7. Mettābhāvanāsuttavaṇṇanā

27. Sattame yāni kānicīti anavasesapariyādānaṃ. Opadhikāni puññakiriyavatthūnīti
Tesaṃ niyamanaṃ. Tattha upadhi vuccanti khandhā, upadhissa karaṇaṃ sīlaṃ etesaṃ, upadhippayojanāni vā opadhikāni. Sampattibhave attabhāvajanakāni paṭisandhipavattivipākadāyakāni. Puññakiriyavatthūnīti puññakiriyā ca tā tesaṃ tesaṃ phalānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Tāni pana saṅkhepato dānamayaṃ, sīlamayaṃ, bhāvanāmayanti tividhāni honti. Tattha yaṃ vattabbaṃ, taṃ parato tikanipātavaṇṇanāyaṃ āvi bhavissati. Mettāya cetovimuttiyāti mettābhāvanāvasena paṭiladdhatikacatukkajjhānasamāpattiyā. “Mettā”ti hi vutte upacāropi labbhati appanāpi, “cetovimuttī”ti pana vutte appanājhānameva labbhati. Tañhi nīvaraṇādipaccanīkadhammato cittassa suṭṭhu vimuttibhāvena cetovimuttīti vuccati. Kalaṃ nāgghanti soḷasinti mettābrahmavihārassa soḷasabhāgaṃ opadhikāni puññakiriyavatthūni na agghanti. Idaṃ vuttaṃ hoti– mettāya cetovimuttiyā yo vipāko, taṃ soḷasa koṭṭhāse katvā tato ekaṃ puna soḷasa koṭṭhāse katvā tattha yo ekakoṭṭhāso, na taṃ aññāni opadhikāni puññakiriyavatthūni agghantīti. Adhiggahetvāti abhibhavitvā. Bhāsateti upakkilesavisuddhiyā dippati. Tapateti tato eva anavasese paṭipakkhadhamme santapati. Virocatīti ubhayasampattiyā virocati. Mettā hi cetovimutti candālokasaṅkhātā vigatūpakkilesā juṇhā viya dippati, ātapo viya andhakāraṃ paccanīkadhamme vidhamantī tapati, osadhitārakā viya vijjotamānā virocati ca.
Seyyathāpīti opammadassanatthe nipāto. Tārakarūpānanti jotīnaṃ. Candiyāti candassa ayanti candī, tassā candiyā, pabhāya juṇhāyāti attho. Vassānanti vassānaṃ bahuvasena laddhavohārassa utuno. Pacchime māseti kattikamāse. Saradasamayeti saradakāle. Assayujakattikamāsā hi loke “sarada-utū”ti vuccanti. Viddheti ubbiddhe, meghavigamena dūrībhūteti attho. Tenevāha “vigatavalāhake”ti. Deveti ākāse. Nabhaṃ abbhussakkamānoti udayaṭṭhānato ākāsaṃ ullaṅghanto. Tamagatanti tamaṃ. Abhivihaccāti abhihantvā vidhamitvā. Osadhitārakāti ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikattā osadhīti laddhanāmā tārakā.
Etthāha– kasmā pana bhagavatā samānepi opadhikabhāve mettā itarehi opadhikapuññehi visesetvā vuttāti? Vuccate– seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato. Seṭṭhā hi ete vihārā, sabbasattesu sammāpaṭipattibhūtāni yadidaṃ mettājhānāni. Yathā ca brahmāno niddosacittā viharanti, evaṃ etehi samannāgatā yogino brahmasamāva hutvā viharanti. Tathā hime “brahmavihārā”ti vuccanti. Iti seṭṭhaṭṭhena niddosabhāvena ca sattesu suppaṭipattibhāvato mettāva itarehi opadhikapuññehi visesetvā vuttā.
Evampi kasmā mettāva evaṃ visesetvā vuttā? Itaresaṃ brahmavihārānaṃ adhiṭṭhānabhāvato dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ paripūrikattā ca. Ayañhi sattesu hitākārappavattilakkhaṇā mettā, hitūpasaṃhārasā, āghātavinayapaccupaṭṭhānā. Yadi anodhiso bhāvitā bahulīkatā, atha sukheneva karuṇādibhāvanā sampajjantīti mettā itaresaṃ brahmavihārānaṃ adhiṭṭhānaṃ. Tathā hi sattesu hitajjhāsayatāya sati nesaṃ dukkhāsahanatā, sampattivisesānaṃ ciraṭṭhitikāmatā, pakkhapātābhāvena sabbattha samappavattacittatā ca sukheneva ijjhanti. Evañca sakalalokahitasukhavidhānādhimuttā mahābodhisattā “imassa dātabbaṃ, imassa na dātabban”ti uttamavicayavasena vibhāgaṃ akatvā sabbasattānaṃ niravasesasukhanidānaṃ dānaṃ denti, hitasukhatthameva nesaṃ sīlaṃ samādiyanti, sīlaparipūraṇatthaṃ nekkhammaṃ bhajanti, tesaṃ hitasukhesu asammohatthāya paññaṃ pariyodapenti, hitasukhābhivaḍḍhanatthameva daḷhaṃ vīriyamārabhanti, uttamavīriyavasena vīrabhāvaṃ pattāpi sattānaṃ nānappakāraṃ hitajjhāsayeneva aparādhaṃ khamanti, “idaṃ vo dassāma, karissāmā”ti-ādinā kataṃ paṭiññātaṃ na visaṃvādenti, tesaṃ hitasukhāyeva acalādhiṭṭhānā honti. Tesu acalāya mettāya pubbakārino hitajjhāsayeneva nesaṃ vippakāre udāsīnā honti, pubbakāritāyapi na paccupakāramāsisantīti. Evaṃ te pāramiyo pūretvā yāva dasabalacatu-vesārajja-cha-asādhāraṇañāṇa-aṭṭhārasāveṇikabuddhadhammappabhede sabbepi kalyāṇadhamme paripūrenti. Evaṃ dānādīnaṃ sabbesaṃ kalyāṇadhammānaṃ pāripūrikā mettāti ca imassa visesassa dassanatthaṃ sā itarehi visesetvā vuttā.
Apica mettāya itarehi opadhikapuññehi mahānubhāvatā velāmasuttena dīpetabbā. Tattha hi yathā nāma mahatā velāmassa dānato ekassa sotāpannassa dānaṃ mahapphalataraṃ vuttaṃ, evaṃ sotāpannasatato ekassa sakadāgāmissa dānaṃ…pe… paccekabuddhasatato bhagavato, tatopi buddhappamukhassa saṅghassa dānaṃ, tatopi cātuddisassa saṅghassa vihāradānaṃ, tatopi saraṇagamanaṃ, tatopi sīlasamādānaṃ, tatopi gaddūhanamattaṃ kālaṃ mettābhāvanā mahapphalatarā vuttā. Yathāha–
“Yaṃ gahapati velāmo brāhmaṇo dānaṃ adāsi mahādānaṃ. Yo cekaṃ diṭṭhisampannaṃ bhojeyya, idaṃ tato mahapphalataraṃ. Yo ca sataṃ diṭṭhisampannaṃ bhojeyya…pe… surāmerayamajjappamādaṭṭhānā veramaṇiṃ. Yo ca antamaso gaddūhanamattampi mettacittaṃ bhāveyya, idaṃ tato mahapphalataran”ti (a. ni. 9.20).
Mahaggatapuññabhāvena panassā parittapuññato sātisayatāya vattabbameva natthi. Vuttañhetaṃ “yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhatī”ti (dī. ni. 1.556; saṃ. ni. 4.360). Kāmāvacarakammañhi pamāṇakataṃ nāma, mahaggatakammaṃ pana pamāṇaṃ atikkamitvā odhisakānodhisakapharaṇavasena vaḍḍhitvā katattā appamāṇakataṃ nāma. Kāmāvacarakammaṃ tassa mahaggatakammassa antarā laggituṃ vā taṃ kammaṃ abhibhavitvā attano vipākassa okāsaṃ gahetvā ṭhātuṃ vā na sakkoti, atha kho mahaggatakammameva taṃ parittakammaṃ mahogho viya parittaṃ udakaṃ abhibhavitvā attano okāsaṃ gahetvā tiṭṭhati, tassa vipākaṃ paṭibāhitvā sayameva brahmasahabyataṃ upanetīti ayañhi tassa atthoti.
Gāthāsu yoti yo koci gahaṭṭho vā pabbajito vā. Mettanti mettājhānaṃ. Appamāṇanti bhāvanāvasena ārammaṇavasena ca appamāṇaṃ. Asubhabhāvanādayo viya hi ārammaṇe ekadesaggahaṇaṃ akatvā anavasesapharaṇavasena anodhisopharaṇavasena ca appamāṇārammaṇatāya paguṇabhāvanāvasena appamāṇaṃ. Tanū saṃyojanā hontīti mettājhānaṃ pādakaṃ katvā sammasitvā heṭṭhime ariyamagge adhigacchantassa sukheneva paṭighasaṃyojanādayo pahīyamānā tanū honti. Tenāha “passato upadhikkhayan”ti. “Upadhikkhayo”ti hi nibbānaṃ vuccati. Tañcassa sacchikiriyābhisamayavasena maggañāṇena passati. Atha vā tanū saṃyojanā hontīti mettājhānapadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ patvā taṃ passato pageva dasapi saṃyojanā tanū honti, pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭigho ceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passanta ssāti evamettha attho daṭṭhabbo.
Evaṃ kilesappahānaṃ nibbānādhigamañca mettābhāvanāya sikhāppattamānisaṃsaṃ dassetvā idāni aññe ānisaṃse dassetuṃ “ekampi ce”ti-ādimāha. Tattha aduṭṭhacittoti mettābalena suṭṭhu vikkhambhitabyāpādatāya byāpādena adūsitacitto. Mettāyatīti hitapharaṇavasena mettaṃ karoti. Kusaloti atisayena kusalavā mahāpuñño, paṭighādi-anatthavigamena vo. Khemī tenāti tena mettāyitena. Sabbe ca pāṇeti casaddo byatireke. Manasānukampanti cittena anukampanto. Idaṃ vuttaṃ hoti– ekasattavisayāpi tāva mettā mahākusalarāsi, sabbe pana pāṇe attano piyaputtaṃ viya hitapharaṇena manasā anukampanto pahūtaṃ bahuṃ anappakaṃ apariyantaṃ catusaṭṭhimahākappepi attano vipākappabandhaṃ pavattetuṃ samatthaṃ uḷārapuññaṃ ariyo parisuddhacitto puggalo pakaroti nipphādeti.
Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ bharitaṃ, sattehi aviraḷaṃ ākiṇṇamanussanti attho. Vijitvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu.
Assamedhanti-ādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane, medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ potthake lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā “sammāpāsan”ti vuccati. “Tāta mātulā”ti-ādinā pana saṇhavācāya saṅgahaṇaṃ vācāpeyyaṃ nāma, peyyavajjaṃ piyavācatāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti phītañca pahūta-annapānaṃ khemaṃ nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti Idaṃ gharadvāresu aggaḷānaṃ abhāvato “niraggaḷan”ti vuccati. Ayaṃ porāṇikā paveṇi, ayaṃ porāṇikā pakati.
Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattentā uddhammūlaṃ katvā assamedhaṃ purisamedhanti-ādike pañca yaññe nāma akaṃsu. Vuttañhetaṃ bhagavatā brāhmaṇadhammiyasutte–
“Tesaṃ āsi vipallāso, disvāna aṇuto aṇuṃ…pe….
“Te tattha mante ganthetvā, okkākaṃ tadupāgamun”ti. (Su. ni. 301-304).
Tattha assamettha medhanti bādhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivase eva sattanavutipañcapasusataghātabhīsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhanti bādhentīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃbhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsanti khipantīti sammāpāso. Yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatinadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beḷuvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷoti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.
Candappabhāti candappabhāya. Tāragaṇāva sabbeti yathā sabbepi tārāgaṇā candimasobhāya soḷasimpi kalaṃ nāgghanti, evaṃ te assamedhādayo yaññā mettacittassa vuttalakkhaṇena subhāvitassa soḷasimpi kalaṃ nānubhavanti, na pāpuṇanti, nāgghantīti attho.
Idāni aparepi diṭṭhadhammikasamparāyike mettābhāvanāya ānisaṃse dassetuṃ “yo na hantī”ti-ādi vuttaṃ. Tattha yoti mettābrahmavihārabhāvanānuyutto puggalo. Na hantīti teneva mettābhāvanānubhāvena dūravikkhambhitabyāpādatāya na kañci sattaṃ hiṃsati, leḍḍudaṇḍādīhi na vibādhati vā. Na ghātetīti paraṃ samādapetvā na satte hanāpeti na vibādhāpeti ca. Na jinātīti sārambhaviggāhikakathādivasena na kañci jināti sārambhasseva abhāvato, jānikaraṇavasena vā aḍḍakaraṇādinā na kañci jināti. Na jāpayeti parepi payojetvā paresaṃ dhanajāniṃ na kārāpeyya. Mettaṃsoti mettāmayacittakoṭṭhāso, mettāya vā aṃso avijahanaṭṭhena avayavabhūtoti mettaṃso. Sabbabhūtesūti sabbasattesu. Tato eva veraṃ tassa na kenacīti akusalaveraṃ tassa kenacipi kāraṇena natthi, puggalaverasaṅkhāto virodho kenaci purisena saddhiṃ tassa mettāvihārissa natthīti.
Evametasmiṃ ekakanipāte paṭipāṭiyā terasasu suttesu sikkhāsuttadvaye cāti pannarasasu suttesu vivaṭṭaṃ kathitaṃ, nīvaraṇasuttaṃ saṃyojanasuttaṃ appamādasuttaṃ aṭṭhisañcayasuttanti etesu catūsu suttesu vaṭṭavivaṭṭaṃ kathitaṃ. Itaresu pana vaṭṭameva kathitanti.

Sattamasuttavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā

Khuddakanikāya-aṭṭhakathāya

Itivuttakassa ekakanipātavaṇṇanā niṭṭhitā.