9. Sikkhānisaṃsasuttavaṇṇanā

46. Navame sikkhānisaṃsāti ettha sikkhitabbāti sikkhā, sā tividhā adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhāti. Tividhāpi cesā sikkhā ānisaṃsā etesaṃ, na lābhasakkārasilokāti sikkhānisaṃsā. Viharathāti sikkhānisaṃsā hutvā viharatha, tīsu sikkhāsu ānisaṃsadassāvino hutvā tāhi sikkhāhi laddhabbaṃ ānisaṃsameva sampassantā viharathāti attho. Paññuttarāti tāsu sikkhāsu yā adhipaññāsikkhāsaṅkhātā paññā, sā uttarā padhānā visiṭṭhā etesanti paññuttarā. Ye hi sikkhānisaṃsā viharanti, te paññuttarā bhavantīti. Vimuttisārāti arahattaphalasaṅkhātā vimutti sāraṃ etesanti vimuttisārā, yathāvuttaṃ vimuttiṃyeva sārato gahetvā ṭhitāti attho. Ye hi sikkhānisaṃsā paññuttarā ca, na te bhavavisesaṃ patthenti, apica kho vibhavaṃ ākaṅkhantā vimuttiṃyeva sārato paccenti. Satādhipateyyāti jeṭṭhakakaraṇaṭṭhena sati adhipateyyaṃ etesanti satādhipateyyā adhipati eva adhipateyyanti katvā, catūsu satipaṭṭhānesu suppatiṭṭhitacittā kāyānupassanādimukhena samathavipassanābhāvanānuyuttāti attho.
Atha vā sikkhānisaṃsāti bhikkhave, evarūpe dullabhakkhaṇapaṭilābhe tividhasikkhāsikkhanameva ānisaṃsaṃ katvā viharatha, evaṃ viharantā ca paññuttarā paññāya uttarā lokuttarapaññāya samannāgatā hutvā viharatha, evaṃbhūtā ca vimuttisārā nibbānasārā anaññasārā viharatha. Tathābhāvassa cāyaṃ upāyo, yaṃ satādhipateyyā viharatha, satipaṭṭhānabhāvanāya yuttappayuttā hotha, sabbattha vā satārakkhena cetasā viharathāti evamettha attho veditabbo. Iti bhagavā tīsu sikkhāsu bhikkhū niyojento yathā tā sikkhitabbā, yena ca pāripūriṃ gacchanti, taṃ saṅkhepeneva dassetvā idāni yathānusiṭṭhaṃ paṭipajjamānānaṃ phalavisesadassanena tassā paṭipattiyā amoghabhāvaṃ pakāsento “sikkhānisaṃsānan”ti-ādimāha. Taṃ vuttatthameva.
Gāthāsu paripuṇṇasikkhanti aggaphalappattiyā parisuddhasikkhaṃ, asekkhanti attho. Apahānadhammanti ettha pahānadhammā vuccanti kuppā vimuttiyo. Pahānadhammoti hi hānadhammo kuppadhammo. Na pahānadhammoti apahānadhammo, akuppadhammo. “Appahānadhammo”tipi pāḷi, so eva attho. Khayo eva antoti khayanto, jātiyā khayanto jātikhayanto, nibbānaṃ. Khayo vā maraṇaṃ, jātikhayanto nibbānameva, tassa diṭṭhattā jātikhayantadassī.
Tasmāti yasmā sikkhāpāripūriyā ayaṃ jarāpāraṅgamanapariyosāno ānisaṃso, tasmā. Sadāti sabbakālaṃ. Jhānaratāti lakkhaṇūpanijjhāne, ārammaṇūpanijjhāneti duvidhepi jhāne ratā, tato eva samāhitā. Māraṃ sasenaṃ abhibhuyyāti kilesasenāya anaṭṭhasenāya ca sasenaṃ anavasiṭṭhaṃ catubbidhampi māraṃ abhibhavitvā. Devaputtamārassapi hi guṇamāraṇe sahāyabhāvūpagamanato kilesā “senā”ti vuccanti. Tathā rogādayo anaṭṭhā maccumārassa. Yathāha–
“Kāmā te paṭhamā senā, dutiyā arati vuccati;
tatiyā khuppipāsā te, catutthī taṇhā pavuccati.
“Pañcamī thinamiddhaṃ te, chaṭṭhā bhīrū pavuccati;
sattamī vicikicchā te, makkho thambho ca aṭṭhamo.
“Lābho siloko sakkāro, micchāladdho ca yo yaso;
yo cattānaṃ samukkaṃse, pare ca avajānati.
“Esā namuci te senā, kaṇhassābhippahārinī;
na naṃ asūro jināti, jetvā ca labhate sukhan”ti. (Su. ni. 438-441; mahāni. 28).
Yathā cāha–
“Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
na hi no saṅgaraṃ tena, mahāsenena maccunā”ti. (Ma. ni. 3.280; jā. 2.22.121).
Bhavatha jātimaraṇassa pāragāti jātiyā maraṇassa ca pāragāmino nibbānagāmino bhavathāti.

Navamasuttavaṇṇanā niṭṭhitā.