6. Dutiyasīlasuttavaṇṇanā

33. Chaṭṭhe bhaddakena ca sīlenāti kāyasucaritādicatupārisuddhisīlena. Tañhi akhaṇḍādisīlabhāvena sayañca kalyāṇaṃ, samathavipassanādikalyāṇaguṇāvahaṃ cāti “bhaddakan”ti vuccati. Bhaddikāya ca diṭṭhiyāti kammassakatāñāṇena ceva kammapathasammādiṭṭhiyā ca. Tattha bhaddakena sīlena payogasampanno hoti, bhaddikāya diṭṭhiyā āsayasampanno. Iti payogāsayasampanno puggalo saggūpago hoti. Tena vuttaṃ– “imehi, kho, bhikkhave, dvīhi dhammehi samannāgato puggalo yathābhataṃ nikkhitto, evaṃ sagge”ti. Sappaññoti paññavā. Sesaṃ suviññeyyameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.