10. Somanassasuttavaṇṇanā

37. Dasame sukhasomanassabahuloti ettha sukhanti kāyikaṃ sukhaṃ, somanassanti cetasikaṃ. Tasmā yassa kāyikaṃ cetasikañca sukhaṃ abhiṇhaṃ pavattati, so sukhasomanassabahuloti vutto. Yonīti “catasso kho imā, sāriputta, yoniyo”ti-ādīsu (ma. ni. 1.152) khandhakoṭṭhāso yonīti āgato. “Yoni hesā, bhūmija, phalassa adhigamāyā”ti-ādīsu (ma. ni. 3.226) kāraṇaṃ.
“Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavan”ti ca. (Ma. ni. 2.457; dha. pa. 396; su. ni. 625).
“Tamenaṃ kammajā vātā nibbattitvā uddhaṃpādaṃ adhosiraṃ samparivattetvā mātu yonimukhe sampaṭipādentī”ti ca ādīsu passāvamaggo. Idha pana kāraṇaṃ adhippetaṃ. Assāti anena. Āraddhāti paṭṭhapitā paggahitā paripuṇṇā sampāditā vā.
Āsavānaṃ khayāyāti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi savanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhū, okāsato yāva bhavaggā savantīti vā āsavā. Ete dhamme etañca okāsaṃ anto karitvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā viyātipi āsavā. Loke hi cirapārivāsikā madirādayo āsavāti vuccanti. Yadi ca cirapārivāsiyaṭṭhena āsavā, ete eva bhavituṃ arahanti. Vuttaṃ hetaṃ– “purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī”ti-ādi (a. ni. 10.61). Āyataṃ saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgatā, tattha yujjanti; pacchimaṃ kammepi. Na kevalañca kammakilesā eva āsavā, apica kho nānappakārā upaddavāpi. Abhidhamme hi “cattāro āsavā– kāmāsavo, bhavāsavo, diṭṭhāsavo, avijjāsavo”ti (dha. sa. 1102) kāmarāgādayo kilesā āsavāti āgatā. Suttepi “nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī”ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.
“Yena devūpapatyassa, gandhabbo vā vihaṅgamo;
yakkhattaṃ yena gaccheyya, manussattañca abbaje;
te mayhaṃ, āsavā khīṇā, viddhastā vinaḷīkatā”ti. (A. ni. 4.36)–

Ettha tebhūmakaṃ kammaṃ avasesā ca akusalā dhammā. “Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā”ti (pārā. 39) ettha parūpaghātavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā nānappakārā upaddavā ca.

Te panete āsavā vinaye “diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā”ti dvedhā āgatā. Saḷāyatane “tayome, āvuso, āsavā– kāmāsavo, bhavāsavo, avijjāsavo”ti (saṃ. ni. 4.321) tidhā āgatā. Tathā aññesu suttantesu. Abhidhamme teyeva diṭṭhāsavena saddhiṃ catudhā āgatā. Nibbedhikapariyāye pana “atthi, bhikkhave, āsavā nirayagamanīyā, atthi āsavā tiracchānayonigamanīyā, atthi āsavā pettivisayagamanīyā, atthi āsavā manussalokagamanīyā, atthi āsavā devalokagamanīyā”ti (a. ni. 6.63) pañcadhā āgatā. Kammameva cettha āsavāti adhippetaṃ. Chakkanipāte “atthi, bhikkhave, āsavā saṃvarā pahātabbā”ti-ādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye teyeva dassanapahātabbehi dhammehi saddhiṃ sattadhā āgatā. Idha pana abhidhammapariyāyena cattāro āsavā adhippetāti veditabbā.
Khayāyāti ettha pana “yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhānan”ti āsavānaṃ sarasabhedo āsavānaṃ khayoti vutto. “Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī”ti (ma. ni. 1.15) ettha āsavānaṃ khīṇākāro natthibhāvo accantaṃ asamuppādo āsavakkhayoti vutto.
“Sekhassa sikkhamānassa, ujumaggānusārino;
khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā”ti. (Itivu. 62)–

Ettha ariyamaggo āsavakkhayoti vutto. “Āsavānaṃ khayā samaṇo hotī”ti (ma. ni. 1.438) ettha phalaṃ.

“Paravajjānupassissa, niccaṃ ujjhānasaññino;
āsavā tassa vaḍḍhanti, ārā so āsavakkhayā”ti. (Dha. pa. 253)–

Ettha nibbānaṃ. Idha pana phalaṃ sandhāya “āsavānaṃ khayāyā”ti vuttaṃ, arahattaphalatthāyāti attho.

Saṃvejanīyesu ṭhānesūti saṃvegajanakesu jāti-ādīsu saṃvegavatthūsu. Jāti, jarā, byādhi, maraṇaṃ, apāyadukkhaṃ, atīte vaṭṭamūlakaṃ dukkhaṃ, anāgate vaṭṭamūlakaṃ dukkhaṃ paccuppanne āhārapariyeṭṭhimūlakaṃ dukkhanti imāni hi saṃvegavatthūni saṃvejanīyaṭṭhānāni nāma. Apica “āditto lokasannivāso uyyutto payāto kummaggappaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso”ti-evamādīni (paṭi. ma. 1.117) cettha saṃvejanīyaṭṭhānānīti veditabbāni. Saṃvejanenāti jāti-ādisaṃvegavatthūni paṭicca uppannabhayasaṅkhātena saṃvejanena. Atthato pana sahottappañāṇaṃ saṃvego nāma.
Saṃviggassāti gabbhokkantikādivasena anekavidhehi jāti-ādidukkhehi saṃvegajātassa. “Saṃvejitvā”ti ca paṭhanti. Yoniso padhānenāti upāyapadhānena, sammāvāyāmenāti attho. So hi yathā akusalā dhammā pahīyanti, kusalā dhammā bhāvanāpāripūriṃ gacchanti, evaṃ padahanato uttamabhāvasādhanato ca “padhānan”ti vuccati. Tattha saṃvegena bhavādīsu kiñci tāṇaṃ leṇaṃ paṭisaraṇaṃ apassanto tattha anolīyanto alaggamānaso tappaṭipakkhena ca vinivattitavisaññito aññadatthu nibbānaninno hoti nibbānapoṇo nibbānapabbhāro. So kalyāṇamittasannissayena yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti. Tattha yadidaṃ yonisomanasikārabahulo visuddhāsayappayogo samathavipassanāsu yuttappayutto, tenassa diṭṭheva dhamme sukhasomanassabahulatā veditabbā. Yaṃ panāyaṃ samathe patiṭṭhito vipassanāya yuttappayutto sabbasmimpi saṅkhāragate nibbindati virajjati, vipassanaṃ ussukkāpeti, tenassa yoni āraddhā āsavānaṃ khayāyāti veditabbaṃ.
Gāthāsu saṃvijjethevāti saṃvijjeyya eva saṃvegaṃ kareyya eva. “Saṃvijjitvānā”ti ca paṭhanti. Vuttanayena saṃviggo hutvāti attho. Paṇḍitoti sappañño, tihetukapaṭisandhīti vuttaṃ hoti. Paññāya samavekkhiyāti saṃvegavatthūni saṃvijjanavasena paññāya sammā avekkhiya. Atha vā paññāya sammā avekkhitvāti. Sesaṃ sabbattha uttānatthameva.

Dasamasuttavaṇṇanā niṭṭhitā.

Iti paramatthadīpaniyā itivuttaka-aṭṭhakathāya

Dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā.