3. Vijjāsuttavaṇṇanā

40. Tatiye pubbaṅgamāti sahajātavasena, upanissayavasena cāti dvīhi ākārehi pubbaṅgamā purassarā padhānakāraṇaṃ. Na hi avijjāya vinā akusaluppatti atthi. Samāpattiyāti samāpajjanāya sabhāvapaṭilābhāya, pavattiyāti attho. Tattha akusalappavattiyā ādīnavappaṭicchādanena ayonisomanasikārassa paccayabhāvena appahīnabhāvena ca akusaladhammānaṃ upanissayabhāvo dissati.
Evaṃ byādhimaraṇādidukkhassa adhiṭṭhānabhāvato sabbāpi gatiyo idha duggatiyo. Atha vā rāgādikilesehi dūsitā gatiyo kāyavacīcittānaṃ pavattiyoti duggatiyo, kāyavacīmanoduccaritāni. Asmiṃ loketi idha loke manussagatiyaṃ vā. Paramhi cāti tato aññāsu gatīsu. Avijjāmūlikā sabbāti tā sabbāpi duccaritassa vipattiyo vuttanayena avijjāpubbaṅgamattā avijjāmūlikā eva. Icchālobhasamussayāti asampattavisayapariyesanalakkhaṇāya icchāya, sampattavisayalubbhanalakkhaṇena lobhena ca samussitā upacitāti icchālobhasamussayā.
Yatoti yasmā avijjāhetu avijjāya nivuto hutvā. Pāpicchoti avijjāya paṭicchāditattā pāpicchatāya ādīnave apassanto asantaguṇasambhāvanavasena kohaññādīni karonto pāpiccho, lobheneva atricchatāpi gahitāti daṭṭhabbā. Anādaroti lokādhipatino ottappassa abhāvena sabrahmacārīsu ādararahito. Tatoti tasmā avijjāpāpicchatā-ahirikānottappahetu Pasavatīti kāyaduccaritādibhedaṃ pāpaṃ upacinati. Apāyaṃ tena gacchatīti tena tathā pasutena pāpena nirayādibhedaṃ apāyaṃ gacchati upapajjati.
Tasmāti yasmā ete evaṃ sabbaduccaritamūlabhūtā sabbaduggatiparikkilesahetubhūtā ca avijjādayo, tasmā icchañca, lobhañca, avijjañca, casaddena ahirikānottappañca virājayaṃ samucchedavasena pajahaṃ. Kathaṃ virājetīti āha? Vijjaṃ uppādayanti, vipassanāpaṭipāṭiyā ca, maggapaṭipāṭiyā ca, ussakkitvā arahattamaggavijjaṃ attano santāne uppādayanto. Sabbā duggatiyoti sabbāpi duccaritasaṅkhātā duggatiyo, vaṭṭadukkhassa vā adhiṭṭhānabhāvato dukkhā, sabbā pañcapi gatiyo jahe pajaheyya samatikkameyya. Kilesavaṭṭappahāneneva hi kammavaṭṭaṃ vipākavaṭṭañca pahīnaṃ hotīti.

Tatiyasuttavaṇṇanā niṭṭhitā.

Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.