5. Sukkadhammasuttavaṇṇanā

42. Pañcame sukkāti na vaṇṇasukkatāya sukkā, sukkabhāvāya pana paramavodānāya saṃvattantīti nipphattisukkatāya sukkā. Sarasenapi sabbe kusalā dhammā sukkā eva kaṇhabhāvapaṭipakkhato Tesañhi uppattiyā cittaṃ pabhassaraṃ hoti parisuddhaṃ. Dhammāti kusalā dhammā. Lokanti sattalokaṃ. Pālentīti ādhārasandhāraṇena mariyādaṃ ṭhapentā rakkhanti. Hirī ca ottappañcāti ettha hiriyati hiriyitabbena, hiriyanti etenāti vā hirī. Vuttampi cetaṃ “yaṃ hiriyati hiriyitabbena, hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, ayaṃ vuccati hirī”ti (dha. sa. 30). Ottappati ottappitabbena, ottappanti etenāti vā ottappaṃ. Vuttampicetaṃ “yaṃ ottappati ottappitabbena, ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā, idaṃ vuccati ottappan”ti (dha. sa. 31).
Tattha ajjhattasamuṭṭhānā hirī, bahiddhāsamuṭṭhānaṃ ottappaṃ. Attādhipateyyā hirī, lokādhipateyyaṃ ottappaṃ. Lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ. Sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ.
Tattha ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti– jātiṃ paccavekkhitvā, vayaṃ paccavekkhitvā, sūrabhāvaṃ paccavekkhitvā, bāhusaccaṃ paccavekkhitvā. Kathaṃ? “Pāpakaraṇaṃ nāmetaṃ na jātisampannānaṃ kammaṃ, hīnajaccānaṃ kevaṭṭādīnaṃ kammaṃ, mādisassa jātisampannassa idaṃ kammaṃ kātuṃ na yuttan”ti evaṃ tāva jātiṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā “pāpakaraṇaṃ nāmetaṃ daharehi kattabbakammaṃ, mādisassa vaye ṭhitassa idaṃ kammaṃ kātuṃ na yuttan”ti evaṃ vayaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā “pāpakaraṇaṃ nāmetaṃ dubbalajātikānaṃ kammaṃ, mādisassa sūrabhāvasampannassa idaṃ kammaṃ kātuṃ na yuttan”ti evaṃ sūrabhāvaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Tathā “pāpakaraṇaṃ nāmetaṃ andhabālānaṃ kammaṃ, na paṇḍitānaṃ, mādisassa paṇḍitassa bahussutassa idaṃ kammaṃ kātuṃ na yuttan”ti evaṃ bāhusaccaṃ paccavekkhitvā pāṇātipātādipāpakammaṃ akaronto hiriṃ samuṭṭhāpeti. Evaṃ ajjhattasamuṭṭhānaṃ hiriṃ catūhi kāraṇehi samuṭṭhāpeti. Samuṭṭhāpetvā ca pana attano citte hiriṃ pavesetvā pāpakammaṃ na karoti. Evaṃ hirī ajjhattasamuṭṭhānā nāma hoti.
Kathaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma? “Sace tvaṃ pāpakammaṃ karissasi, catūsu parisāsu garahappatto bhavissasi.
“Garahissanti taṃ viññū, asuciṃ nāgariko yathā;
vajjito sīlavantehi, kathaṃ bhikkhu karissasī”ti.–
Paccavekkhanto hi bahiddhāsamuṭṭhitena ottappena pāpakammaṃ na karoti. Evaṃ ottappaṃ bahiddhāsamuṭṭhānaṃ nāma hoti.
Kathaṃ hirī attādhipateyyā nāma? Idhekacco kulaputto attānaṃ adhipatiṃ jeṭṭhakaṃ katvā “mādisassa saddhāpabbajitassa bahussutassa dhutavādissa na yuttaṃ pāpakammaṃ kātun”ti pāpakammaṃ na karoti. Evaṃ hirī attādhipateyyā nāma hoti. Tenāha bhagavā–
“So attānaṃyeva adhipatiṃ karitvā akusalaṃ pajahati, kusalaṃ bhāveti, sāvajjaṃ pajahati, anavajjaṃ bhāveti, suddhamattānaṃ pariharatī”ti (a. ni. 3.40).
Kathaṃ ottappaṃ lokādhipateyyaṃ nāma? Idhekacco kulaputto lokaṃ adhipatiṃ jeṭṭhakaṃ katvā pāpakammaṃ na karoti. Yathāha–
“Mahā kho panāyaṃ lokasannivāso. Mahantasmiṃ kho pana lokasannivāse santi samaṇabrāhmaṇā iddhimanto dibbacakkhukā paracittaviduno te dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tepi maṃ evaṃ jānissanti ‘passatha bho imaṃ kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. Santi devatā iddhimantiniyo dibbacakkhukā paracittaviduniyo, tā dūratopi passanti, āsannāpi na dissanti, cetasāpi cittaṃ pajānanti, tāpi maṃ evaṃ jānissanti ‘passatha bho imaṃ, kulaputtaṃ, saddhā agārasmā anagāriyaṃ pabbajito samāno vokiṇṇo viharati pāpakehi akusalehi dhammehī’ti. So lokaṃyeva adhipatiṃ katvā akusalaṃ pajahatī”ti (a. ni. 3.40).
Evaṃ lokādhipateyyaṃ ottappaṃ.
Lajjāsabhāvasaṇṭhitāti ettha lajjāti lajjanākāro, tena sabhāvena saṇṭhitā hirī. Bhayanti apāyabhayaṃ, tena sabhāvena saṇṭhitaṃ ottappaṃ. Tadubhayaṃ pāpaparivajjane pākaṭaṃ hoti. Tattha yathā dvīsu ayoguḷesu eko sītalo bhaveyya gūthamakkhito, eko uṇho āditto. Tesu yathā sītalaṃ gūthamakkhitattā jigucchanto viññujātiko na gaṇhāti, itaraṃ dāhabhayena, evaṃ paṇḍito lajjāya jigucchanto pāpaṃ na karoti, ottappena apāyabhīto pāpaṃ na karoti. Evaṃ lajjāsabhāvasaṇṭhitā hirī, bhayasabhāvasaṇṭhitaṃ ottappaṃ.
Kathaṃ sappatissavalakkhaṇā hirī, vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ? Ekacco hi jātimahattapaccavekkhaṇā, satthumahattapaccavekkhaṇā, dāyajjamahattapaccavekkhaṇā, sabrahmacārimahattapaccavekkhaṇāti catūhi kāraṇehi tattha gāravena sappatissavalakkhaṇaṃ hiriṃ samuṭṭhāpetvā pāpaṃ na karoti, ekacco attānuvādabhayaṃ, parānuvādabhayaṃ, daṇḍabhayaṃ, duggatibhayanti catūhi kāraṇehi vajjato bhāyanto vajjabhīrukabhayadassāvilakkhaṇaṃ ottappaṃ samuṭṭhāpetvā pāpaṃ na karoti. Ettha ca ajjhattasamuṭṭhānāditā hirottappānaṃ tattha tattha pākaṭabhāvena vuttā, na pana nesaṃ kadāci aññamaññavippayogo. Na hi lajjanaṃ nibbhayaṃ, pāpabhayaṃ vā alajjanaṃ atthīti.
Ime ce, bhikkhave, dve sukkā dhammā lokaṃ na pāleyyunti bhikkhave, ime dve anavajjadhammā yadi lokaṃ na rakkheyyuṃ, lokapālakā yadi na bhaveyyuṃ. Nayidha paññāyetha mātāti idha imasmiṃ loke janikā mātā “ayaṃ me mātā”ti garucittīkāravasena na paññāyetha, “ayaṃ mātā”ti na labbheyya. Sesapadesupi eseva nayo. Mātucchāti mātubhaginī. Mātulānīti mātulabhariyā. Garūnanti mahāpitucūḷapitujeṭṭhabhātu-ādīnaṃ garuṭṭhāniyānaṃ. Sambhedanti saṅkaraṃ, mariyādabhedaṃ vā. Yathā ajeḷakāti-ādīhi upamaṃ dasseti. Ete hi sattā “ayaṃ me mātā”ti vā “mātucchā”ti vā garucittīkāravasena na jānanti, yaṃ vatthuṃ nissāya uppannā, tatthapi vippaṭipajjanti. Tasmā upamaṃ āharanto ajeḷakādayo āhari. Ayañhettha saṅkhepattho– yathā ajeḷakādayo tiracchānā hirottapparahitā mātādisaññaṃ akatvā bhinnamariyādā sabbattha sambhedena vattanti, evamayaṃ manussaloko yadi lokapālakadhammā na bhaveyyuṃ, sabbattha sambhedena vatteyya. Yasmā panime lokapālakadhammā lokaṃ pālenti, tasmā natthi sambhedoti.
Gāthāsu yesaṃ ce hiri-ottappanti ceti nipātamattaṃ. Yesaṃ sattānaṃ hirī ca ottappañca sabbadāva sabbakālameva na vijjati na upalabbhati. Vokkantā sukkamūlā teti te sattā kusalamūlapacchedāvahassāpi kammassa karaṇato kusalakammānaṃ patiṭṭhānabhūtānaṃ hirottappānameva vā abhāvato kusalato vokkamitvā, apasakkitvā, ṭhitattā vokkantā sukkamūlā, punappunaṃ jāyanamīyanasabhāvattā jātimaraṇagāmino saṃsāraṃ nātivattantīti attho.
Yesañca hiri-ottappanti yesaṃ pana parisuddhamatīnaṃ sattānaṃ hirī ca ottappañcāti ime dhammā sadā sabbakālaṃ rattindivaṃ navamajjhimattherakālesu sammā upagamma ṭhitā pāpā jigucchantā bhāyantā tadaṅgādivasena pāpaṃ pajahantā. Virūḷhabrahmacariyāti sāsanabrahmacariye maggabrahmacariye ca virūḷhaṃ āpannā, aggamaggādhigamena sabbaso santakilesatāya santaguṇatāya vā santo, punabbhavassa khepitattā khīṇapunabbhavā hontīti.

Pañcamasuttavaṇṇanā niṭṭhitā.