2. Dhātusuttavaṇṇanā

51. Dutiye dhātuyoti attano phalassa sabhāvassa ca dhāraṇaṭṭhena dhātuyo. Yañcettha phalanibbattakaṃ, taṃ attano phalassa sabhāvassa ca, itaraṃ sabhāvasseva dhāraṇaṭṭhena dhātu. Rūpadhātūti rūpabhavo. Dhātuyā āgataṭṭhāne bhavena paricchinditabbaṃ, bhavassa āgataṭṭhāne dhātuyā paricchinditabbanti idha bhavena paricchedo kathito. Tasmā–
“Katame dhammā rūpāvacarā? Heṭṭhato brahmalokaṃ pariyantaṃ karitvā uparito akaniṭṭhe deve anto karitvā etthāvacarā ettha pariyāpannā khandhadhātu-āyatanā, ime dhammā rūpāvacarā”ti (dha. sa. 1289)–

Evaṃ vuttā rūpāvacaradhammā rūpadhātu. Arūpadhātūti arūpabhavo. Idhāpi bhavena paricchedo kathitoti–

“Katame dhammā arūpāvacarā? Heṭṭhato ākāsānañcāyatanūpage deve anto karitvā, uparito nevasaññānāsaññāyatanūpage deve anto karitvā, etthāvacarā ettha pariyāpannā khandhadhātu-āyatanā, ime dhammā arūpāvacarā”ti (dha. sa. 1291)–

Evaṃ vuttā arūpāvacaradhammā arūpadhātu. Nirodhadhātūti nibbānaṃ veditabbaṃ.

Aparo nayo– rūpasahitā, rūpapaṭibaddhā, dhammappavatti rūpadhātu, pañcavokārabhavo, ekavokārabhavo ca, tena sakalo kāmabhavo rūpabhavo ca saṅgahito. Rūparahitā dhammappavatti arūpadhātu, catuvokārabhavo, tena arūpabhavo saṅgahito. Iti dvīhi padehi tayo bhavā sabbā saṃsārappavatti dassitā. Tatiyapadena pana asaṅkhatadhātuyeva saṅgahitāti maggaphalāni idha tikavinimuttadhammā nāma jātā. Keci pana “rūpadhātūti rūpasabhāvā dhammā, arūpadhātūti arūpasabhāvā dhammāti padadvayena anavasesato pañcakkhandhā gahitā”ti. “Rūpataṇhāya visayabhūtā dhammā rūpadhātu, arūpataṇhāya visayabhūtā arūpadhātū”ti ca vadanti, taṃ sabbaṃ idha nādhippetaṃ. Tasmā vuttanayeneva attho veditabbo.
Gāthāsu rūpadhātuṃ pariññāyāti rūpapaṭibaddhadhammapavattiṃ ñātapariññādīhi tīhi pariññāhi parijānitvā. Āruppesu asaṇṭhitāti arūpāvacaradhammesu bhavarāgavasena bhavadiṭṭhivasena ca na patiṭṭhitā anallīnā. “Arūpesu asaṇṭhitā”ti ca paṭhanti, so eva attho. Ettāvatā tebhūmakadhammānaṃ pariññā vuttā. Nirodhe ye vimuccantīti ye nibbāne ārammaṇabhūte aggamaggaphalavasena samucchedapaṭippassaddhīhi anavasesakilesato vimuccanti. Te janā maccuhāyinoti te khīṇāsavajanā maraṇaṃ samatītā.
Evaṃ dhātuttayasamatikkamena amatādhigamaṃ dassetvā “ayañca paṭipadā mayā gatamaggo ca tumhākaṃ dassito”ti tattha nesaṃ ussāhaṃ janento dutiyaṃ gāthamāha. Tattha kāyenāti nāmakāyena maggaphalehi. Phusayitvāti patvā. Nirūpadhinti khandhādisabbūpadhirahitaṃ. Upadhippaṭinissagganti tesaṃyeva ca upadhīnaṃ paṭinissajjanakāraṇaṃ. Nibbānassa hi maggañāṇena sacchikiriyāya sabbe upadhayo paṭinissaṭṭhā hontīti taṃ tesaṃ paṭinissajjanakāraṇaṃ. Sacchikatvāti kālena kālaṃ phalasamāpattisamāpajjanena attapaccakkhaṃ katvā anāsavo sammāsambuddho tameva asokaṃ virajaṃ nibbānapadaṃ deseti. Tasmā tadadhigamāya ussukkaṃ kātabbanti.

Dutiyasuttavaṇṇanā niṭṭhitā.