12. Diṭṭhigatasuttavaṇṇanā

49. Dvādasame dvīhi diṭṭhigatehīti ettha diṭṭhiyova diṭṭhigatāni “gūthagataṃ muttagatan”ti-ādīsu (a. ni. 9.11) viya. Gahitākārasuññatāya vā diṭṭhīnaṃ gatamattānīti diṭṭhigatāni, tehi diṭṭhigatehi. Pariyuṭṭhitāti abhibhūtā palibuddhā vā. Palibodhattho vāpi hi pariyuṭṭhānasaddo “corā magge pariyuṭṭhiṃsū”ti-ādīsu (cūḷava. 430) viya. Devāti upapattidevā. Te hi dibbanti uḷāratamehi kāmaguṇehi jhānādīhi ca kīḷanti, iddhānubhāvena vā yathicchitamatthaṃ gacchanti adhigacchantīti ca devāti vuccanti. Manassa ussannattā manussā, ukkaṭṭhaniddesavasena cetaṃ vuttaṃ yathā “satthā devamanussānan”ti. Olīyanti eketi “sassato attā ca loko cā”ti bhavesu olīyanābhinivesabhūtena sassatabhāvena ekacce devā manussā ca avalīyanti allīyanti saṅkocaṃ āpajjanti, na tato nissaranti. Atidhāvantīti paramatthato bhinnasabhāvānampi sabhāvadhammānaṃ yvāyaṃ hetuphalabhāvena sambandho, taṃ aggahetvā nānattanayassapi gahaṇena tattha tattheva dhāvanti, tasmā “ucchijjati attā ca loko ca, na hoti paraṃ maraṇā”ti ucchede vā bhavanirodhapaṭipattiyā paṭikkhepadhammataṃ atidhāvanti atikkamanti. Cakkhumanto ca passantīti casaddo byatireke. Pubbayogasampattiyā ñāṇaparipākena paññācakkhumanto pana devamanussā teneva paññācakkhunā sassataṃ ucchedañca antadvayaṃ anupagamma majjhimapaṭipattidassanena paccakkhaṃ karonti. Te hi “nāmarūpamattamidaṃ paṭiccasamuppannaṃ, tasmā na sassataṃ, nāpi ucchijjatī”ti aviparītato passanti.
Evaṃ olīyanādike puggalādhiṭṭhānena uddisituṃ “kathañca, bhikkhave”ti-ādi vuttaṃ. Tattha bhavāti kāmabhavo, rūpabhavo, arūpabhavo. Aparepi tayo bhavā saññībhavo, asaññībhavo, nevasaññīnāsaññībhavo. Aparepi tayo bhavā ekavokārabhavo, catuvokārabhavo, pañcavokārabhavoti. Etehi bhavehi āramanti abhinandantīti bhavārāmā. Bhavesu ratā abhiratāti bhavaratā. Bhavesu suṭṭhu muditāti bhavasammuditā. Bhavanirodhāyāti tesaṃ bhavānaṃ accantanirodhāya anuppādanatthāya. Dhamme desiyamāneti tathāgatappavedite niyyānikadhamme vuccamāne. Na pakkhandatīti sassatābhiniviṭṭhattā saṃkhittadhammattā na pavisati na ogāhati. Na pasīdatīti pasādaṃ nāpajjati na taṃ saddahati. Na santiṭṭhatīti tassaṃ desanāyaṃ na tiṭṭhati nādhimuccati. Evaṃ sassatato abhinivisanena bhavesu olīyanti.
Aṭṭīyamānāti bhave jarārogamaraṇādīni vadhabandhanacchedanādīni ca disvā saṃvijjanena tehi samaṅgibhāvena bhavena pīḷiyamānā dukkhāpiyamānā. Harāyamānāti lajjamānā jigucchamānāti paṭikūlato dahantā. Vibhavanti ucchedaṃ. Abhinandantīti taṇhādiṭṭhābhinandanāhi ajjhosāya nandanti. Yato kira bhoti-ādi tesaṃ abhinandanākāradassanaṃ. Tattha yatoti yadā. Bhoti ālapanaṃ. Ayaṃ attāti kārakādibhāvena attanā parikappitaṃ sandhāya vadati. Ucchijjatīti upacchijjati. Vinassatīti na dissati, vināsaṃ abhāvaṃ gacchati. Na hoti paraṃ maraṇāti maraṇena uddhaṃ na bhavati. Etaṃ santanti yadetaṃ attano ucchedādi, etaṃ sabbabhavavūpasamato sabbasantāpavūpasamato ca santaṃ, santattā eva paṇītaṃ, tacchāviparītabhāvato yāthāvaṃ. Tattha “santaṃ paṇītan”ti idaṃ dvayaṃ taṇhābhinandanāya vadanti, “yāthāvan”ti diṭṭhābhinandanāya. Evanti evaṃ yathāvutta-ucchedābhinivesanena.
Bhūtanti khandhapañcakaṃ. Tañhi paccayasambhūtattā paramatthato vijjamānattā ca bhūtanti vuccati. Tenāha “bhūtamidaṃ, bhikkhave, samanupassathā”ti (ma. ni. 1.401). Bhūtato aviparītasabhāvato salakkhaṇato sāmaññalakkhaṇato ca passati. Idañhi khandhapañcakaṃ nāmarūpamattaṃ. Tattha “ime pathavī-ādayo dhammā rūpaṃ, ime phassādayo dhammā nāmaṃ, imāni nesaṃ lakkhaṇādīni, ime nesaṃ avijjādayo paccayā”ti evaṃ sapaccayanāmarūpadassanavasena ceva, “sabbepime dhammā ahutvā sambhonti, hutvā paṭiventi, tasmā aniccā, aniccattā dukkhā, dukkhattā anattā”ti evaṃ aniccānupassanādivasena ca passatīti attho. Ettāvatā taruṇavipassanāpariyosānā vipassanābhūmi dassitā. Nibbidāyāti bhūtasaṅkhātassa tebhūmakadhammajātassa nibbindanatthāya, etena balavavipassanaṃ dasseti. Virāgāyāti virāgatthaṃ virajjanatthaṃ, iminā maggaṃ dasseti. Nirodhāyāti nirujjhanatthaṃ, imināpi maggameva dasseti. Nirodhāyāti vā paṭippassaddhinirodhena saddhiṃ anupādisesanibbānaṃ dasseti. Evaṃ kho, bhikkhave, cakkhumanto passantīti evaṃ paññācakkhumanto sapubbabhāgena maggapaññācakkhunā catusaccadhammaṃ passanti.
Gāthāsu ye bhūtaṃ bhūtato disvāti ye ariyasāvakā bhūtaṃ khandhapañcakaṃ bhūtato aviparītasabhāvato vipassanāpaññāsahitāya maggapaññāya disvā. Etena pariññābhisamayaṃ dasseti. Bhūtassa ca atikkamanti bhāvanābhisamayaṃ. Ariyamaggo hi bhūtaṃ atikkamati etenāti “bhūtassa atikkamo”ti vutto. Yathābhūteti aviparītasaccasabhāve nibbāne. Vimuccanti adhimuccanti, etena sacchikiriyābhisamayaṃ dasseti. Bhavataṇhāparikkhayāti bhavataṇhāya sabbaso khepanā samucchindanato, etena samudayappahānaṃ dasseti.
Save bhūtapariñño soti ettha pana saveti nipātamattaṃ. So bhūtapariñño bhūtassa atikkamanūpāyena maggena bhavataṇhāparikkhayā pariññātakkhandho tato eva yathābhūte nibbāne adhimutto. Bhavābhaveti khuddake ceva mahante ca, ucchedādidassane vā vītataṇho bhinnakileso. Bhikkhu bhūtassa upādānakkhandhasaṅkhātassa attabhāvassa vibhavā, āyatiṃ anuppādā punabbhavaṃ nāgacchati, apaññattikabhāvameva gacchatīti anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi.
Iti imasmiṃ vagge ekādasame vaṭṭaṃ kathitaṃ, tatiyacatutthapañcamesu pariyosānasutte ca vaṭṭavivaṭṭaṃ kathitaṃ, sesesu vivaṭṭamevāti veditabbaṃ.

Dvādasamasuttavaṇṇanā niṭṭhitā.

Paramatthadīpaniyā khuddakanikāya-aṭṭhakathāya

Itivuttakassa dukanipātavaṇṇanā niṭṭhitā.