2. Dutiyavaggo

1. Vitakkasuttavaṇṇanā

38. Dutiyavaggassa paṭhame tathāgataṃ, bhikkhaveti ettha tathāgata-saddo tāva sattavohārasammāsambuddhādīsu dissati. Tathā hesa “hoti tathāgato paraṃ maraṇā”ti-ādīsu (dī. ni. 1.65) sattavohāre.
“Tathāgataṃ devamanussapūjitaṃ,
buddhaṃ namassāma suvatthi hotū”ti. (Khu. pā. 6.16)–

Ādīsu sammāsambuddhe.

“Tathāgataṃ devamanussapūjitaṃ,
dhammaṃ namassāma suvatthi hotū”ti. (Khu. pā. 6.17)–

Ādīsu dhamme.

“Tathāgataṃ devamanussapūjitaṃ,
saṅghaṃ namassāma suvatthi hotū”ti. (Khu. pā. 6.18)–

Ādīsu saṅghe. Idha pana sammāsambuddhe. Tasmā tathāgatanti ettha aṭṭhahi kāraṇehi bhagavā tathāgatoti vuccati. Katamehi aṭṭhahi? Tathā āgatoti tathāgato, tathā gatoti tathāgato, tathalakkhaṇaṃ āgatoti tathāgato, tathadhamme yāthāvato abhisambuddhoti tathāgato, tathadassitāya tathāgato, tathavāditāya tathāgato, tathākāritāya tathāgato, abhibhavanaṭṭhena tathāgatoti.

Kathaṃ bhagavā tathā āgatoti tathāgato? Yathā yena abhinīhārena dānapāramiṃ pūretvā sīlanekkhammapaññāvīriyakhantisacca-adhiṭṭhānamettā-upekkhāpāramiṃ pūretvā imā dasa pāramiyo, dasa upapāramiyo, dasa paramatthapāramiyoti samatiṃsa pāramiyo pūretvā aṅgapariccāgaṃ, attapariccāgaṃ, dhanapariccāgaṃ, dārapariccāgaṃ, rajjapariccāganti imāni pañca mahāpariccāgāni pariccajitvā yathā vipassi-ādayo sammāsambuddhā āgatā tathā amhākaṃ bhagavāpi āgatoti tathāgato. Yathāha–
“Yatheva lokamhi vipassi-ādayo,
sabbaññubhāvaṃ munayo idhāgatā;
tathā ayaṃ sakyamunīpi āgato,
tathāgato vuccati tena cakkhumā”ti.–

Evaṃ tathā āgatoti tathāgato.

Kathaṃ tathā gatoti tathāgato? Yathā sampatijātāva vipassi-ādayo samehi pādehi pathaviyaṃ patiṭṭhāya uttarābhimukhā sattapadavītihārena gatā, tathā amhākaṃ bhagavāpi gatoti tathāgato. Yathāhu–
“Muhuttajātova gavaṃpatī yathā,
samehi pādehi phusī vasundharaṃ;
so vikkamī satta padāni gotamo,
setañca chattaṃ anudhārayuṃ marū.
“Gantvāna so satta padāni gotamo,
disā vilokesi samā samantato;
aṭṭhaṅgupetaṃ giramabbhudīrayi,
sīho yathā pabbatamuddhaniṭṭhito”ti.–

Evaṃ tathā gatoti tathāgato.

Kathaṃ tathalakkhaṇaṃ āgatoti tathāgato? Sabbesaṃ rūpārūpadhammānaṃ salakkhaṇaṃ, sāmaññalakkhaṇaṃ, tathaṃ, avitathaṃ, ñāṇagatiyā āgato, avirajjhitvā patto, anubuddhoti tathāgato. Yathāha–
“Sabbesaṃ pana dhammānaṃ, sakasāmaññalakkhaṇaṃ;
tathamevāgato yasmā, tasmā nātho tathāgato”ti.–

Evaṃ tathalakkhaṇaṃ āgatoti tathāgato.

Kathaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato? Tathadhammā nāma cattāri ariyasaccāni. Yathāha “cattārimāni, bhikkhave, tathāni avitathāni anaññathāni. Katamāni cattāri? Idaṃ dukkhaṃ ariyasaccanti bhikkhave, tathametaṃ avitathametaṃ anaññathametan”ti (saṃ. ni. 5.1090) vitthāro. Tāni ca bhagavā abhisambuddho, tasmāpi tathānaṃ abhisambuddhattā tathāgato. Abhisambuddhattho hi ettha gata-saddo. Evaṃ tathadhamme yāthāvato abhisambuddhoti tathāgato.
Kathaṃ tathadassitāya tathāgato? Yaṃ sadevake loke…pe… sadevamanussāya pajāya aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthamāgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbākārato jānāti passati. Evaṃ jānatā passatā cānena taṃ iṭṭhādivasena vā diṭṭhasutamutaviññātesu labbhamānapadavasena vā “katamaṃ taṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ mahābhūtānaṃ upādāya vaṇṇanibhā sanidassanaṃ sappaṭighaṃ nīlaṃ pītakan”ti-ādinā (dha. sa. 616) nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ tathameva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsu āpāthamāgacchantesu saddādīsu. Vuttañhetaṃ bhagavatā–
“Yaṃ, bhikkhave, sadevakassa lokassa…pe… sadevamanussāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā, tamahaṃ jānāmi…pe… tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ tathāgato na upaṭṭhāsī”ti (a. ni. 4.24).
Evaṃ tathadassitāya tathāgato. Ettha tathadassi-atthe tathāgatoti padassa sambhavo veditabbo.
Kathaṃ tathavāditāya tathāgato? Yaṃ rattiṃ bhagavā anuttaraṃ sammāsambodhiṃ abhisambuddho, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyi, etthantare pañcacattālīsavassaparimāṇakāle yaṃ bhagavatā bhāsitaṃ suttageyyādi, sabbaṃ taṃ parisuddhaṃ paripuṇṇaṃ rāgamadādinimmadanaṃ ekasadisaṃ tathaṃ avitathaṃ. Tenāha–
“Yañca, cunda, rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyati, yaṃ etasmiṃ antare bhāsati lapati niddisati, sabbaṃ taṃ tatheva hoti, no aññathā. Tasmā ‘tathāgato’ti vuccatī”ti (dī. ni. 3.188; a. ni. 4.23).
Gada-attho hi ettha gatasaddo. Evaṃ tathavāditāya tathāgato. Apica āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti dakārassa takāraṃ katvā tathāgatoti, evampettha padasiddhi veditabbā.
Kathaṃ tathākāritāya tathāgato? Bhagavato hi vācāya kāyo anulometi, kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti. Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo, vācāpi tathā gatāti tathāgato. Tenāha “yathāvādī, bhikkhave, tathāgato tathākārī, yathākārī tathāvādī. Iti yathāvādī tathākārī, yathākārī tathāvādī. Tasmā ‘tathāgato’ti vuccatī”ti. Evaṃ tathākāritāya tathāgato.
Kathaṃ abhibhavanaṭṭhena tathāgato? Yasmā bhagavā upari bhavaggaṃ heṭṭhā avīciṃ pariyantaṃ karitvā tiriyaṃ aparimāṇāsu lokadhātūsu sabbasatte abhibhavati sīlenapi samādhināpi paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā atthi, atha kho atulo appameyyo anuttaro devānaṃ atidevo sakkānaṃ atisakko brahmānaṃ atibrahmā sabbasattuttamo, tasmā tathāgato. Tenāha–
“Sadevake, bhikkhave, loke…pe… manussāya tathāgato abhibhū anabhibhūto aññadatthu daso vasavattī, tasmā ‘tathāgato’ti vuccatī”ti (dī. ni. 3.188; a. ni. 4.23).
Tatrāyaṃ padasiddhi– agado viya agado, desanāvilāso ceva puññussayo ca. Tena hesa mahānubhāvo bhisakko viya dibbāgadena sappe, sabbaparappavādino sadevakañca lokaṃ abhibhavati. Iti sabbalokābhibhavane tatho aviparīto yathāvutto agado etassāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Evaṃ abhibhavanaṭṭhena tathāgato.
Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato. Tattha sakalalokaṃ tīraṇapariññāya tathāya gato avagatoti tathāgato, lokasamudayaṃ pahānapariññāya tathāya gato atītoti tathāgato, lokanirodhaṃ sacchikiriyāya tathāya gato adhigatoti tathāgato. Lokanirodhagāminiṃ paṭipadaṃ tathaṃ gato paṭipannoti tathāgato. Vuttañhetaṃ bhagavatā–
“Loko, bhikkhave, tathāgatena abhisambuddho. Lokasmā tathāgato visaṃyutto. Lokasamudayo, bhikkhave, tathāgatena abhisambuddho, lokasamudayo tathāgatassa pahīno. Lokanirodho, bhikkhave, tathāgatena abhisambuddho, lokanirodho tathāgatassa sacchikato. Lokanirodhagāminī paṭipadā, bhikkhave, tathāgatena abhisambuddhā, lokanirodhagāminī paṭipadā tathāgatassa bhāvitā. Yaṃ, bhikkhave, sadevakassa…pe… sabbaṃ taṃ tathāgatena abhisambuddhaṃ. Tasmā ‘tathāgato’ti vuccatī”ti (a. ni. 4.23).
Aparehipi aṭṭhahi kāraṇehi bhagavā tathāgato. Tathāya āgatoti tathāgato, tathāya gatoti tathāgato, tathāni āgatoti tathāgato, tathā gatoti tathāgato, tathāvidhoti tathāgato, tathāpavattikoti tathāgato, tathehi āgatoti tathāgato, tathā gatabhāvena tathāgatoti.
Kathaṃ tathāya āgatoti tathāgato? Yā sā bhagavatā sumedhabhūtena dīpaṅkaradasabalassa pādamūle–
“Manussattaṃ liṅgasampatti, hetu satthāradassanaṃ;
pabbajjā guṇasampatti, adhikāro ca chandatā;
aṭṭhadhammasamodhānā, abhinīhāro samijjhatī”ti. (Bu. vaṃ. 2.59)–

Evaṃ vuttaṃ aṭṭhaṅgasamannāgataṃ abhinīhāraṃ sampādentena “ahaṃ sadevakaṃ lokaṃ tiṇṇo tāressāmi, mutto mocessāmi, danto damessāmi, assattho assāsessāmi, parinibbuto parinibbāpessāmi suddho sodhessāmi buddho bodhessāmī”ti mahāpaṭiññā pavattitā. Vuttaṃ hetaṃ–

“Kiṃ me ekena tiṇṇena, purisena thāmadassinā;
sabbaññutaṃ pāpuṇitvā, santāressaṃ sadevakaṃ.
“Iminā me adhikārena, katena purisuttame;
sabbaññutaṃ pāpuṇitvā, tāremi janataṃ bahuṃ.
“Saṃsārasotaṃ chinditvā, viddhaṃsetvā tayo bhave;
dhammanāvaṃ samāruyha, santāressaṃ sadevakaṃ.
“Kiṃ me aññātavesena, dhammaṃ sacchikatenidha;
sabbaññutaṃ pāpuṇitvā, buddho hessaṃ sadevake”ti. (Bu. vaṃ. 55-58).
Taṃ panetaṃ mahāpaṭiññaṃ sakalassapi buddhakaradhammasamudāyassa pavicayapaccavekkhaṇasamādānānaṃ kāraṇabhūtaṃ avisaṃvādento lokanātho yasmā mahākappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni sakkaccaṃ nirantaraṃ niravasesato dānapārami-ādayo samatiṃsapāramiyo pūretvā, aṅgapariccāgādayo pañca mahāpariccāge pariccajitvā, saccādhiṭṭhānādīni cattāri adhiṭṭhānāni paribrūhetvā, puññañāṇasambhāre sambharitvā pubbayogapubbacariyadhammakkhānañātatthacariyādayo ukkaṃsāpetvā, buddhicariyaṃ paramakoṭiṃ pāpetvā anuttaraṃ sammāsambodhiṃ abhisambujjhi; tasmā tasseva sā mahāpaṭiññā tathā avitathā anaññathā, na tassa vālaggamattampi vitathaṃ atthi. Tathā hi dīpaṅkaro dasabalo koṇḍañño, maṅgalo…pe… kassapo bhagavāti ime catuvīsati sammāsambuddhā paṭipāṭiyā uppannā “buddho bhavissatī”ti naṃ byākariṃsu. Evaṃ catuvīsatiyā buddhānaṃ santike laddhabyākaraṇo ye te katābhinīhārehi bodhisattehi laddhabbā ānisaṃsā, te labhitvāva āgatoti tāya yathāvuttāya mahāpaṭiññāya tathāya abhisambuddhabhāvaṃ āgato adhigatoti tathāgato. Evaṃ tathāya āgatoti tathāgato.
Kathaṃ tathāya gatoti tathāgato? Yāyaṃ mahākaruṇā lokanāthassa, yāya mahādukkhasambādhappaṭipannaṃ sattanikāyaṃ disvā “tassa natthañño koci paṭisaraṇaṃ, ahameva naṃ ito saṃsāradukkhato mutto mocessāmī”ti samussāhitamānaso mahābhinīhāraṃ akāsi. Katvā ca yathāpaṇidhānaṃ sakalalokahitasampādanāya ussukkamāpanno attano kāyajīvitanirapekkho paresaṃ sotapathagamanamattenapi cittutrāsasamuppādikā atidukkarā dukkaracariyā samācaranto yathā mahābodhisattānaṃ paṭipatti hānabhāgiyā saṃkilesabhāgiyā ṭhitibhāgiyā vā na hoti, atha kho uttari visesabhāgiyāva hoti, tathā paṭipajjamāno anupubbena niravasese bodhisambhāre samānetvā abhisambodhiṃ pāpuṇi. Tato parañca tāyeva mahākaruṇāya sañcoditamānaso pavivekaratiṃ paramañca santaṃ vimokkhasukhaṃ pahāya bālajanabahule loke tehi samuppāditaṃ sammānāvamānavippakāraṃ agaṇetvā veneyyajanavinayanena niravasesaṃ buddhakiccaṃ niṭṭhapesi. Tatra yo bhagavato sattesu mahākaruṇāya samokkamanākāro, so parato āvi bhavissati. Yathā buddhabhūtassa lokanāthassa sattesu mahākaruṇā, evaṃ bodhisattabhūtassapi mahābhinīhārakālādīsūti sabbattha sabbadā ca ekasadisatāya tathāva sā avitathā anaññathā. Tasmā tīsupi avatthāsu sabbasattesu samānarasāya tathāya mahākaruṇāya sakalalokahitāya gato paṭipannoti tathāgato. Evaṃ tathāya gatoti tathāgato.