8. Paṭisallānasuttavaṇṇanā

45. Aṭṭhame paṭisallānarāmāti tehi tehi sattasaṅkhārehi paṭinivattitvā sallānaṃ paṭisallānaṃ, ekavihāro ekamantasevitā, kāyavivekoti attho. Taṃ paṭisallānaṃ ramanti rocantīti paṭisallānarāmā. “Paṭisallānārāmā”tipi pāṭho. Yathā vuttaṃ paṭisallānaṃ āramitabbato ārāmo etesanti paṭisallānārāmā. Viharathāti evaṃbhūtā hutvā viharathāti attho. Paṭisallāne ratā niratā sammuditāti paṭisallānaratā. Ettāvatā jāgariyānuyogo, tassa nimittabhūtā vūpakaṭṭhakāyatā ca dassitā. Jāgariyānuyogo, sīlasaṃvaro, indriyesu, guttadvāratā, bhojane mattaññutā, satisampajaññanti imehi dhammehi vinā na vattatīti tepi idha atthato vuttā evāti veditabbā.
Ajjhattaṃ cetosamathamanuyuttāti attano cittasamathe anuyuttā. Ajjhattaṃ attanoti ca etaṃ ekatthaṃ, byañjanameva nānaṃ. Bhummatthe cetaṃ samathanti anusaddayogena upayogavacanaṃ. Anirākatajjhānāti bahi anīhatajjhānā avināsitajjhānā vā. Nīharaṇaṃ vināso vāti idaṃ nirākataṃ nāma “thambhaṃ niraṃkatvā nivātavuttī”ti-ādīsu (su. ni. 328) viya. Vipassanāya samannāgatāti sattavidhāya anupassanāya yuttā. Sattavidhā anupassanā nāma aniccānupassanā, dukkhānupassanā, anattānupassanā, nibbidānupassanā, virāgānupassanā, nirodhānupassanā, paṭinissaggānupassanā ca, tā visuddhimagge vitthāritāva.
Brūhetāro suññāgārānanti vaḍḍhetāro suññāgārānaṃ. Ettha ca “suññāgārānan”ti yaṃkiñci vivittaṃ bhāvanānuyogassa anucchavikaṭṭhānaṃ. Samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā bhāvanānuyogavasena nisīdamānā bhikkhū “brūhetāro suññāgārānan”ti veditabbā. Ekabhūmikādipāsādepi pana vāsaṃ kurumānā jhāyino suññāgārānaṃ brūhetārotveva veditabbā.
Ettha ca yā “paṭisallānarāmā, bhikkhave, viharatha paṭisallānaratā”ti vūpakaṭṭhakāyatā vihitā, sā parisuddhasīlassa, na asīlassa avisuddhasīlassa vā tassa rūpārammaṇādito cittavinivattanasseva abhāvatoti atthato sīlavisuddhi dassitāti vuttovāyamattho. “Ajjhattaṃ cetosamathamanuyuttā anirākatajjhānā”ti padadvayena samādhibhāvanā, “vipassanāya samannāgatā”ti iminā paññābhāvanā vihitāti lokiyā tisso sikkhā dassitā.
Idāni tāsu patiṭṭhitassa avassaṃbhāviphalaṃ dassetuṃ “paṭisallānarāmānan”ti-ādi vuttaṃ. Tattha brūhetānanti vaḍḍhetānaṃ. Dvinnaṃ phalānanti tatiyacatutthaphalānaṃ. Pāṭikaṅkhanti icchitabbaṃ avassaṃbhāvī. Aññāti arahattaṃ. Tañhi heṭṭhimamaggañāṇehi ñātamariyādaṃ anatikkamitvā jānanato paripuṇṇajānanattā upari jānanakiccābhāvato ca “aññā”ti vuccati. Sati vā upādiseseti sati vā kilesūpādisese, pahātuṃ asakkuṇeyye sati. Ñāṇe hi aparipakke ye tena paripakkena pahātabbakilesā, te na pahīyanti. Taṃ sandhāyāha “sati vā upādisese”ti. Sati ca kilese khandhābhisaṅkhārā tiṭṭhanti eva. Iti imasmiṃ sutte anāgāmiphalaṃ arahattanti dve dhammā dassitā. Yathā cettha, evaṃ ito paresu dvīsu suttesu.
Gāthāsu ye santacittāti ye yogāvacarā tadaṅgavasena vikkhambhanavaseva ca samitakilesatāya santacittā. Nepakkaṃ vuccati paññā, tāya samannāgatattā nipakā. Iminā tesaṃ kammaṭṭhānapariharaṇañāṇaṃ dasseti. Satimanto ca jhāyinoti ṭhānanisajjādīsu kammaṭṭhānāvijahanahetubhūtāya satiyā satimanto, ārammaṇūpanijjhānalakkhaṇena jhānena jhāyino. Sammā dhammaṃ vipassanti, kāmesu anapekkhinoti pubbeyeva “aṭṭhikaṅkalūpamā kāmā”ti-ādinā (ma. ni. 1.234; pāci. 417) vatthukāmesu kilesakāmesu ca ādīnavapaccavekkhaṇena anapekkhino anatthikā te pahāya adhigataṃ upacārasamādhiṃ appanāsamādhiṃ vā pādakaṃ katvā nāmarūpaṃ tassa paccaye ca pariggahetvā kalāpasammasanādikkamena sammā aviparītaṃ pañcakkhandhadhammaṃ aniccādito vipassanti.
Appamādaratāti vuttappakārāya samathavipassanābhāvanāya appamajjane ratā abhiratā tattha appamādeneva rattindivaṃ vītināmentā. Santāti samānā. “Sattā”tipi pāṭho, puggalāti attho. Pamāde bhayadassinoti nirayūpapatti-ādikaṃ pamāde bhayaṃ passantā. Abhabbā parihānāyāti te evarūpā samathavipassanādhammehi maggaphalehi vā parihānāya abhabbā. Samathavipassanāto hi sampattato na parihāyanti, itarāni ca appattāni pāpuṇanti. Nibbānasseva santiketi nibbānassa ca anupādāparinibbānassa ca santike eva, na cirasseva naṃ adhigamissantīti.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.