñāṇabalena paccakkhato jānāmi, evaṃ ime sattā yadi jāneyyunti. Na adatvā bhuñjeyyunti yaṃ bhuñjitabbayuttakaṃ attano atthi, tato paresaṃ na adatvā macchariyacittena ca taṇhālobhavasena ca bhuñjeyyuṃ, datvāva bhuñjeyyuṃ. Na ca nesaṃ maccheramalaṃ cittaṃ pariyādāya tiṭṭheyyāti attano sampattīnaṃ parehi sādhāraṇabhāvāsahanalakkhaṇaṃ cittassa pabhassarabhāvadūsakānaṃ upakkilesabhūtānaṃ kaṇhadhammānaṃ aññataraṃ maccheramalaṃ. Atha vā yathāvuttamaccherañceva aññampi dānantarāyakaraṃ issālobhadosādimalañca nesaṃ sattānaṃ cittaṃ yathā dānacetanā na pavattati, na vā suparisuddhā hoti, evaṃ pariyādāya parito gahetvā abhibhavitvā na tiṭṭheyya. Ko hi sammadeva dānaphalaṃ jānanto attano citte maccheramalassa okāsaṃ dadeyya.
Yopi nesaṃ assa carimo ālopoti nesaṃ sattānaṃ yo sabbapacchimako ālopo siyā. Carimaṃ kabaḷanti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti– ime sattā pakatiyā yattakehi ālopehi sayaṃ yāpeyyuṃ, tesu ekameva ālopaṃ attano atthāya ṭhapetvā tadaññe sabbe ālope āgatāgatānaṃ atthikānaṃ datvā yo ṭhapito ālopo assa, so idha carimo ālopo nāma. Tatopi na asaṃvibhajitvā bhuñjeyyuṃ, sace nesaṃ paṭiggāhakā assūti nesaṃ sattānaṃ paṭiggāhakā yadi siyuṃ, tatopi yathāvuttacarimālopatopi saṃvibhajitvāva ekadesaṃ datvāva bhuñjeyyuṃ, yathāhaṃ dānasaṃvibhāgassa vipākaṃ paccakkhato jānāmi, evaṃ yadi jāneyyunti. Yasmā ca khoti-ādinā kammaphalassa appaccakkhabhāvato evamete sattā dānasaṃvibhāgesu na pavattantīti yathādhippetamatthaṃ kāraṇena sampaṭipādeti. Eteneva tesaṃ tadaññapuññesu ca appaṭipattiyā apuññesu ca paṭipattiyā kāraṇaṃ dassitanti daṭṭhabbaṃ.
Gāthāsu yathāvuttaṃ mahesināti mahesinā bhagavatā “tiracchānagate dānaṃ datvā sataguṇā dakkhiṇā pāṭikaṅkhitabbā’ ti-ādinā, idheva vā “evaṃ ce sattā jāneyyun”ti-ādinā yathāvuttaṃ, ñāṇacārena taṃ yathāvuttaṃ cittaṃ ñātanti attho. Vipākaṃ saṃvibhāgassāti saṃvibhāgassapi vipākaṃ, ko pana vādo dānassa. Yathā hoti mahapphalanti yathā so vipāko mahantaṃ phalaṃ hoti, evaṃ ime sattā yadi jāneyyunti sambandho. Vineyya maccheramalanti macchariyamalaṃ apanetvā kammaphalasaddhāya ratanattayasaddhāya ca visesato pasannena cittena yesu kilesehi ārakattā ariyesu sīlādiguṇasampannesu dinnaṃ appakampi dānaṃ mahapphalaṃ hoti, tesu yuttakālena dajjuṃ dadeyyuṃ.
Mahapphalabhāvakaraṇato dakkhiṇaṃ arahantīti dakkhiṇeyyā, sammāpaṭipannā, tesu dakkhiṇeyyesu. Dakkhiṇaṃ paralokaṃ saddahitvā dātabbaṃ deyyadhammaṃ yathā taṃ dānaṃ hoti mahādānaṃ, evaṃ datvā. Atha vā bahuno annaṃ datvā, kathaṃ pana annaṃ dātabbanti āha “dakkhiṇeyyesu dakkhiṇan”ti. Ito manussattā manussattabhāvato cutā paṭisandhivasena saggaṃ gacchanti dāyakā. Kāmakāminoti kāmetabbānaṃ uḷārānaṃ devabhogānaṃ paṭiladdharūpavibhavena kammunā upagamane sādhukāritāya kāmakāmino sabbakāmasamaṅgino. Modanti yathāruci paricārentīti attho.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.