4. Paññāparihīnasuttavaṇṇanā

41. Catutthe suparihīnāti suṭṭhu parihīnā. Ye ariyāya paññāya parihīnāti ye sattā pañcannaṃ khandhānaṃ udayabbayapaṭivijjhanena catusaccapaṭivijjhanena ca kilesehi ārakā ṭhitattā ariyāya parisuddhāya vipassanāpaññāya ca maggapaññāya ca parihīnā, te lokiyalokuttarāhi sampattīhi ativiya parihīnā mahājānikā. Ke pana teti? Ye kammāvaraṇena samannāgatā. Te hi micchattaniyatabhāvato ekantena parihīnā aparipuṇṇā mahājānikā. Tenāha “duggati pāṭikaṅkhā”ti. Vipākāvaraṇasamaṅginopi parihīnā. Atha vā sukkapakkhe aparihīnā nāma tividhāvaraṇavirahitā sammādiṭṭhikā kammassakatañāṇena ca samannāgatā. Sesaṃ vuttanayānusārena veditabbaṃ.
Gāthāsu paññāyāti nissakkavacanaṃ, vipassanāñāṇato maggañāṇato ca parihānenāti. Sāmivacanaṃ vā etaṃ, yathāvuttañāṇassa parihānenāti, uppādetabbassa anuppādanameva cettha parihānaṃ. Niviṭṭhaṃ nāmarūpasminti nāmarūpe upādānakkhandhapañcake “etaṃ mamā”ti-ādinā taṇhādiṭṭhivasena abhiniviṭṭhaṃ ajjhositaṃ, tato eva idaṃ saccanti maññatīti “idameva saccaṃ moghamaññan”ti maññati. “Sadevake loke”ti vibhatti pariṇāmetabbā.
Evaṃ paṭhamagāthāya saṃkilesapakkhaṃ dassetvā idāni yassā anuppattiyā nāmarūpasmiṃ maññanābhinivesehi kilesavaṭṭaṃ vattati, tassā uppattiyā vaṭṭassa upacchedoti paññāya ānubhāvaṃ pakāsento “paññā hi seṭṭhā lokasmin”ti gāthamāha.
Tattha lokasminti saṅkhāralokasmiṃ. Sammāsambuddho viya sattesu, saṅkhāresu paññāsadiso dhammo natthi. Paññuttarā hi kusalā dhammā, paññāya ca siddhāya sabbe anavajjadhammā siddhā eva honti. Tathā hi vuttaṃ “sammādiṭṭhissa sammāsaṅkappo pahotī”ti-ādi (ma. ni. 3.141; saṃ. ni. 5.1). Yā panettha paññā adhippetā, sā seṭṭhāti thomitā. Yathā ca sā pavattati, taṃ dassetuṃ “yāyaṃ nibbedhagāminī”ti-ādi vuttaṃ. Tassattho– yā ayaṃ paññā anibbiddhapubbaṃ apadālitapubbaṃ lobhakkhandhādiṃ nibbijjhantī padālentī gacchati pavattatīti nibbedhagāminī, yāya ca tasmiṃ tasmiṃ bhavayonigativiññāṇaṭṭhitisattāvāsesu sattanikāyesu khandhānaṃ paṭhamābhinibbattisaṅkhātāya jātiyā taṃnimittassa ca kammabhavassa parikkhayaṃ pariyosānaṃ nibbānaṃ arahattañca sammā aviparītaṃ jānāti sacchikaroti, ayaṃ sahavipassanā maggapaññā seṭṭhā lokasminti.
Idāni yathāvuttapaññānubhāvasampanne khīṇāsave abhitthavanto “tesaṃ devā manussā cā”ti osānagāthamāha. Tassattho– tesaṃ catūsu ariyasaccesu pariññādīnaṃ soḷasannaṃ kiccānaṃ niṭṭhitattā catusaccasambodhena sambuddhānaṃ, sativepullappattiyā satimataṃ, vuttanayena samugghātitasammohattā paññāvepullappattiyā hāsapaññānaṃ, pubbabhāge vā sīlādipāripūrito paṭṭhāya yāva nibbānasacchikiriyāya hāsavedatuṭṭhipāmojjabahulatāya hāsapaññānaṃ, sabbaso parikkhīṇabhavasaṃyojanattā antimasarīradhārīnaṃ khīṇāsavānaṃ devā manussā ca pihayanti piyā honti, tabbhāvaṃ adhigantuṃ icchanti “aho paññānubhāvo, aho vata mayampi edisā evaṃ nittiṇṇasabbadukkhā bhaveyyāmā”ti.

Catutthasuttavaṇṇanā niṭṭhitā.