2. Desanāsuttavaṇṇanā

39. Dutiye pariyāyenāti ettha pariyāya-saddo “madhupiṇḍikapariyāyotveva naṃ dhārehī”ti-ādīsu (ma. ni. 1.205) desanāyaṃ āgato. “Atthi khvesa brāhmaṇa, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya– akiriyavādo samaṇo gotamo”ti-ādīsu (pārā. 5; a. ni. 8.11) kāraṇe. “Kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovaditun”ti-ādīsu (ma. ni. 3.398) vāre. Idha pana vārepi kāraṇepi vaṭṭati, tasmā, bhikkhave, tathāgatassa dve dhammadesanā yathārahaṃ kāraṇena bhavanti, vārena vāti ayamettha attho. Bhagavā hi veneyyajjhāsayānurūpaṃ kadāci “ime dhammā kusalā, ime, dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā. Ime sevitabbā, ime na sevitabbā”ti-ādinā kusalākusaladhamme vibhajanto kusaladhammehi akusaladhamme asaṅkarato paññāpento “pāpaṃ pāpakato passathā”ti dhammaṃ deseti. Kadāci “pāṇātipāto, bhikkhave, āsevito bhāvito bahulīkato nirayasaṃvattaniko tiracchānayonisaṃvattaniko pettivisayasaṃvattaniko, yo sabbalahuko pāṇātipāto, so appāyukasaṃvattaniko”ti-ādinā (a. ni. 8.40) ādīnavaṃ pakāsento pāpato nibbidādīhi niyojento “nibbindatha virajjathā”ti dhammaṃ deseti.
Bhavantīti honti pavattanti. Pāpaṃ pāpakato passathāti sabbaṃ pāpadhammaṃ diṭṭheva dhamme āyatiñca ahitadukkhāvahato lāmakato passatha. Tattha nibbindathāti tasmiṃ pāpadhamme “accantahīnabhāvato lāmakaṭṭhena pāpaṃ, akosallasambhūtaṭṭhena akusalaṃ, pakatipabhassarassa pasannassa ca cittassa pabhassarādibhāvavināsanato saṃkilesikaṃ, punappunaṃ bhavadukkhanibbattanato ponobbhavikaṃ, saheva darathehi pariḷāhehi vattanato sadarathaṃ, dukkhasseva vipaccanato dukkhavipākaṃ, aparimāṇampi kālaṃ anāgate jātijarāmaraṇanibbattanato āyatiṃ jātijarāmaraṇiyaṃ, sabbahitasukhaviddhaṃsanasamatthan”ti-ādinā nayena nānāvidhe ādīnave, tassa ca pahāne ānisaṃse sammapaññāya passantā nibbindatha nibbedaṃ āpajjatha. Nibbindantā ca vipassanaṃ vaḍḍhetvā ariyamaggādhigamena pāpato virajjatha ceva vimuccatha ca. Maggena vā samucchedavirāgavasena virajjatha, tato phalena paṭippassaddhivimuttivasena vimuccatha. Atha vā pāpanti lāmakato pāpaṃ. Kiṃ vuttaṃ hoti? Yaṃ aniccadukkhādibhāvena kucchitaṃ ariyehi jigucchanīyaṃ vaṭṭadukkhaṃ pāpetīti pāpaṃ. Kiṃ pana taṃ? Tebhūmakadhammajātaṃ Yathāvuttena atthena pāpakato disvā tattha aniccato, dukkhato, rogato, gaṇḍato, sallato, aghato, ābādhatoti-ādinā vipassanaṃ vaḍḍhentā nibbindatha. Ayaṃ dutiyāti yāthāvato ahitānatthavibhāvanaṃ paṭhamaṃ upādāya tato vivecanaṃ ayaṃ dutiyā dhammadesanā.
Gāthāsu buddhassāti sabbaññubuddhassa. Sabbabhūtānukampinoti sabbepi satte mahākaruṇāya anukampanasabhāvassa. Pariyāyavacananti pariyāyena kathanaṃ desanaṃ. Passāti parisaṃ ālapati, parisajeṭṭhakaṃ vā sandhāya vuttaṃ. Keci panāhu “attānameva sandhāya bhagavā ‘passā’ti avocā”ti. Tatthāti tasmiṃ pāpake virajjatha rāgaṃ pajahathāti attho. Sesaṃ vuttanayameva.

Dutiyasuttavaṇṇanā niṭṭhitā.