4. Atapanīyasuttavaṇṇanā

31. Catutthe tatiye vuttavipariyāyena attho veditabbo.

Catutthasuttavaṇṇanā niṭṭhitā.

5. Paṭhamasīlasuttavaṇṇanā

32. Pañcame pāpakena ca sīlenāti pāpakaṃ nāma sīlaṃ sīlabhedakaro asaṃvaroti vadanti. Tattha yadi asaṃvaro asīlameva taṃdussīlyabhāvato, kathaṃ sīlanti vuccati? Tatthāyaṃ adhippāyo siyā yathā nāma loke adiṭṭhaṃ “diṭṭhan”ti vuccati, asīlavā “sīlavā”ti, evamidhāpi asīlampi asaṃvaropi “sīlan”ti voharīyati. Atha vā “katame ca, thapati, akusalā sīlā? Akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājīvo”ti (ma. ni. 2.264) vacanato akusaladhammesupi attheva sīlasamaññā, tasmā paricayavasena sabhāvasiddhi viya pakatibhūto sabbo samācāro “sīlan”ti vuccati. Tattha yaṃ akosallasambhūtaṭṭhena akusalaṃ lāmakaṃ, taṃ sandhāyāha “pāpakena ca sīlenā”ti. Pāpikāya ca diṭṭhiyāti sabbāpi micchādiṭṭhiyo pāpikāva. Visesato pana ahetukadiṭṭhi, akiriyadiṭṭhi, natthikadiṭṭhīti imā tividhā diṭṭhiyo pāpikatarā. Tattha pāpakena sīlena samannāgato puggalo payogavipanno hoti, pāpikāya diṭṭhiyā samannāgato āsayavipanno hoti, evaṃ payogāsayavipanno puggalo nirayūpago hotiyeva. Tena vuttaṃ “imehi kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto, evaṃ niraye”ti. Ettha ca “dvīhi dhammehi samannāgato”ti idaṃ lakkhaṇavacanaṃ daṭṭhabbaṃ, na tantiniddeso. Yathā taṃ loke “yadime byādhitā siyuṃ, imesaṃ idaṃ bhesajjaṃ dātabban”ti. Aññesupi īdisesu ṭhānesu eseva nayo. Duppaññoti nippañño.

Pañcamasuttavaṇṇanā niṭṭhitā.