“Caraṃ samāhito nāgo, tiṭṭhantopi samāhito”ti.–

“Idampi vacanaṃ suvuttaṃ hotī”ti vadanti, tesampi vuttadosānātivatti, ṭhitalakkhaṇārammaṇatāya ca atītānāgatasammutidhammānaṃ tadabhāvato, ekadesavisayameva bhagavato ñāṇaṃ siyā. Tasmā sakiṃyeva ñāṇaṃ pavattatīti na yujjati.

Atha kamena sabbasmiṃ visaye ñāṇaṃ pavattatīti? Evampi na yujjati. Na hi jātibhūmisabhāvādivasena disādesakālādivasena ca anekabhedabhinne ñeyye kamena gayhamāne tassa anavasesapaṭivedho sambhavati apariyantabhāvato ñeyyassa. Ye pana “atthassa avisaṃvādanato ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanena sabbaññū bhagavā, tañca ñāṇaṃ na anumānikaṃ saṃsayābhāvato. Saṃsayānubaddhañhi loke anumānañāṇan”ti vadanti, tesampi na yuttaṃ. Sabbassa hi apaccakkhabhāve atthassa avisaṃvādanena ñeyyassa ekadesaṃ paccakkhaṃ katvā sesepi evanti adhimuccitvā vavatthāpanassa asambhavato. Yañhi taṃ sesaṃ, taṃ apaccakkhanti. Atha tampi paccakkhaṃ, tassa sesabhāvo pana na siyāti sabbametaṃ akāraṇaṃ. Kasmā? Avisayavicārabhāvato. Vuttañhetaṃ bhagavatā–
“Buddhavisayo, bhikkhave, acinteyyo, na cintetabbo; yo cinteyya, ummādassa vighātassa bhāgī assā”ti (a. ni. 4.77).
Idaṃ panettha sanniṭṭhānaṃ– yaṃkiñci bhagavatā ñātuṃ icchitaṃ sakalamekadeso vā, tattha appaṭihatavuttitāya paccakkhato ñāṇaṃ pavattati, niccasamādhānañca vikkhepābhāvato, ñātuṃ icchitassa sakalassa avisayabhāvato tassa ākaṅkhāpaṭibaddhavuttitā na siyā, ekanteneva sā icchitabbā “sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā, ākaṅkhāpaṭibaddhā, manasikārapaṭibaddhā, cittuppādapaṭibaddhā”ti (mahāni. 69; cūḷani. mogharājamāṇavapucchāniddesa 85) vacanato. Atītānāgatavisayampi bhagavato ñāṇaṃ anumānāgamanatakkaggahaṇavirahitattā paccakkhameva.
Nanu ca etasmimpi pakkhe yadā sakalaṃ ñātuṃ icchitaṃ, tadā sakimeva sakalavisayatāya anirūpitarūpena bhagavato ñāṇaṃ pavatteyyāti vuttadosānātivattiyevāti? Na, tassa visodhitattā. Visodhito hi so buddhavisayo acinteyyoti. Aññathā pacurajanañāṇasamavuttitāya buddhānaṃ bhagavantānaṃ ñāṇassa acinteyyatā na siyā, tasmā sakaladhammārammaṇampi taṃ ekadhammārammaṇaṃ viya suvavatthāpiteyeva te dhamme katvā pavattatīti idamettha acinteyyaṃ. Yāvatakaṃ ñeyyaṃ, tāvatakaṃ ñāṇaṃ, yāvatakaṃ ñāṇaṃ, tāvatakaṃ ñeyyaṃ, ñeyyapariyantikaṃ ñāṇaṃ, ñāṇapariyantikaṃ ñeyyanti evamekajjhaṃ visuṃ visuṃ sakiṃ kamena ca icchānurūpaṃ sammā sāmañca sabbadhammānaṃ buddhattā sammāsambuddho bhagavā. Taṃ sammāsambuddhaṃ.
Dve vitakkāti dve sammā vitakkā. Tattha vitakkenti etena, sayaṃ vā vitakketi, vitakkanamattameva vāti vitakko. Svāyaṃ ārammaṇābhiniropanalakkhaṇo, āhananapariyāhananaraso, ārammaṇe cittassa ānayanapaccupaṭṭhāno. Visayabhedena pana taṃ dvidhā katvā vuttaṃ “dve vitakkā”ti. Samudācarantīti samaṃ sammā ca uddhamuddhaṃ mariyādāya caranti. Mariyādattho hi ayamākāro, tena ca yogena “tathāgataṃ arahantaṃ sammāsambuddhan”ti idaṃ sāmi-atthe upayogavacanaṃ. Idaṃ vuttaṃ hoti– tathāgatassa arahato sammāsambuddhassa attano visaye samaṃ sammā ca aññamaññaṃ mariyādaṃ anatikkamantā uddhamuddhaṃ bahulaṃ abhiṇhaṃ caranti pavattantīti.
Ko pana nesaṃ visayo, kā vā mariyādā, kathañca taṃ anatikkamitvā te uddhamuddhaṃ bahulaṃ abhiṇhaṃ niccaṃ pavattantīti? Vuccate– khemavitakko, pavivekavitakkoti ime dve vitakkāyeva. Tesu khemavitakko tāva bhagavato visesena karuṇāsampayutto, mettāmuditāsampayuttopi labbhateva, tasmā so mahākaruṇāsamāpattiyā mettādisamāpattiyā ca pubbaṅgamo sampayutto ca veditabbo. Pavivekavitakko pana phalasamāpattiyā pubbaṅgamo sampayutto ca, dibbavihārādivasenāpi labbhateva. Iti nesaṃ vitakko visayo, tasmā ekasmiṃ santāne bahulaṃ pavattamānānampi kālena kālaṃ savisayasmiṃyeva caraṇato natthi mariyādā, na saṅkarena vutti.
Tattha khemavitakko bhagavato karuṇokkamanādinā vibhāvetabbo, pavivekavitakko samāpattīhi. Tatrāyaṃ vibhāvanā– “ayaṃ loko santāpajāto dukkhapareto”ti-ādinā rāgaggi-ādīhi lokasannivāsassa ādittatādi-ākāradassanehi mahākaruṇāsamāpattiyā pubbabhāge samāpattiyampi paṭhamajjhānavasena vattabbo. Vuttañhetaṃ (paṭi. ma. 1.117-118)–
“Bahūhi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati, āditto lokasannivāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. Uyyutto, payāto, kummaggapaṭipanno, upanīyati loko addhuvo, atāṇo loko anabhissaro, assako loko, sabbaṃ pahāya gamanīyaṃ, ūno loko atitto taṇhādāso.
“Atāyano lokasannivāso, aleṇo, asaraṇo, asaraṇībhūto, uddhato loko avūpasanto, sasallo lokasannivāso viddho puthusallehi, avijjandhakārāvaraṇo kilesapañjaraparikkhitto, avijjāgato lokasannivāso aṇḍabhūto pariyonaddho tantākulakajāto kulāguṇṭhikajāto muñjapabbajabhūto apāyaṃ duggatiṃ vinipātaṃ saṃsāraṃ nātivattatīti passantānaṃ, avijjāvisadosasaṃlitto kilesakalalībhūto, rāgadosamohajaṭājaṭito.
“Taṇhāsaṅghāṭapaṭimukko, taṇhājālena otthaṭo, taṇhāsotena vuyhati, taṇhāsaṃyojanena saṃyutto, taṇhānusayena anusaṭo, taṇhāsantāpena santappati, taṇhāpariḷāhena pariḍayhati.
“Diṭṭhisaṅghāṭapaṭimukko, diṭṭhijālena otthaṭo, diṭṭhisotena vuyhati, diṭṭhisaṃyojanena saṃyutto, diṭṭhānusayena anusaṭo, diṭṭhisantāpena santappati, diṭṭhipariḷāhena pariḍayhati.
“Jātiyā anugato, jarāya anusaṭo, byādhinā abhibhūto, maraṇena abbhāhato, dukkhe patiṭṭhito.
“Taṇhāya oḍḍito, jarāpākāraparikkhitto, maccupāsaparikkhitto, mahābandhanabaddho, lokasannivāso, rāgabandhanena, dosamohabandhanena, mānadiṭṭhikilesaduccaritabandhanena baddho, mahāsambādhapaṭipanno, mahāpalibodhena palibuddho, mahāpapāte patito, mahākantārapaṭipanno, mahāsaṃsārapaṭipanno, mahāvidugge samparivattati, mahāpalipe palipanno.
“Abbhāhato lokasannivāso, āditto lokasannivāso rāgagginā, dosagginā, mohagginā jātiyā…pe… upāyāsehi, unnītako lokasannivāso haññati niccamatāṇo pattadaṇḍo takkaro, vajjabandhanabaddho āghātanapaccupaṭṭhito, anātho lokasannivāso paramakāruññataṃ patto, dukkhābhitunno cirarattapīḷito, niccagadhito niccapipāsito.
“Andho, acakkhuko, hatanetto, apariṇāyako, vipathapakkhando, añjasāparaddho, mahoghapakkhando.
“Dvīhi diṭṭhigatehi pariyuṭṭhito, tīhi duccaritehi vippaṭipanno, catūhi yogehi yojito, catūhi ganthehi ganthito, catūhi upādānehi upādīyati, pañcagatisamāruḷho, pañcahi kāmaguṇehi rajjati, pañcahi nīvaraṇehi otthaṭo, chahi vivādamūlehi vivadati, chahi taṇhākāyehi rajjati, chahi diṭṭhigatehi pariyuṭṭhito, sattahi anusayehi anusaṭo, sattahi saṃyojanehi saṃyutto, sattahi mānehi unnato, aṭṭhahi lokadhammehi samparivattati, aṭṭhahi micchattehi niyato, aṭṭhahi purisadosehi dussati, navahi āghātavatthūhi āghātito, navahi mānehi unnato, navahi taṇhāmūlakehi dhammehi rajjati, dasahi kilesavatthūhi kilissati, dasahi āghātavatthūhi āghātito, dasahi akusalakammapathehi samannāgato, dasahi saṃyojanehi saṃyutto, dasahi micchattehi niyato, dasavatthukāya diṭṭhiyā samannāgato, dasavatthukāya antaggāhikāya diṭṭhiyā samannāgato, aṭṭhasatataṇhāpapañcehi papañcito, dvāsaṭṭhiyā diṭṭhigatehi pariyuṭṭhito lokasannivāsoti sampassantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati.
“Ahañcamhi tiṇṇo, loko ca atiṇṇo. Ahañcamhi mutto, loko ca amutto. Ahañcamhi danto, loko ca adanto. Ahañcamhi santo, loko ca asanto. Ahañcamhi assattho, loko ca anassattho. Ahañcamhi parinibbuto, loko ca aparinibbuto. Pahomi khvāhaṃ tiṇṇo tāretuṃ, mutto mocetuṃ, danto dametuṃ, santo sametuṃ assattho assāsetuṃ, parinibbuto pare ca parinibbāpetunti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī”ti (paṭi. ma. 1.117-118).
Imināva nayena bhagavato sattesu mettā-okkamanañca vibhāvetabbaṃ. Karuṇāvisayassa hi dukkhassa paṭipakkhabhūtaṃ sukhaṃ sattesu upasaṃharantī mettāpi pavattatīti idha abyāpāda-avihiṃsāvitakkā khemavitakko. Pavivekavitakko pana nekkhammavitakkoyeva, tassa dibbavihāra-ariyavihāresu pubbabhāgassa paṭhamajjhānassa paccavekkhaṇāya ca vasena pavatti veditabbā. Tattha ye te bhagavato devasikaṃ vaḷañjanakavasena catuvīsatikoṭisatasahassasaṅkhā samāpattivihārā, yesaṃ purecaraṇabhāvena pavattaṃ samādhicariyānugataṃ ñāṇacariyānugataṃ ñāṇaṃ catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇanti vuccati, tesaṃ vasena bhagavato pavivekavitakkassa bahulaṃ pavatti veditabbā. Ayañca attho mahāsaccakasuttenapi veditabbo. Vuttañhi tattha bhagavatā–
“So kho ahaṃ, aggivessana, tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi, sannisādemi, yena sudaṃ niccakappaṃ viharāmī”ti (ma. ni. 1.387).
Idañhi bhagavā “samaṇo gotamo abhirūpo pāsādiko suphusitaṃ dantāvaraṇaṃ, jivhā tanukā, madhuraṃ vacanaṃ, tena parisaṃ rañjento maññe vicarati, citte panassa ekaggatā natthi, yo evaṃ saññattibahulo caratī”ti saccakena nigaṇṭhaputtena vitakkite avassaṃ sahoḍhaṃ coraṃ gaṇhanto viya “na aggivessana tathāgato parisaṃ rañjento saññattibahulo vicarati, cakkavāḷapariyantāyapi parisāya dhammaṃ deseti, asallīno anupalitto ekattaṃ ekavihārisuññatāphalasamāpattiphalaṃ anuyutto”ti dassetuṃ āhari.
Bhagavā hi yasmiṃ khaṇe parisā sādhukāraṃ deti, dhammaṃ vā paccavekkhati, tasmiṃ khaṇe pubbabhāgena kālaṃ paricchinditvā phalasamāpattiṃ assāsavāre passāsavāre samāpajjati, sādhukārasaddanigghose avicchinneyeva dhammapaccavekkhaṇāya ca pariyosāne samāpattito vuṭṭhāya ṭhitaṭṭhānato paṭṭhāya dhammaṃ deseti. Buddhānañhi bhavaṅgaparivāso lahuko, assāsavāre passāsavāre samāpattiyo samāpajjanti. Evaṃ yathāvuttasamāpattīnaṃ sapubbabhāgānaṃ vasena bhagavato khemavitakkassa pavivekavitakkassa ca bahulappavatti veditabbā.
Tattha yassa byāpādavihiṃsāvitakkādisaṃkilesappahānassa abyāpādavitakkassa avihiṃsāvitakkassa ca ānubhāvena kutocipi bhayābhāvato taṃsamaṅgī khemappatto ca viharati, tato ca sabbassapi sabbadāpi khemameva hoti abhayameva. Tasmā duvidhopi ubhayesaṃ khemaṅkaroti khemavitakko. Yassa pana kāmavitakkādisaṃkilesapahānassa nekkhammavitakkassa ānubhāvena kāyaviveko, cittaviveko, upadhivivekoti tividho; tadaṅgaviveko, vikkhambhanaviveko, samucchedaviveko, paṭippassaddhiviveko, nissaraṇavivekoti pañcavidho ca viveko pāripūriṃ gacchati. So yathārahaṃ ārammaṇato sampayogato ca pavivekasahagato vitakkoti pavivekavitakko. Ete ca dve vitakkā evaṃ vibhattavisayāpi samānā ādikammikānaṃ aññamaññūpakārāya sambhavanti. Yathā hi khemavitakkassa pavivekavitakko anuppannassa uppādāya uppannassa bhiyyobhāvāya vepullāya hoti, evaṃ pavivekavitakkassapi khemavitakko. Na hi vūpakaṭṭhakāyacittānamantarena mettāvihārādayo sambhavanti byāpādādippahānena ca vinā cittavivekādīnaṃ asambhavoyevāti aññamaññassa bahūpakārā ete dhammā daṭṭhabbā. Bhagavato pana sabbaso pahīnasaṃkilesassa lokahitatthāya evaṃ khemavitakko ca pavivekavitakko ca assāsavāramattepi hitasukhamāvahantiyevāti. Khemo ca vitakko paviveko ca vitakkoti sambandhitabbaṃ.
Evaṃ uddiṭṭhe dve vitakke niddisituṃ “abyāpajjhārāmo”ti-ādimāha. Tattha abyāpajjhanaṃ kassaci adukkhanaṃ abyāpajjho, so āramitabbato ārāmo etassāti abyāpajjhārāmo. Abyāpajjhe rato sevanavasena niratoti abyāpajjharato. Esevāti eso eva. Iriyāyāti kiriyāya, kāyavacīpayogenāti attho. Na kañci byābādhemīti hīnādīsu kañcipi sattaṃ taṇhātasādiyogato tasaṃ vā tadabhāvato pahīnasabbakilesavipphanditattā thāvaraṃ vā na bādhemi na dukkhāpemi. Karuṇajjhāsayo bhagavā mahākaruṇāsamāpattibahulo attano paramarucitakaruṇajjhāsayānurūpamevamāha. Tena avihiṃsāvitakkaṃ abyāpādavitakkañca dasseti. Idaṃ vuttaṃ hoti– ‘ahaṃ imāya iriyāya imāya paṭipattiyā evaṃ sammā paṭipajjanto evaṃ samāpattivihārehi viharanto evaṃ puññatthikehi katāni sakkāragarukāramānanavandanapūjanāni adhivāsento sattesu na kañci byābādhemi, apica kho diṭṭhadhammikasamparāyikaparamatthappabhedaṃ hitasukhameva nesaṃ paribrūhemī’ti.
Yaṃ akusalaṃ, taṃ pahīnanti yaṃ diyaḍḍhakilesasahassabhedaṃ aññañca taṃsampayuttaṃ anantappabhedaṃ akusalaṃ, taṃ sabbaṃ bodhimūleyeva mayhaṃ pahīnaṃ samūhatanti. Iminā pavivekesu muddhabhūtena saddhiṃ nissaraṇavivekena samucchedappaṭippassaddhiviveke dasseti. Keci panettha tadaṅgavikkhambhanavivekepi uddharanti Āgamanīyapaṭipadāya hi saddhiṃ bhagavatā attano kilesakkhayo idha vuttoti.
Iti bhagavā aparimitakappaparicittaṃ attano pavivekajjhāsayaṃ saddhiṃ nissaraṇajjhāsayena idāni matthakaṃ pāpetvā ṭhito tamajjhāsayaṃ phalasamāpattiṃ samāpajjitvā attano kilesappahānapaccavekkhaṇamukhena vibhāveti. Yadatthaṃ panettha satthā ime dve vitakke uddhari, idāni tamatthaṃ dassento “tasmātiha, bhikkhave”ti-ādimāha. Bhagavā hi imassa vitakkadvayassa attano bahulasamudācāradassanamukheneva tattha bhikkhū nivesetuṃ imaṃ desanaṃ ārabhi.
Tattha tasmāti yasmā abyāpajjhapavivekābhiratassa me khemapavivekavitakkāyeva bahulaṃ pavattanti, tasmā. Tihāti nipātamattaṃ. Abyāpajjhārāmā viharathāti sabbasattesu mettāvihārena karuṇāvihāre na ca abhiramantā viharatha. Tena byāpādassa tadekaṭṭhakilesānañca dūrīkaraṇamāha. Tesaṃ voti ettha voti nipātamattaṃ. Pavivekārāmā viharathāti kāyādivivekañceva tadaṅgādivivekañcāti sabbaviveke āramitabbaṭṭhānaṃ katvā viharatha. Imāya mayanti-ādi yathā nesaṃ khemavitakkassa pavattanākāradassanaṃ, evaṃ kiṃ akusalanti-ādi pavivekavitakkassa pavattanākāradassanaṃ. Tattha yathā anavajjadhamme paripūretukāmena kiṃkusalagavesinā hutvā kusaladhammapariyesanā kātabbāva, sāvajjadhamme pajahitukāmenāpi akusalapariyesanā kātabbāti āha “kiṃ akusalan”ti-ādi. Abhiññāpubbikā hi pariññāpahānasacchikiriyābhāvanā. Tattha kiṃ akusalanti akusalaṃ nāma kiṃ, sabhāvato kimassa lakkhaṇaṃ, kāni vā rasapaccupaṭṭhānapadaṭṭhānānīti akusalassa sabhāvakiccādito paccavekkhaṇavidhiṃ dasseti. Ādikammikavasena cesa vitakko āgato, kiṃ appahīnaṃ kiṃ pajahāmāti idaṃ padadvayaṃ sekkhavasena. Tasmā kiṃ appahīnanti kāmarāgasaṃyojanādīsu akusalesu kiṃ akusalaṃ amhākaṃ maggena asamucchinnaṃ? Kiṃ pajahāmāti kiṃ akusalaṃ samugghātema? Atha vā kiṃ pajahāmāti vītikkamapariyuṭṭhānānusayesu kiṃ vibhāgaṃ akusalaṃ idāni mayaṃ pajahāmāti attho. Keci pana “kiṃ appahīnan”ti paṭhanti. Tesaṃ diṭṭhisaṃyojanādivasena anekabhedesu akusalesu kiṃ katamaṃ akusalaṃ, kena katamena pakārena, katamena vā maggena amhākaṃ appahīnanti vuttaṃ hoti. Sesaṃ vuttanayameva.
Gāthāsu buddhanti catunnaṃ ariyasaccānaṃ aviparītaṃ sayambhuñāṇena buddhattā paṭividdhattā buddhaṃ saccavinimuttassa ñeyyassa abhāvato. Tathā hi vuttaṃ–
“Abhiññeyyaṃ abhiññātaṃ, bhāvetabbañca bhāvitaṃ;
pahātabbaṃ pahīnaṃ me, tasmā buddhosmi brāhmaṇā”ti. (Su. ni. 563; ma. ni. 2.399).
Ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākaruṇādhikārassa ca sahanato vahanato, tathā aññehi sahituṃ abhibhavituṃ dukkarattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacariyādhimutti-ādivibhāgāvabodhena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanasaṅkhātassa aññehi asayhassa buddhakiccassa sahanato vahanato, tattha vā sādhukāribhāvato asayhasāhinaṃ. Samudācaranti nanti ettha nanti nipātamattaṃ, naṃ tathāgatanti vā attho.
Sakaparasantānesu tamasaṅkhātaṃ mohandhakāraṃ nudi khipīti tamonudo. Pāraṃ nibbānaṃ gatoti pāragato. Atha vā “mutto moceyyan”ti-ādinā nayena pavattitassa mahābhinīhārassa sakalassa vā saṃsāradukkhassa sabbaññuguṇānaṃ pāraṃ pariyantaṃ gatoti pāragato, taṃ tamonudaṃ pāragataṃ. Tato eva pattipattaṃ buddhaṃ, sīlādiṃ dasabalañāṇādiñca sammāsambuddhehi pattabbaṃ sabbaṃ pattanti attho. Vasimanti jhānādīsu ākaṅkhāpaṭibaddho paramo āvajjanādivasibhāvo, ariyiddhisaṅkhāto anaññasādhāraṇo cittavasibhāvo ca assa atthīti vasimā, taṃ vasimaṃ, vasinanti attho. Sabbesaṃ kāmāsavādīnaṃ abhāvena anāsavaṃ. Kāyavisamādikassa visamassa vantattā vā visasaṅkhātaṃ sabbaṃ kilesamalaṃ taritvā vā visaṃ sakalavaṭṭadukkhaṃ sayaṃ taritvā tāraṇato visantaro taṃ visantaraṃ. Taṇhakkhaye arahattaphale nibbāne vā vimuttaṃ, ubhayamhi gamanato monasaṅkhātena ñāṇena kāyamoneyyādīhi vā sātisayaṃ samannāgatattā muniṃ. Munīti hi agāriyamuni, anagāriyamuni, sekkhamuni, asekkhamuni, paccekamuni, munimunīti anekavidhā munayo. Tattha gihī āgataphalo viññātasāsano agāriyamuni, tathārūpo pabbajito anagāriyamuni, satta sekkhā sekkhamuni, khīṇāsavo asekkhamuni, paccekabuddho paccekamuni, sammāsambuddho munimunīti. Ayameva idhādhippeto. Āyatiṃ punabbhavābhāvato antimaṃ, pacchimaṃ dehaṃ kāyaṃ dhāretīti antimadehadhārī, taṃ antimadehadhāriṃ. Kilesamārādīnaṃ sammadeva pariccattattā mārañjahaṃ. Tato eva jarāhetusamucchedato anupādisesanibbānappattivasena pākaṭajarādisabbajarāya pāraguṃ. Jarāsīsena cettha jātimaraṇasokādīnaṃ pāragamanaṃ vuttanti daṭṭhabbaṃ. Taṃ evaṃbhūtaṃ tathāgataṃ duve vitakkā samudācarantīti brūmīti sambandho.
Iti bhagavā paṭhamagāthāya vitakkadvayaṃ uddisitvā tato dutiyagāthāya pavivekavitakkaṃ dassetvā idāni khemavitakkaṃ dassetuṃ “sele yathā”ti tatiyagāthamāha. Tattha sele yathā pabbatamuddhaniṭṭhitoti sele silāmaye ekagghanapabbatamuddhani yathā ṭhito. Na hi tattha ṭhitassa uddhaṃ gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭibhāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho– yathā selapabbatamuddhani ṭhito cakkhumā puriso samantato janataṃ passeyya, evameva sumedho, sundarapañño sabbaññutaññāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvatiṇṇaṃ jātijarābhibhūtañca janataṃ sattakāyaṃ avekkhati upadhārayati upaparikkhati. Ayaṃ panettha adhippāyo– yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭiyo katvā rattiṃ aggiṃ jāleyya, caturaṅgasamannāgatañca andhakāraṃ bhaveyya, athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmippadesaṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ, kuṭīsu pana aggijālamattameva paññāyeyya, evaṃ dhammamayaṃ pāsādamāruyha sattakāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇapasse nisinnāpi buddhañāṇassa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā, te evassa dūrepi ṭhitā āpāthaṃ āgacchanti, so aggi viya himavantapabbato viya ca vuttampi cetaṃ–
“Dūre santo pakāsenti, himavantova pabbato;
asantettha na dissanti, rattiṃ khittā yathā sarā”ti. (Dha. pa. 304; netti. 11).
Evametasmiṃ sutte gāthāsu ca bhagavā attānaṃ paraṃ viya katvā dassesi.

Paṭhamasuttavaṇṇanā niṭṭhitā.