11. Āpāyikasuttavaṇṇanā

48. Ekādasame āpāyikāti apāye nibbattissantīti āpāyikā. Tatthāpi niraye nibbattissantīti nerayikā. Idamappahāyāti idaṃ idāni vakkhamānaṃ duvidhaṃ pāpasamācāraṃ appajahitvā, tathāpaṭipattitathāpaggahaṇavasena pavattaṃ vācaṃ cittaṃ diṭṭhiñca appaṭinissajjitvāti attho. Abrahmacārīti brahmaseṭṭhaṃ caratīti brahmacārī, brahmā vā seṭṭho ācāro etassa atthīti brahmacārī, na brahmacārīti abrahmacārī, brahmacāripaṭirūpako dussīloti attho. Brahmacāripaṭiññoti “brahmacārī ahan”ti evaṃpaṭiñño. Paripuṇṇanti akhaṇḍādibhāvena avikalaṃ. Parisuddhanti upakkilesābhāvena parisuddhaṃ. Amūlakenāti diṭṭhādimūlavirahitena, diṭṭhaṃ sutaṃ parisaṅkitanti imehi codanāmūlehi vajjitena. Abrahmacariyena aseṭṭhacariyena. Anuddhaṃsetīti “parisuddho ayan”ti jānantova pārājikavatthunā dhaṃseti padhaṃseti, codeti akkosati vā.
Gāthāsu abhūtavādīti parassa dosaṃ adisvāva abhūtena tucchena musāvādaṃ katvā paraṃ abbhācikkhanto. Katvāti yo vā pana pāpakammaṃ katvā “nāhaṃ etaṃ karomī”ti āha. Ubhopi te pecca samā bhavantīti te ubhopi janā ito paralokaṃ gantvā nirayaṃ upagamanato gatiyā samānā bhavanti. Tattha gatiyeva nesaṃ paricchinnā, na pana āyu. Bahuñhi pāpaṃ katvā ciraṃ niraye paccati, parittaṃ katvā appamattakameva kālaṃ. Yasmā pana tesaṃ ubhinnampi kammaṃ lāmakameva. Tena vuttaṃ “nihīnakammā manujā paratthā”ti. “Paratthā”ti pana padassa purato “peccā”ti padena sambandho– parattha pecca ito gantvā te nihīnakammā samā bhavantīti.
Evaṃ bhagavā abhūtabbhakkhānavasena bhūtadosapaṭicchādanavasena ca pavattassa musāvādassa vipākaṃ dassetvā idāni tasmiṃ ṭhāne nisinnānaṃ bahūnaṃ pāpabhikkhūnaṃ duccaritakammassa vipākadassanena saṃvejanatthaṃ dve gāthā abhāsi. Tattha kāsāvakaṇṭhāti kasāvarasapītattā kāsāvena vatthena paliveṭhitakaṇṭhā. Pāpadhammāti lāmakadhammā. Asaññatāti kāyādīhi saññamarahitā. Pāpāti tathārūpā pāpapuggalā, pāpehi kammehi upapajjitvā “tassa kāyopi āditto sampajjalito sajotibhūto, saṅghāṭipi ādittā”ti-ādinā (saṃ. ni. 2.218-219; pārā. 230) lakkhaṇasaṃyutte vuttanayena mahādukkhaṃ anubhavantiyeva.
Tatiyagāthāya ayaṃ saṅkhepattho– yañce bhuñjeyya dussīlo nissīlapuggalo kāyādīhi asaññato raṭṭhavāsīhi saddhāya dinnaṃ yaṃ raṭṭhapiṇḍaṃ “samaṇomhī”ti paṭijānanto gahetvā bhuñjeyya, tato āditto aggivaṇṇo ayoguḷova bhutto seyyo sundarataro. Kiṃkāraṇā? Tappaccayā hissa ekova attabhāvo jhāyeyya, dussīlo pana hutvā saddhādeyyaṃ bhuñjitvā anekānipi jātisatāni niraye uppajjeyyāti.

Ekādasamasuttavaṇṇanā niṭṭhitā.