10. Jāgariyasuttavaṇṇanā

47. Dasame jāgaroti jāgarako vigataniddo jāgariyaṃ anuyutto, rattindivaṃ kammaṭṭhānamanasikāre yuttappayuttoti attho. Vuttañhetaṃ–
“Kathañca, bhikkhave, bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hoti? Idha bhikkhu divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti. Evaṃ bhikkhu pubbarattāpararattaṃ jāgariyānuyogamanuyutto hotī”ti (vibha. 519).
Casaddo sampiṇḍanattho, tena vakkhamāne satādibhāve sampiṇḍeti. Assāti siyā, bhaveyyāti attho. “Jāgaro ca bhikkhu vihareyyā”ti ca paṭhanti. Sabbattha sabbadā ca kammaṭṭhānāvijahanavasena sati-avippavāsena sato sampajānoti sattaṭṭhāniyassa catubbidhassapi sampajaññassa vasena sampajāno. Samāhitoti upacārasamādhinā appanāsamādhinā ca samāhito ekaggacitto. Pamuditoti paṭipattiyā ānisaṃsadassanena uttaruttari visesādhigamena vīriyārambhassa ca amoghabhāvadassanena pamudito pāmojjabahulo. Vippasannoti tato eva paṭipattibhūtāsu tīsu sikkhāsu paṭipattidesake ca satthari saddhābahulatāya suṭṭhu pasanno. Sabbattha assāti sambandho vihareyyāti vā.
Tattha kālavipassī ca kusalesu dhammesūti tasmiṃ kāle vipassako, tattha vā kammaṭṭhānānuyoge kālavipassī kālānurūpaṃ vipassako. Kiṃ vuttaṃ hoti? Vipassanaṃ paṭṭhapetvā kalāpasammasanādivasena sammasanto āvāsādike satta asappāye vajjetvā sappāye sevanto antarā vosānaṃ anāpajjitvā pahitatto cittassa samāhitākāraṃ sallakkhento sakkaccaṃ nirantaraṃ aniccānupassanādiṃ pavattento yasmiṃ kāle vipassanācittaṃ līnaṃ hoti, tasmiṃ dhammavicayavīriyapītisaṅkhātesu, yasmiṃ pana kāle cittaṃ uddhataṃ hoti, tasmiṃ passaddhisamādhi-upekkhāsaṅkhātesu kusalesu anavajjesu bojjhaṅgadhammesūti evaṃ tattha tasmiṃ tasmiṃ kāle, tasmiṃ vā kammaṭṭhānānuyoge kālānurūpaṃ vipassako assāti. Satisambojjhaṅgo pana sabbattheva icchitabbo Vuttañhetaṃ “satiñca khvāhaṃ, bhikkhave, sabbatthikaṃ vadāmī”ti (saṃ. ni. 5.234; mi. pa. 2.1.13). Ettāvatā puggalādhiṭṭhānāya desanāya jāgariyaṃ dassetvā yehi dhammehi jāgariyānuyogo sampajjati, te pakāseti.
Evaṃ bhagavā āraddhavipassakassa bhikkhuno saṅkhepeneva saddhiṃ upakārakadhammehi sammasanacāraṃ dassetvā idāni tathā paṭipajjantassa paṭipattiyā avañjhabhāvaṃ dassento “jāgarassa, bhikkhave, bhikkhuno”ti-ādimāha. Tattha jāgariyānuyoge satisampajaññasamādānāni sabbatthakāni sammodapasādāvahāni, tattha kālavipassanā nāma vipassanāya gabbhaggahaṇaṃ paripākagataṃ. Upakkilesavimutte hi vīthipaṭipanne vipassanāñāṇe tikkhe sūre vahante yogino uḷāraṃ pāmojjaṃ pasādo ca hoti, tehi ca visesādhigamassa santikeyeva. Vuttañhetaṃ–
“Yato yato sammasati, khandhānaṃ udayabbayaṃ;
labhatī pītipāmojjaṃ, amataṃ taṃ vijānataṃ.
“Pāmojjabahulo bhikkhu, pasanno buddhasāsane;
adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhan”ti. (Dha. pa. 374, 381).
Gāthāsu jāgarantā suṇāthetanti etaṃ mama vacanaṃ ekanteneva pamādaniddāya avijjāniddāya pabodhanatthaṃ jāgarantā satisampajaññādidhammasamāyogena jāgariyaṃ anuyuttā suṇātha. Ye suttā te pabujjhathāti ye yathāvuttaniddāya suttā supanaṃ upagatā, te tumhe jāgariyānuyogavasena indriyabalabojjhaṅge saṅkaḍḍhitvā vipassanaṃ ussukkāpentā appamādapaṭipattiyā tato pabujjhatha atha vā jāgarantāti jāgaranimittā. “Suṇāthetan”ti ettha “etan”ti vuttaṃ, kiṃ taṃ vacananti āha “ye suttā te pabujjhathā”ti-ādi. Tattha ye suttāti ye kilesaniddāya suttā, te tumhe ariyamaggapaṭibodhena pabujjhatha. Suttā jāgaritaṃ seyyoti idaṃ pabodhassa kāraṇavacanaṃ. Yasmā yathāvuttasupato vuttappakāraṃ jāgaritaṃ jāgaraṇaṃ atthakāmassa kulaputtassa seyyo pāsaṃsataro hitasukhāvaho, tasmā pabujjhatha. Natthi jāgarato bhayanti idaṃ tattha ānisaṃsadassanaṃ. Yo hi saddhādīhi jāgaraṇadhammehi samannāgamena jāgaro jaggati, pamādaniddaṃ na upagacchati, tassa attānuvādabhayaṃ parānuvādabhayaṃ daṇḍabhayaṃ duggatibhayaṃ jāti-ādinimittaṃ sabbampi vaṭṭabhayaṃ natthi.
Kālenāti āvāsasappāyādīnaṃ laddhakālena. Soti nipātamattaṃ. Sammā dhammaṃ parivīmaṃsamānoti vipassanāya ārammaṇabhūtaṃ tebhūmakadhammaṃ sammā ñāyena yathā nibbindanavirajjanādayo sambhavanti, evaṃ parito vīmaṃsanto, sabbākārena vipassantoti attho. Ekodibhūtoti eko seṭṭho hutvā udetīti ekodi, samādhi. So ekodi bhūto jāto uppanno etassāti ekodibhūto. Aggi-āhitādisaddānaṃ viya ettha bhūtasaddassa paravacanaṃ daṭṭhabbaṃ. Ekodiṃ vā bhūto pattoti ekodibhūto. Ettha ca ekodīti maggasamādhi adhippeto, “samāhito”ti ettha pana pādakajjhānasamādhinā saddhiṃ vipassanāsamādhi. Atha vā kālenāti maggapaṭivedhakālena. Sammā dhammaṃ parivīmaṃsamānoti sammadeva catusaccadhammaṃ pariññābhisamayādivasena vīmaṃsanto, ekābhisamayena abhisamento. Ekodibhūtoti eko seṭṭho asahāyo vā hutvā udetīti ekodi, catukiccasādhako sammappadhāno. So ekodi bhūto jātoti sabbaṃ purimasadisameva. Vihane tamaṃ soti so evaṃbhūto ariyasāvako arahattamaggena avijjātamaṃ anavasesato vihaneyya samucchindeyya.
Iti bhagavā paṭipattiyā amoghabhāvaṃ dassetvā idāni tattha daḷhaṃ niyojento “tasmā have”ti osānagāthamāha. Tattha tasmāti yasmā jāgarato sati-avippavāsādinā samathavipassanābhāvanā pāripūriṃ gacchati, anukkamena ariyamaggo pātubhavati, tato cassa sabbaṃ vaṭṭabhayaṃ natthi, tasmā. Haveti ekaṃsena daḷhaṃ vā. Bhajethāti bhajeyya. Evaṃ jāgariyaṃ bhajanto ca ātāpibhāvādiguṇayutto bhikkhu saṃyojanāni bhinditvā aggaphalañāṇasaṅkhātaṃ anuttaraṃ uttararahitaṃ sambodhiṃ phuse pāpuṇeyya. Sesaṃ vuttanayameva.

Dasamasuttavaṇṇanā niṭṭhitā.