Tathā ye buddhaveneyyā bodhaneyyabandhavā, te sabbepi anavasesato sayameva bhagavatā vinītā. Ye ca sāvakaveneyyā dhammaveneyyā ca, tepi sāvakādīhi vinītā vinayaṃ gacchanti gamissanti cāti yadatthaṃ bhagavatā abhisambodhi abhipatthitā, tadatthassa ekantasiddhiyā abhisambodhi tathā avitathā anaññathā.
Apica yassa yassa ñeyyadhammassa yo yo sabhāvo bujjhitabbo, so so hatthatale ṭhapita-āmalakaṃ viya āvajjanamattapaṭibaddhena attano ñāṇena aviparītaṃ anavasesato bhagavatā abhisambuddhoti evampi abhisambodhi tathā avitathā anaññathā.
Tathā tesaṃ tesaṃ dhammānaṃ tathā tathā desetabbappakāraṃ, tesaṃ tesañca sattānaṃ āsayānusayacariyādhimuttiṃ sammadeva oloketvā dhammataṃ avijahanteneva paññattinayaṃ vohāramattaṃ anatidhāvanteneva ca dhammataṃ vibhāventena yathāparādhaṃ yathājjhāsayaṃ yathādhammañca anusāsantena bhagavatā veneyyā vinītā ariyabhūmiṃ sampāpitāti dhammavinayapaññāpanāpissa tadatthasiddhiyā yathābhūtavuttiyā ca tathā avitathā anaññathā.
Tathā yā sā bhagavatā anuppattā pathaviyādiphassavedanādirūpārūpasabhāvanimuttā lujjanapalujjanabhāvābhāvato lokasabhāvātītā tamasā visaṃsaṭṭhattā kenaci anobhāsanīyā lokasabhāvābhāvato eva gati-ādibhāvarahitā appatiṭṭhā anārammaṇā amatamahānibbānadhātu khandhasaṅkhātānaṃ upādīnaṃ lesamattassāpi abhāvato “anupādisesā”tipi vuccati. Yaṃ sandhāya vuttaṃ–
“Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī na āpo na tejo na vāyo na ākāsānañcāyatanaṃ na viññāṇañcāyatanaṃ na ākiñcaññāyatanaṃ na nevasaññānāsaññāyatanaṃ nāyaṃ loko na paro loko na ca ubho candimasūriyā. Tamahaṃ, bhikkhave, neva āgatiṃ vadāmi na gatiṃ na ṭhitiṃ na cutiṃ na upapattiṃ; appatiṭṭhaṃ appavattaṃ anārammaṇamevetaṃ esevanto dukkhassā”ti (udā. 71).
Sā sabbesampi upādānakkhandhānaṃ atthaṅgamo sabbasaṅkhārānaṃ samatho, sabbūpadhīnaṃ paṭinissaggo, sabbadukkhānaṃ vūpasamo, sabbālayānaṃ samugghāto, sabbavaṭṭānaṃ upacchedo, accantasantilakkhaṇāti yathāvuttasabhāvassa kadācipi avisaṃvādanato tathā avitathā anaññathā Evametā abhijāti-ādikā tathā gato upagato adhigato paṭipanno pattoti tathāgato. Evaṃ bhagavā tathā gatoti tathāgato.
Kathaṃ tathāvidhoti tathāgato? Yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Kiṃ vuttaṃ hoti? Yathāvidhā te bhagavanto maggasīlena, phalasīlena, sabbenapi lokiyalokuttarasīlena, maggasamādhinā, phalasamādhinā, sabbenapi lokiyalokuttarasamādhinā, maggapaññāya, phalapaññāya, sabbāyapi lokiyalokuttarapaññāya, devasikaṃ vaḷañjitabbehi catuvīsatikoṭisatasahassasamāpattivihārehi, tadaṅgavimuttiyā vikkhambhanavimuttiyā samucchedavimuttiyā paṭippassaddhivimuttiyā nissaraṇavimuttiyāti saṅkhepato, vitthārato pana anantāparimāṇabhedehi acinteyyānubhāvehi sakalasabbaññuguṇehi, ayampi amhākaṃ bhagavā tathāvidho. Sabbesañhi sammāsambuddhānaṃ āyuvemattaṃ, sarīrappamāṇavemattaṃ, kulavemattaṃ, dukkaracariyāvemattaṃ, rasmivemattanti imehi pañcahi vemattehi siyā vemattaṃ, na pana sīlavisuddhi-ādīsu visuddhīsu samathavipassanāpaṭipattiyaṃ attanā paṭividdhaguṇesu ca kiñci nānākaraṇaṃ atthi, atha kho majjhe bhinnasuvaṇṇaṃ viya aññaṃmaññaṃ nibbisesā te buddhā bhagavanto. Tasmā yathāvidhā purimakā sammāsambuddhā, ayampi bhagavā tathāvidho. Evaṃ tathāvidhoti tathāgato. Vidhattho cettha gatasaddo. Tathā hi lokiyā vidhayuttagatasadde pakāratthe vadanti.
Kathaṃ tathāpavattikoti tathāgato? Anaññasādhāraṇena iddhānubhāvena samannāgatattā atthapaṭisambhidādīnaṃ ukkaṃsapāramippattiyā anāvaraṇañāṇapaṭilābhena ca bhagavato kāyappavattiyādīnaṃ katthaci paṭighātābhāvato yathāruci tathā gataṃ gati gamanaṃ kāyavacīcittappavatti etassāti tathāgato. Evaṃ tathāpavattikoti tathāgato.
Kathaṃ tathehi agatoti tathāgato? Bodhisambhārasambharaṇe tappaṭipakkhappavattisaṅkhātaṃ natthi etassa gatanti agato. So panassa agatabhāvo maccheradānapārami-ādīsu aviparītaṃ ādīnavānisaṃsapaccavekkhaṇādinayappavattehi ñāṇehīti tathehi ñāṇehi agatoti tathāgato.
Atha vā kilesābhisaṅkhārappavattisaṅkhātaṃ khandhappavattisaṅkhātameva vā pañcasupi gatīsu gataṃ gamanaṃ etassa natthīti agato. Sa-upādisesa-anupādisesanibbānappattiyā svāyamassa agatabhāvo tathehi ariyamaggañāṇehīti evampi bhagavā tathehi āgatoti tathāgato.
Kathaṃ tathāgatabhāvena tathāgato? Tathāgatabhāvenāti ca tathāgatassa sabbhāvena, atthitāyāti attho. Ko panesa tathāgato, yassa atthitāya bhagavā tathāgatoti vuccatīti? Saddhammo. Saddhammo hi ariyamaggo tāva yathā yuganaddhasamathavipassanābalena anavasesakilesapakkhaṃ samūhanantena samucchedappahānavasena gantabbaṃ, tathā gato. Phaladhammo yathā attano maggānurūpaṃ paṭippassaddhippahānavasena gantabbaṃ, tathā gato pavatto. Nibbānadhammo pana yathā gato paññāya paṭividdho sakalavaṭṭadukkhavūpasamāya sampajjati, buddhādīhi tathā gato sacchikatoti tathāgato. Pariyattidhammopi yathā purimabuddhehi suttageyyādivasena pavatti-ādippakāsanavasena ca veneyyānaṃ āsayādi-anurūpaṃ pavattito, amhākampi bhagavatā tathā gato gadito pavattitoti vā tathāgato. Yathā bhagavatā desito, tathā bhagavato sāvakehi gato avagatoti tathāgato. Evaṃ sabbopi saddhammo tathāgato. Tenāha sakko devānamindo “tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotū”ti (khu. pā. 6.17; su. ni. 240). Svāssa atthīti bhagavā tathāgato.
Yathā ca dhammo, evaṃ ariyasaṅghopi, yathā attahitāya parahitāya ca paṭipannehi suvisuddhaṃ pubbabhāgasamathavipassanāpaṭipadaṃ purakkhatvā tena tena maggena gantabbaṃ, taṃ taṃ tathā gatoti tathāgato. Yathā vā bhagavatā saccapaṭiccasamuppādādinayo desito, tathā ca buddhattā tathā gadanato ca tathāgato. Tenāha sakko devarājā– “tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotū”ti (khu. pā. 6.18; su. ni. 241), svāssa sāvakabhūto atthīti bhagavā tathāgato. Evaṃ tathāgatabhāvena tathāgato.
Idampi tathāgatassa tathāgatabhāvadīpane mukhamattakameva, sabbākārena pana tathāgatova tathāgatassa tathāgatabhāvaṃ vaṇṇeyya. Idañhi tathāgatapadaṃ mahatthaṃ, mahāgatikaṃ, mahāvisayaṃ, tassa appamādapadassa viya tepiṭakampi buddhavacanaṃ yuttito atthabhāvena āharanto “atitthena dhammakathiko pakkhando”ti na vattabboti.
Tatthetaṃ vuccati–
“Yatheva loke purimā mahesino,
sabbaññubhāvaṃ munayo idhāgatā;
tathā ayaṃ sakyamunīpi āgato,
tathāgato vuccati tena cakkhumā.
“Pahāya kāmādimale asesato,
samādhiñāṇehi yathā gatā jinā;
purātanā sakyamunī jutindharo,
tathā gato tena tathāgato mato.
“Tathañca dhātāyatanādilakkhaṇaṃ,
sabhāvasāmaññavibhāgabhedato;
sayambhuñāṇena jinoyamāgato,
tathāgato vuccati sakyapuṅgavo.
“Tathāni saccāni samantacakkhunā,
tathā idappaccayatā ca sabbaso;
anaññaneyyā nayato vibhāvitā,
tathā gato tena jino tathāgato.
“Anekabhedāsupi lokadhātusu,
jinassa rūpāyatanādigocare;
vicittabhede tathameva dassanaṃ,
tathāgato tena samantalocano.
“Yato ca dhammaṃ tathameva bhāsati,
karoti vācāyanurūpamattano;
guṇehi lokaṃ abhibhuyyirīyati,
tathāgato tenapi lokanāyako.
“Tathā pariññāya tathāya sabbaso,
avedi lokaṃ pabhavaṃ atikkami;
gato ca paccakkhakiriyāya nibbutiṃ,
ariyamaggañca gato tathāgato.
“Tathā paṭiññāya tathāya sabbaso,
hitāya lokassa yatoyamāgato;
tathāya nātho karuṇāya sabbadā,
gato ca tenāpi jino tathāgato.
“Tathāni ñāṇāni yatoyamāgato,
yathāsabhāvaṃ visayāvabodhato;
tathābhijātippabhutī tathāgato,
tadatthasampādanato tathāgato.
“Yathāvidhā te purimā mahesino,
tathāvidhoyampi tathā yathāruci;
pavattavācā tanucittabhāvato,
tathāgato vuccati aggapuggalo.
“Sambodhisambhāravipakkhato pure,
gataṃ na saṃsāragatampi tassa vā;
na catthi nāthassa bhavantadassino,
tathehi tasmā agato tathāgato.
“Tathāgato dhammavaro mahesinā,
yathā pahātabbamalaṃ pahīyati;
tathāgato ariyagaṇo vināyako,
tathāgato tena samaṅgibhāvato”ti.
Arahantaṃ sammāsambuddhanti ettha arahāti padassa attho heṭṭhā vuttoyeva. Sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddhaṃ. Yaṃkiñci ñeyyaṃ nāma, tassa sabbassapi sabbākārato aviparītato sayameva abhisambuddhattāti vuttaṃ hoti. Imināssa paropadesarahitassa sabbākārena sabbadhammāvabodhanasamatthassa ākaṅkhāpaṭibaddhavuttino anāvaraṇañāṇasaṅkhātassa sabbaññutaññāṇassa adhigamo dassito.
Nanu ca sabbaññutaññāṇato aññaṃ anāvaraṇaṃ, aññathā cha asādhāraṇāni ñāṇāni buddhañāṇānīti vacanaṃ virujjheyyāti? Na virujjhati, visayappavattibhedavasena aññehi asādhāraṇabhāvadassanatthaṃ ekasseva ñāṇassa dvidhā vuttattā. Ekameva hi taṃ ñāṇaṃ anavasesasaṅkhatāsaṅkhatasammutidhammavisayatāya sabbaññutaññāṇaṃ, tattha ca āvaraṇābhāvato nissaṅgacāramupādāya anāvaraṇañāṇanti vuttaṃ. Yathāha paṭisambhidāyaṃ–
“Sabbaṃ saṅkhatāsaṅkhataṃ anavasesaṃ jānātīti sabbaññutaññāṇaṃ. Tattha āvaraṇaṃ natthīti anāvaraṇañāṇan”ti-ādi (paṭi. ma. 1.119).
Tasmā natthi nesaṃ atthato bhedo, ekantenevetaṃ evamicchitabbaṃ. Aññathā sabbaññutānāvaraṇañāṇānaṃ sādhāraṇatā asabbadhammārammaṇatā ca āpajjeyya. Na hi bhagavato ñāṇassa aṇumattampi āvaraṇaṃ atthi, anāvaraṇañāṇassa ca asabbadhammārammaṇabhāve yattha taṃ na pavattati tatthāvaraṇasabbhāvato anāvaraṇabhāvoyeva na siyā. Atha vā pana hotu aññameva anāvaraṇaṃ sabbaññutaññāṇato, idha pana sabbattha appaṭihatavuttitāya anāvaraṇañāṇanti sabbaññutaññāṇameva adhippetaṃ, tassevādhigamena bhagavā sabbaññū sabbavidū sammāsambuddhoti vuccati, na sakiṃyeva sabbadhammāvabodhato. Tathā ca vuttaṃ paṭisambhidāyaṃ–
“Vimokkhantikametaṃ buddhānaṃ bhagavantānaṃ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṃ buddho”ti.
Sabbadhammāvabodhanasamatthañāṇasamadhigamena hi bhagavato santāne anavasesadhamme paṭivijjhituṃ samatthatā ahosīti.
Etthāha– kiṃ panidaṃ ñāṇaṃ pavattamānaṃ sakiṃyeva sabbasmiṃ visaye pavattati, udāhu kamenāti? Kiñcettha– yadi tāva sakiṃyeva sabbasmiṃ visaye pavattati, atītānāgatappaccupanna-ajjhattabahiddhādibhedabhinnānaṃ saṅkhatadhammānaṃ asaṅkhatasammutidhammānañca ekajjhaṃ upaṭṭhāne dūrato cittapaṭaṃ pekkhantassa viya visayavibhāgenāvabodho na siyā, tathā ca sati “sabbe dhammā anattā”ti vipassantānaṃ anattākārena viya sabbadhammā anirūpitarūpena bhagavato ñāṇassa visayā hontīti āpajjati. Yepi “sabbañeyyadhammānaṃ ṭhitalakkhaṇavisayaṃ vikapparahitaṃ sabbakālaṃ buddhānaṃ ñāṇaṃ pavattati, tena te sabbavidūti vuccanti. Evañca katvā–