“Idha tathāgato sattānaṃ āsayaṃ jānāti, anusayaṃ jānāti, caritaṃ jānāti, adhimuttiṃ jānāti, bhabbābhabbe satte jānātī”ti-ādi (paṭi. ma. 1.113).
Yañca uparimaheṭṭhimapuratthimapacchimakāyehi dakkhiṇavāma-akkhikaṇṇasotanāsikāsota-aṃsakūṭapassahatthapādehi aṅgulaṅgulantarehi lomalomakūpehi ca aggikkhandhūdakadhārāpavattanaṃ anaññasādhāraṇaṃ vividhavikubbaniddhinimmāpanakaṃ bhagavato yamakapāṭihāriyañāṇaṃ. Yaṃ sandhāya vuttaṃ–
“Idha tathāgato yamakapāṭihāriyaṃ karoti asādhāraṇaṃ sāvakehi. Uparimakāyato aggikkhandho pavattati, heṭṭhimakāyato udakadhārā pavattati. Heṭṭhimakāyato aggikkhandho pavattati, uparimakāyato udakadhārā pavattatī”ti-ādi (paṭi. ma. 1.116).
Yañca rāgādīhi jāti-ādīhi ca anekehi dukkhadhammehi upaddutaṃ sattanikāyaṃ tato nīharitukāmatāvasena nānānayehi pavattassa bhagavato mahākaruṇokkamanassa paccayabhūtaṃ mahākaruṇāsamāpattiñāṇaṃ. Yathāha–
“Katamaṃ tathāgatassa mahākaruṇāsamāpattiñāṇaṃ? Bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī”ti.–

Ādinā (paṭi. ma. 1.117) ekūnanavutiyā ākārehi vibhajanaṃ kataṃ.

Yaṃ pana yāvatā dhammadhātu, yattakaṃ ñātabbaṃ saṅkhatāsaṅkhatādi, tassa sabbassa paropadesena vinā sabbākārato paṭijānanasamatthaṃ ākaṅkhāmattappaṭibaddhavutti anaññasādhāraṇaṃ bhagavato ñāṇaṃ sabbathā anavasesasaṅkhatāsaṅkhatasammutisaccāvabodhato sabbaññutaññāṇaṃ, tatthāvaraṇābhāvatova nissaṅgappavattiṃ upādāya anāvaraṇañāṇanti ca vuccati. Ayamettha saṅkhepo, vitthāro pana parato āvi bhavissati.
Evametāni bhagavato cha asādhāraṇañāṇāni aviparītākārappavattiyā yathāsakaṃvisayassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā “sattime, bhikkhave, bojjhaṅgā– satisambojjhaṅgo, dhammavicayasambojjhaṅgo, vīriyasambojjhaṅgo, pītisambojjhaṅgo, passaddhisambojjhaṅgo, samādhisambojjhaṅgo, upekkhāsambojjhaṅgo”ti (paṭi. ma. 2.17; saṃ. ni. 5.185) evaṃ sarūpato yāyaṃ lokuttaramaggakkhaṇe uppajjamānā līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyoga-ucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtā sati-ādibhedā dhammasāmaggī, yāya ariyasāvako bujjhati, kilesaniddāya uṭṭhahati, cattāri vā saccāni paṭivijjhati, nibbānameva vā sacchikaroti, sā dhammasāmaggī “bodhī”ti vuccati, tassā bodhiyā aṅgāti bojjhaṅgā. Ariyasāvako vā yathāvuttāya dhammasāmaggiyā bujjhatīti katvā “bodhī”ti vuccati. Tassa bodhissa aṅgāti bojjhaṅgāti evaṃ sāmaññalakkhaṇato upaṭṭhānalakkhaṇo satisambojjhaṅgo, pavicayalakkhaṇo dhammavicayasambojjhaṅgo, paggahalakkhaṇo vīriyasambojjhaṅgo, pharaṇalakkhaṇo pītisambojjhaṅgo, upasamalakkhaṇo passaddhisambojjhaṅgo, avikkhepalakkhaṇo samādhisambojjhaṅgo paṭisaṅkhānalakkhaṇo upekkhāsambojjhaṅgoti evaṃ visesalakkhaṇato.
“Tattha katamo satisambojjhaṅgo? Idha bhikkhu satimā hoti paramena satinepakkena samannāgato, cirakatampi cirabhāsitampi saritā hoti anussaritā”ti-ādinā (vibha. 467) sattannaṃ bojjhaṅgānaṃ aññamaññūpakāravasena ekakkhaṇe pavattidassanato. “Tattha katamo satisambojjhaṅgo? Atthi ajjhattaṃ dhammesu sati, atthi bahiddhā dhammesu satī”ti-ādinā (vibha. 469) tesaṃ visayavibhāvanāpavattidassanato. “Tattha katamo satisambojjhaṅgo? Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ, virāganissitaṃ, nirodhanissitaṃ, vosaggapariṇāmin”ti-ādinā (vibha. 471) bhāvanāvidhidassanato. “Tattha katame satta bojjhaṅgā? Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… tasmiṃ samaye satta bojjhaṅgā honti, satisambojjhaṅgo…pe… upekkhāsambojjhaṅgo. Tattha katamo satisambojjhaṅgo? Yā sati anussatī”ti-ādinā (vibha. 478) chanavutiyā nayasahassavibhāgehīti evaṃ nānākārato pavattāni bhagavato bojjhaṅgavibhāvanañāṇāni tassa tassa atthassa avisaṃvādanato tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato.
Tathā “tattha katamaṃ dukkhanirodhagāminī paṭipadā ariyasaccaṃ? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi…pe… sammāsamādhī”ti (vibha. 205) evaṃ sarūpato. Sabbakilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Ariyānaṃ aṭṭhavidhattā nibbānādhigamāya ekantakāraṇattā ca aṭṭhaṅgiko. Kilese mārento gacchati, atthikehi maggīyati, sayaṃ vā nibbānaṃ maggayatīti maggoti evaṃ sāmaññalakkhaṇato. “Sammādassanalakkhaṇā sammādiṭṭhi, sammā-abhiniropanalakkhaṇo sammāsaṅkappo sammāpariggahaṇalakkhaṇā sammāvācā sammāsamuṭṭhāpanalakkhaṇo sammākammanto, sammāvodānalakkhaṇo sammā-ājīvo, sammāpaggahalakkhaṇo sammāvāyāmo, sammā-upaṭṭhānalakkhaṇā sammāsati sammā-avikkhepalakkhaṇo sammāsamādhī”ti evaṃ visesalakkhaṇato. Sammādiṭṭhi tāva aññehipi attano paccanīkakilesehi saddhiṃ micchādiṭṭhiṃ pajahati, nibbānaṃ ārammaṇaṃ karoti, tappaṭicchādakamohavidhamanena asammohato sampayuttadhamme ca passati, tathā sammāsaṅkappādayopi micchāsaṅkappādīni pajahanti, nirodhañca ārammaṇaṃ karonti, sahajātadhammānaṃ sammā-abhiniropanapariggahaṇasamuṭṭhāpanavodānapaggaha-upaṭṭhānasamādahanāni ca karontīti evaṃ kiccavibhāgato. Sammādiṭṭhi pubbabhāge nānakkhaṇā visuṃ dukkhādi-ārammaṇā hutvā maggakāle ekakkhaṇā nibbānameva ārammaṇaṃ katvā kiccato “dukkhe ñāṇan”ti-ādīni cattāri nāmāni labhati. Sammāsaṅkappādayopi pubbabhāge nānakkhaṇā nānārammaṇā, maggakāle ekakkhaṇā ekārammaṇā, tesu sammāsaṅkappo kiccato “nekkhammasaṅkappo”ti-ādīni tīṇi nāmāni labhati. Sammāvācādayo tayo pubbabhāge “musāvādā veramaṇī”ti-ādivibhāgā viratiyopi cetanāyopi hutvā maggakkhaṇe viratiyova, sammāvāyāmasatiyo kiccato sammappadhānasatipaṭṭhānavasena cattāri nāmāni labhanti. Sammāsamādhi pana maggakkhaṇepi paṭhamajjhānādivasena nānā evāti evaṃ pubbabhāgāparabhāgesu pavattivibhāgato. “Idha, bhikkhave, bhikkhu sammādiṭṭhiṃ bhāveti vivekanissitan”ti-ādinā (vibha. 489) bhāvanāvidhito. “Tattha katamo aṭṭhaṅgiko maggo? Idha, bhikkhu, yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti…pe… dukkhapaṭipadaṃ dandhābhiññaṃ, tasmiṃ samaye aṭṭhaṅgiko maggo hoti– sammādiṭṭhi sammāsaṅkappo”ti-ādinā (vibha. 499) caturāsītiyā nayasahassavibhāgehīti evaṃ anekākārato pavattāni bhagavato ariyamaggavibhāvanañāṇāni atthassa avisaṃvādanato sabbānipi tathāni avitathāni anaññathāni evampi bhagavā tathāni āgatoti tathāgato.
Tathā paṭhamajjhānasamāpattiyā ca nirodhasamāpattīti etāsu anupaṭipāṭiyā viharitabbaṭṭhena samāpajjitabbaṭṭhena ca anupubbavihārasamāpattīsu sampādanapaccavekkhaṇādivasena yathārahaṃ sampayogavasena ca pavattāni bhagavato ñāṇāni tadatthasiddhiyā tathāni avitathāni anaññathāni. Evampi bhagavā tathāni āgatoti tathāgato. Tathā “idaṃ imassa ṭhānaṃ idaṃ aṭṭhānan”ti aviparītaṃ tassa tassa phalassa kāraṇākāraṇajānanaṃ, tesaṃ tesaṃ sattānaṃ atītādibhedabhinnassa kammasamādānassa anavasesato yathābhūtaṃ vipākantarajānanaṃ, āyūhanakkhaṇeyeva tassa tassa sattassa “ayaṃ nirayagāminī paṭipadā…pe… ayaṃ nibbānagāminī paṭipadā”ti yāthāvato sāsavānāsavakammavibhāgajānanaṃ, khandhāyatanānaṃ upādinnānupādinnādi-anekasabhāvaṃ nānāsabhāvañca tassa lokassa “imāya nāma dhātuyā ussannattā imasmiṃ dhammappabandhe ayaṃ viseso jāyatī”ti-ādinā nayena yathābhūtaṃ dhātunānattajānanaṃ, saddhādi-indriyānaṃ tikkhamudutājānanaṃ saṃkilesādīhi saddhiṃ jhānavimokkhādijānanaṃ, sattānaṃ aparimāṇāsu jātīsu tappaṭibandhena saddhiṃ anavasesato pubbenivutthakkhandhasantatijānanaṃ hīnādivibhāgehi saddhiṃ cutipaṭisandhijānanaṃ, “idaṃ dukkhan”ti-ādinā heṭṭhā vuttanayeneva catusaccajānananti imāni bhagavato dasabalañāṇāni avirajjhitvā yathāsakaṃvisayāvagāhanato yathādhippetatthasādhanato ca yathābhūtavuttiyā tathāni avitathāni anaññathāni. Vuttañhetaṃ–
“Idha tathāgato ṭhānañca ṭhānato aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānātī”ti-ādi (vibha. 809; a. ni. 10.21).
Evampi bhagavā tathāni āgatoti tathāgato.
Yathā cetesampi ñāṇānaṃ vasena, evaṃ yathāvuttānaṃ satipaṭṭhānasammappadhānādivibhāvanañāṇādi-anantāparimeyyabhedānaṃ anaññasādhāraṇānaṃ paññāvisesānaṃ vasena bhagavā tathāni ñāṇāni āgato adhigatoti tathāgato, evampi tathāni āgatoti tathāgato.
Kathaṃ tathā gatoti tathāgato? Yā tā bhagavato abhijāti-abhisambodhidhammavinayapaññāpana-anupādisesanibbānadhātuyo, tā tathā. Kiṃ vuttaṃ hoti? Yadatthaṃ tā lokanāthena abhipatthitā pavattitā ca, tadatthassa ekantasiddhiyā avisaṃvādanato aviparītatthavuttiyā tathā avitathā anaññathā. Tathā hi ayaṃ bhagavā bodhisattabhūto samatiṃsapāramiparipūraṇādikaṃ vuttappakāraṃ sabbabuddhattahetuṃ sampādetvā tusitapure ṭhito buddhakolāhalaṃ sutvā dasasahassacakkavāḷadevatāhi ekato sannipatitāhi upasaṅkamitvā–
“Kālo kho te mahāvīra, uppajja mātukucchiyaṃ;
sadevakaṃ tārayanto, bujjhassu amataṃ padan”ti. (Bu. vaṃ. 1.67)–

Āyācito uppannapubbanimitto pañca mahāvilokanāni viloketvā “idāni ahaṃ manussayoniyaṃ uppajjitvā abhisambujjhissāmī”ti āsāḷhipuṇṇamāyaṃ sakyarājakule mahāmāyāya deviyā kucchiyaṃ paṭisandhiṃ gahetvā dasa māse devamanussehi mahatā parihārena parihariyamāno visākhapuṇṇamāyaṃ paccūsasamaye abhijātiṃ pāpuṇi.

Abhijātikkhaṇe panassa paṭisandhiggahaṇakkhaṇe viya dvattiṃsa pubbanimittāni pāturahesuṃ, ayaṃ dasasahassilokadhātu saṃkampi sampakampi sampavedhi, dasasu cakkavāḷasahassesu aparimāṇo obhāso phari, tassa, taṃ siriṃ daṭṭhukāmā viya andhā cakkhūni paṭilabhiṃsu, badhirā saddaṃ suṇiṃsu, mūgā samālapiṃsu, khujjā ujugattā ahesuṃ, paṅgulā padasā gamanaṃ paṭilabhiṃsu, bandhanagatā sabbasattā andubandhanādīhi mucciṃsu, sabbanarakesu aggi nibbāyi, pettivisaye khuppipāsā vūpasami, tiracchānānaṃ bhayaṃ nāhosi, sabbasattānaṃ rogo vūpasami, sabbasattā piyaṃvadā ahesuṃ, madhurenākārena assā hasiṃsu, vāraṇā gajjiṃsu, sabbatūriyāni sakasakaninnādaṃ muñciṃsu, aghaṭṭitāni eva manussānaṃ hatthūpagādīni ābharaṇāni madhurenākārena saddaṃ muñciṃsu, sabbadisā vippasannā ahesuṃ, sattānaṃ sukhaṃ uppādayamāno mudusītalavāto vāyi, akālamegho vassi, pathavitopi udakaṃ ubbhijjitvā vissandi, pakkhino ākāsagamanaṃ vijahiṃsu, nadiyo asandamānā aṭṭhaṃsu, mahāsamudde madhuraṃ udakaṃ ahosi, upakkilesavinimutte sūriye dippamāne eva ākāsagatā sabbā jotiyo jotiṃsu, ṭhapetvā arūpāvacare deve avasesā sabbe devā sabbe ca nerayikā dissamānarūpā ahesuṃ, tarukuṭṭakavāṭaselādayo anāvaraṇabhūtā ahesuṃ, sattānaṃ cutūpapātā nāhesuṃ, sabbaṃ aniṭṭhagandhaṃ abhibhavitvā dibbagandho pavāyi, sabbe phalūpagā rukkhā phaladharā sampajjiṃsu, mahāsamuddo sabbatthakameva pañcavaṇṇehi padumehi sañchannatalo ahosi, thalajajalajādīni sabbapupphāni pupphiṃsu, rukkhānaṃ khandhesu khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni, pupphiṃsu, mahītalasilātalāni bhinditvā uparūpari satta satta hutvā daṇḍapadumāni nāma nikkhamiṃsu, ākāse olambakapadumāni nibbattiṃsu, samantato pupphavassaṃ vassi ākāse dibbatūriyāni vajjiṃsu, sakaladasasahassilokadhātu vaṭṭetvā vissaṭṭhamālāguḷaṃ viya, uppīḷetvā pavattamālākalāpo viya, alaṅkatapaṭiyattaṃ mālāsanaṃ viya ca ekamālāmālinī vipphurantavāḷabījanī pupphadhūpagandhaparivāsitā paramasobhaggappattā ahosi, tāni ca pubbanimittāni upari adhigatānaṃ anekesaṃ visesādhigamānaṃ nimittabhūtāni eva ahesuṃ. Evaṃ anekacchariyapātubhāvā ayaṃ abhijāti yadatthaṃ tena abhipatthitā, tassā abhisambodhiyā ekantasiddhiyā tathāva ahosi avitathā anaññathā.