3. Tikanipāto

1. Paṭhamavaggo

1. Mūlasuttavaṇṇanā

50. Tikanipātassa paṭhame tīṇīti gaṇanaparicchedo. Imānīti abhimukhīkaraṇaṃ. Akusalamūlānīti paricchinnadhammanidassanaṃ. Tattha akusalāni ca tāni mūlāni cāti akusalamūlāni. Atha vā akusalānaṃ hetupaccayapabhavajanakasamuṭṭhāpakanibbattakaṭṭhena mūlāni cāti akusalamūlāni, akusaladhammānaṃ kāraṇānīti attho. Kāraṇañhi yathā hinoti etasmā phalaṃ pavattatīti hetu, paṭicca etasmā etīti paccayo, pabhavati etasmāti pabhavo, attano phalaṃ janetīti janakaṃ, samuṭṭhāpetīti samuṭṭhāpakaṃ, nibbattetīti nibbattakanti ca vuccati. Evaṃ patiṭṭhaṭṭhena mūlanti, tasmā akusalamūlānīti akusalānaṃ suppatiṭṭhitabhāvasādhanāni, kāraṇānīti vuttaṃ hoti.
Keci pana “sāli-ādīnaṃ sālibījādīni viya maṇippabhādīnaṃ maṇivaṇṇādayo viya ca akusalānaṃ akusalabhāvasādhako lobhādīnaṃ mūlaṭṭho”ti vadanti. Evaṃ sante akusalacittasamuṭṭhānarūpesu tesaṃ hetupaccayabhāvo na siyā. Na hi tāni tesaṃ akusalabhāvaṃ sādhenti, na ca paccayā na honti. Vuttañhetaṃ–
“Hetū hetusampayuttakānaṃ dhammānaṃ taṃsamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo”ti (paṭṭhā. 1.paccayaniddesa.1).
Ahetukassa ca mohassa akusalabhāvo na siyā akusalabhāvasādhakassa mūlantarassa abhāvato. Athāpi siyā lobhādīnaṃ sabhāvasiddho akusalādibhāvo, taṃsampayuttānaṃ pana lobhādipaṭibaddhoti. Evampi yathā lobhādīnaṃ, evaṃ alobhādīnampi sabhāvasiddho kusalādibhāvoti alobhādayo kusalā eva siyuṃ, na abyākatā, na ca honti. Tasmā yathā sampayuttesu, evaṃ mūlesupi kusalādibhāvo pariyesitabbo. Yonisomanasikārādiko viya hi kusalabhāvassa, ayonisomanasikārādiko akusalabhāvassa kāraṇanti gahetabbaṃ. Evaṃ akusalabhāvasādhanavasena lobhādīnaṃ mūlaṭṭhaṃ aggahetvā suppatiṭṭhitabhāvasādhanavasena gayhamāne na koci doso. Laddhahetupaccayā hi dhammā virūḷhamūlā viya pādapā thirā honti suppatiṭṭhitā, heturahitā pana tilabījakādisevālā viya na suppatiṭṭhitāti hetu-ādi-atthena akusalānaṃ upakārakattā mūlānīti akusalamūlāni. Yasmā pana mūlena mutto akusalacittuppādo natthi, tasmā tīhi mūlehi sabbo akusalarāsi pariyādiyitvā dassitoti daṭṭhabbaṃ.
Tāni akusalamūlāni sarūpato dassetuṃ “lobho akusalamūlan”ti-ādi vuttaṃ. Tattha lobhādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana tatiyamaggavajjhā lobhādayo āgatā, idha pana anavasesāti ayameva viseso.
Gāthāyaṃ pāpacetasanti akusaladhammasamāyogato lāmakacittaṃ. Hiṃsantīti attano pavattikkhaṇe āyatiṃ vipākakkhaṇe ca vibādhenti. Attasambhūtāti attani jātā. Tacasāranti gaṇṭhitaṃ, veḷunti attho. Samphalanti attano phalaṃ. Idaṃ vuttaṃ hoti– khadirasīsapādayo viya antosāro ahutvā bahisāratāya tacasāranti laddhanāmaṃ veḷu-ādiṃ yathā attasambhūtameva phalaṃ hiṃsati vināseti, evameva anto sīlādisārarahitaṃ lāmakacittaṃ puggalaṃ attasambhūtāyeva lobhādayo vināsentīti.

Paṭhamasuttavaṇṇanā niṭṭhitā.