3. Paṭhamavedanāsuttavaṇṇanā

52. Tatiye vedanāti ārammaṇarasaṃ vediyanti anubhavantīti vedanā. Tā vibhāgato dassetuṃ “sukhā vedanā”ti-ādi vuttaṃ. Tattha sukha-saddo atthuddhāravasena heṭṭhā vuttoyeva. Dukkha-saddo pana “jātipi dukkhā”ti-ādīsu (dī. ni. 2.387; vibha. 190) dukkhavatthusmiṃ āgato. “Yasmā ca kho, mahāli, rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantan”ti-ādīsu (saṃ. ni. 3.60) dukkhārammaṇe. “Dukkho pāpassa uccayo”ti-ādīsu (dha. pa. 117) dukkhapaccaye. “Yāvañcidaṃ, bhikkhave, na sukarā akkhānena pāpuṇituṃ, yāva dukkhā nirayā”ti-ādīsu (ma. ni. 3.250) dukkhapaccayaṭṭhāne. “Sukhassa ca pahānā dukkhassa ca pahānā”ti-ādīsu (dī. ni. 1.232; dha. sa. 165) dukkhavedanāyaṃ. Idhāpi dukkhavedanāyameva.
Vacanatthato pana sukhayatīti sukhā. Dukkhayatīti dukkhā. Na dukkhā na sukhāti adukkhamasukhā, makāro padasandhivasena vutto. Tāsu iṭṭhānubhavanalakkhaṇā sukhā, aniṭṭhānubhavanalakkhaṇā dukkhā, ubhayaviparītānubhavanalakkhaṇā adukkhamasukhā. Tasmā sukhadukkhavedanānaṃ uppatti pākaṭā, na adukkhamasukhāya. Yadā hi sukhaṃ uppajjati, sakalasarīraṃ bhentaṃ maddantaṃ pharamānaṃ satadhotasappiṃ khādāpentaṃ viya, satapākatelaṃ makkhentaṃ viya, ghaṭasahassena pariḷāhaṃ nibbāpayamānaṃ viya ca “aho sukhaṃ, aho sukhan”ti vācaṃ nicchārayamānameva uppajjati. Yadā dukkhaṃ uppajjati, sakalasarīraṃ khobhentaṃ maddantaṃ pharamānaṃ tattaphālaṃ pavesentaṃ viya vilīnatambalohaṃ āsiñcantaṃ viya ca “aho dukkhaṃ, aho dukkhan”ti vippalāpentameva uppajjati. Iti sukhadukkhavedanānaṃ uppatti pākaṭā.
Adukkhamasukhā pana dubbijānā duddīpanā andhakārā avibhūtā. Sā sukhadukkhānaṃ apagame sātāsātapaṭipakkhavasena majjhattākārabhūtā nayato gaṇhantasseva pākaṭā hoti. Yathā kiṃ? Yathā pubbāparaṃ sapaṃsuke padese upacaritamaggavasena piṭṭhipāsāṇe migena gatamaggo, evaṃ iṭṭhāniṭṭhārammaṇesu sukhadukkhānubhavanenapi majjhattārammaṇānubhavanabhāvena viññāyati. Majjhattārammaṇaggahaṇaṃ piṭṭhipāsāṇagamanaṃ viya iṭṭhāniṭṭhārammaṇaggahaṇābhāvato Yañca tatrānubhavanaṃ, sā adukkhamasukhāti.
Evamettha sukhadukkha-adukkhamasukhabhāvena tidhā vuttāpi katthaci sukhadukkhabhāvena dvidhā vuttā. Yathāha– “dvepi mayā, ānanda, vedanā vuttā, pariyāyena sukhā vedanā, dukkhā vedanā”ti (ma. ni. 2.89). Katthaci tissopi visuṃ visuṃ sukhadukkha-adukkhamasukhabhāvena “sukhā vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhā”ti (ma. ni. 1.465). Katthaci sabbāpi dukkhabhāvena. Vuttañhetaṃ “yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī”ti (saṃ. ni. 4.259).
Tattha siyā– yadi tisso vedanā yathā idha vuttā, aññesu ca edisesu suttesu abhidhamme ca evaṃ avatvā kasmā evaṃ vuttaṃ “yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasminti vadāmī”ti, “dvepi mayā, ānanda, vedanā vuttā”ti ca? Sandhāyabhāsitametaṃ, tasmā sā pariyāyadesanā. Vuttañhetaṃ bhagavatā–
“Saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ, ‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi”n’ti (saṃ. ni. 4.259).
“Dvepi mayā, ānanda, vedanā vuttā pariyāyenā”ti ca (saṃ. ni. 4.259).
Ettha hi sukhā adukkhamasukhāti imāsaṃ dvinnaṃ vedanānaṃ nippariyāyena dukkhabhāvo natthi, veneyyajjhāsayena pana tattha nicchandadassanatthaṃ pariyāyena dukkhabhāvo vuttoti sā tādisī pariyāyadesanā. Ayaṃ pana vedanattayadesanā sabhāvakathāti katvā nippariyāyadesanāti ayamettha ācariyānaṃ samānakathā.
Vitaṇḍavādī panāha “dukkhatādvayavacanato pariyāyadesanāva vedanattayadesanā”ti. So “mā hevan”tissa vacanīyo, yasmā bhagavatā sabbāsaṃ vedanānaṃ dukkhabhāvo adhippāyavasena vutto “saṅkhārāniccataṃ, ānanda, mayā sandhāya bhāsitaṃ saṅkhāravipariṇāmataṃ ‘yaṃ kiñci vedayitaṃ, sabbaṃ taṃ dukkhasmi”n’ti. Yadi panettha vedanattayadesanā pariyāyadesanā siyā, “idaṃ mayā sandhāya bhāsitaṃ tisso vedanā”ti vattabbaṃ siyā, na panetaṃ vuttaṃ.
Apicāyameva vattabbo “ko, panāvuso, vedanattayadesanāya adhippāyo”ti? Sace vadeyya “mudukā dukkhā vedanā sukhā, adhimattā dukkhā, majjhimā adukkhamasukhāti veneyyajjhāsayena vuttā. Tāsu hi na sattānaṃ sukhādivaḍḍhī”ti. So vattabbo– ko panāvuso dukkhavedanāya sabhāvo, yena “sabbā vedanā dukkhā”ti vucceyyuṃ? Yadi yāya uppannāya sattā viyogameva icchanti, so dukkhavedanāya sabhāvo. Yāya ca pana uppannāya sattā aviyogameva icchanti, yāya na ubhayaṃ icchanti, sā kathaṃ dukkhavedanā siyā? Atha yā attano nissayassa upaghātakārī, sā dukkhā. Yā anuggahakārī, sā kathaṃ dukkhā siyā. Atha pana yadariyā dukkhato passanti, so dukkhavedanāya sabhāvo, saṅkhāradukkhatāya vedanaṃ ariyā dukkhato passanti, sā ca abhiṇhasabhāvāti kathaṃ tāsaṃ vedanānaṃ mudumajjhimādhimattadukkhabhāvo siyā? Yadi ca saṅkhāradukkhatāya eva vedanānaṃ dukkhabhāvo siyā, “tisso imā, bhikkhave, dukkhatāyo dukkhadukkhatā, vipariṇāmadukkhatā, saṅkhāradukkhatā”ti (dī. ni. 3.305) ayaṃ dukkhatānaṃ vibhāgadesanā nippayojanā siyā. Tathā ca sati suttameva paṭibāhitaṃ siyā, purimesu ca tīsu rūpāvacarajjhānesu mudukā dukkhā vedanāti āpajjati sukhavedanāvacanato. Catutthajjhāne arūpajjhānesu ca majjhimā, adukkhamasukhavedanāvacanato. Evaṃ sante purimā tisso rūpāvacarasamāpattiyo catutthajjhānasamāpattiyā arūpasamāpattīhi ca santatarāti āpajjati. Kathaṃ vā santatarappaṇītatarāsu samāpattīsu dukkhavedanāya adhikabhāvo yujjati? Tasmā vedanattayadesanāya pariyāyadesanābhāvo na yuttoti.
Yaṃ pana vuttaṃ “dukkhe sukhanti saññāvipallāso”ti (a. ni. 4.49; paṭi. ma. 1.236), taṃ kathanti? Vipariṇāmadukkhatāya saṅkhāradukkhatāya ca yathābhūtānavabodhena yā ekantato sukhasaññā, yā ca dukkhanimitte sukhanimittasaññā, taṃ sandhāya vuttaṃ. Evampi “sukhā, bhikkhave, vedanā dukkhato daṭṭhabbā”ti (itivu. 53) idaṃ pana kathanti? Idaṃ pana vipariṇāmadassane sanniyojanatthaṃ vuttaṃ tassa tattha virāguppattiyā upāyabhāvato sukhavedanāya bahudukkhānugatabhāvato ca. Tathā hi dukkhassa hetubhāvato anekehi dukkhadhammehi anubaddhattā ca paṇḍitā sukhampi dukkhamicceva paṭipannā.
Evampi nattheva sukhā vedanā, sukhahetūnaṃ niyamābhāvato. Ye hi sukhavedanāya hetusammatā ghāsacchādanādayo, te eva adhimattaṃ akāle ca paṭiseviyamānā dukkhavedanāya hetubhāvamāpajjanti. Na ca yeneva hetunā sukhaṃ, teneva dukkhanti yuttaṃ vattuṃ. Tasmā na te sukhahetū, dukkhantarāpagame pana aviññūnaṃ sukhasaññā yathā cirataraṃ ṭhānādi-iriyāpathasamaṅgī hutvā tadañña-iriyāpathasamāyoge mahantañca bhāraṃ vahato bhāranikkhepe ceva vūpasame ca, tasmā nattheva sukhanti? Tayidaṃ sammadeva sukhahetuṃ apariññāya tassa niyamābhāvaparikappanaṃ. Ārammaṇamattameva hi kevalaṃ sukhahetuṃ manasikatvā evaṃ vuttaṃ, ajjhattikasarīrassa avatthāvisesaṃ samuditaṃ pana ekajjhaṃ tadubhayaṃ sukhādihetūti veditabbaṃ. Yādisañca tadubhayaṃ sukhavedanāya hetu, tādisaṃ na kadācipi dukkhavedanāya hetu hotīti vavatthitā eva sukhādihetu. Yathā nāma tejodhātu sāliyavaḍākasassādīnaṃ yādisamavatthantaraṃ patvā sātamadhurabhāvahetu hoti, na tādisameva patvā kadācipi asāta-amadhurabhāvahetu hoti, evaṃsampadamidaṃ daṭṭhabbaṃ.
Dukkhāpagameva kadāci sukhavedanantaraṃ upalabbhati. Tattha sukheyeva sukhasaññā, na dukkhāpagamamatte yathā addhānagamanaparissamakilantassa sambāhane iriyāpathaparivattane ca, aññathā kālantarepi parissamāpagame tādisī sukhasaññā siyā. Dukkhāpagamamatte pana sukhanti parikappanā vedanāvisesassa anupalabbhamānattā. Ekanteneva cetaṃ evaṃ sampaṭicchitabbaṃ, yato paṇītappaṇītāniyeva ārammaṇāni mahatā āyāsena sattā abhipatthayanti, na ca nesaṃ yena kenaci yathāladdhamattena paccayena patikāraṃ kātuṃ sakkā taṇhuppādenāti Vedanāpaccayā hi taṇhā-upādi, tathābhāve ca sugandhamadhurasukhasamphassādivatthūnaṃ itarītarabhāvena sukhavisesasaññā jāyamānā katamassa dukkhavisesassa apagamane ghānajivhākāyadvāresu, sotadvāre ca dibbasaṅgītasadisapañcaṅgikatūriyasaddāvadhāraṇe. Tasmā na dukkhavedanāyameva dukkhantarāpagame sukhasaññā, nāpi kevale dukkhāpagamamatteti āgamato yuttitopi vavatthitā tisso vedanāti bhagavato vedanattayadesanā nītatthāyeva, na neyyatthāti saññāpetabbaṃ. Evañcetaṃ upeti, iccetaṃ kusalaṃ, no ce, kammaṃ katvā uyyojetabbo “gaccha yathāsukhan”ti.
Evametā aññamaññapaṭipakkhasabhāvavavatthitalakkhaṇā eva tisso vedanā bhagavatā desitā. Tañca kho vipassanākammikānaṃ yogāvacarānaṃ vedanāmukhena arūpakammaṭṭhānadassanatthaṃ. Duvidhañhi kammaṭṭhānaṃ rūpakammaṭṭhānaṃ, arūpakammaṭṭhānanti. Tattha bhagavā rūpakammaṭṭhānaṃ kathento saṅkhepamanasikāravasena vā vitthāramanasikāravasena vā catudhātuvavatthānādivasena vā katheti. Arūpakammaṭṭhānaṃ pana kathento phassavasena vā vedanāvasena vā cittavasena vā katheti. Ekaccassa hi āpāthagate ārammaṇe āvajjato tattha cittacetasikānaṃ paṭhamābhinipāto phasso taṃ ārammaṇaṃ phusanto uppajjamāno pākaṭo hoti, ekaccassa taṃ ārammaṇaṃ anubhavantī uppajjamānā vedanā pākaṭā hoti, ekaccassa taṃ ārammaṇaṃ vijānantaṃ uppajjamānaṃ viññāṇaṃ pākaṭaṃ hoti. Iti tesaṃ tesaṃ puggalānaṃ ajjhāsayena yathāpākaṭaṃ phassādimukhena tidhā arūpakammaṭṭhānaṃ katheti.
Tattha yassa phasso pākaṭo hoti, sopi “na kevalaṃ phassova uppajjati, tena saddhiṃ tadeva ārammaṇaṃ anubhavamānā vedanāpi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi, vijānamānaṃ viññāṇampi uppajjatī”ti phassapañcamakeyeva pariggaṇhāti. Yassa vedanā pākaṭā hoti, sopi “na kevalaṃ vedanāva uppajjati, tāya saddhiṃ phusamāno phassopi uppajjati, sañjānamānā saññāpi, cetayamānā cetanāpi vijānamānaṃ viññāṇampi uppajjatī”ti phassapañcamakeyeva pariggaṇhāti. Yassa viññāṇaṃ pākaṭaṃ hoti, sopi “na kevalaṃ viññāṇameva uppajjati, tena saddhiṃ tadevārammaṇaṃ phusamāno phassopi uppajjati, anubhavamānā vedanāpi, sañjānamānā saññāpi, cetayamānā cetanāpi uppajjatī”ti phassapañcamakeyeva pariggaṇhāti.
So “ime phassapañcamakā dhammā kiṃnissitā”ti upadhārento “vatthunissitā”ti pajānāti. Vatthu nāma karajakāyo. Yaṃ sandhāya vuttaṃ “idañca pana me viññāṇaṃ etthasitaṃ etthapaṭibaddhan”ti (dī. ni. 1.235; ma. ni. 2.252). So atthato bhūtā ceva upādārūpāni ca, evamettha vatthu rūpaṃ, phassapañcamakā nāmanti nāmarūpamattameva passati. Rūpañcettha rūpakkhandho, nāmaṃ cattāro arūpino khandhāti pañcakkhandhamattaṃ hoti. Nāmarūpavinimuttā hi pañcakkhandhā, pañcakkhandhavinimuttaṃ vā nāmarūpaṃ natthi. So “ime pañcakkhandhā kiṃhetukā”ti upaparikkhanto “avijjādihetukā”ti, tato “paccayo ceva paccayuppannañca idaṃ, añño satto vā puggalo vā natthi, suddhasaṅkhārapuñjamattamevā”ti sappaccayanāmarūpavasena tilakkhaṇaṃ āropetvā vipassanāpaṭipāṭiyā “aniccaṃ dukkhamanattā”ti sammasanto vicarati. So “ajja ajjā”ti paṭivedhaṃ ākaṅkhamāno tathārūpe samaye utusappāyaṃ, puggalasappāyaṃ, bhojanasappāyaṃ, dhammassavanasappāyaṃ vā labhitvā ekapallaṅkena nisinnova vipassanaṃ matthakaṃ pāpetvā arahatte patiṭṭhāti. Evaṃ imesaṃ tiṇṇaṃ janānaṃ yāva arahattā kammaṭṭhānaṃ veditabbaṃ. Idha pana bhagavā vedanāvasena bujjhanakānaṃ ajjhāsayena arūpakammaṭṭhānaṃ kathento vedanāvasena kathesi. Tattha–
“Lakkhaṇañca adhiṭṭhānaṃ, uppatti anusayo tathā;
ṭhānaṃ pavattikālo ca, indriyañca dvidhāditā”ti.–

Idaṃ pakiṇṇakaṃ veditabbaṃ– tattha lakkhaṇaṃ heṭṭhā vuttameva. Adhiṭṭhānanti phasso. “Phassapaccayā vedanā”ti hi vacanato phasso vedanāya adhiṭṭhānaṃ. Tathā hi so vedanādhiṭṭhānabhāvato niccammagāvī-upamāya upamito. Tattha sukhavedanīyo phasso sukhāya vedanāya adhiṭṭhānaṃ, dukkhavedanīyo phasso dukkhāya vedanāya, adukkhamasukhavedanīyo phasso adukkhamasukhāya vedanāya adhiṭṭhānaṃ, āsannakāraṇanti attho. Vedanā kassa padaṭṭhānaṃ? “Vedanāpaccayā taṇhā”ti vacanato taṇhāya padaṭṭhānaṃ abhipatthanīyabhāvato. Sukhā vedanā tāva taṇhāya padaṭṭhānaṃ hotu, itarā pana kathanti? Vuccate sukhasamaṅgīpi tāva taṃsadisaṃ tato vā uttaritaraṃ sukhaṃ abhipattheti, kimaṅga pana dukkhasamaṅgībhūto. Adukkhamasukhā ca santabhāvena sukhamicceva vuccatīti tissopi vedanā taṇhāya padaṭṭhānaṃ.

Uppattīti uppattikāraṇaṃ. Iṭṭhārammaṇabhūtā hi sattasaṅkhārā sukhavedanāya uppattikāraṇaṃ, te eva aniṭṭhārammaṇabhūtā dukkhavedanāya, majjhattārammaṇabhūtā adukkhamasukhāya. Vipākato tadākāraggahaṇato cettha iṭṭhāniṭṭhatā veditabbā.
Anusayoti imāsu tīsu vedanāsu sukhāya vedanāya rāgānusayo anuseti, dukkhāya vedanāya paṭighānusayo, adukkhamasukhāya vedanāya avijjānusayo anuseti. Vuttañhetaṃ–
“Sukhāya kho, āvuso visākha, vedanāya rāgānusayo anusetī”ti-ādi (ma. ni. 1.465).
Diṭṭhimānānusayā cettha rāgapakkhiyā kātabbā. Sukhābhinandanena hi diṭṭhigatikā “sassatan”ti-ādinā sakkāye abhinivisanti, mānajātikā ca mānaṃ jappenti “seyyohamasmī”ti-ādinā. Vicikicchānusayo pana avijjāpakkhiko kātabbo. Tathā hi vuttaṃ paṭiccasamuppādavibhaṅge (vibha. 288-289) “vedanāpaccayā vicikicchā”ti. Anusayānañca tattha tattha santāne appahīnabhāvena thāmagamanaṃ. Tasmā “sukhāya vedanāya rāgānusayo anusetī”ti maggena appahīnattā anurūpakāraṇalābhe uppajjanāraho rāgo, tattha sayito viya hotīti attho. Esa nayo sesesupi.
Ṭhānanti kāyo cittañca vedanāya ṭhānaṃ. Vuttañhetaṃ– “yaṃ tasmiṃ samaye kāyikaṃ sukhaṃ kāyasamphassajaṃ sātaṃ sukhaṃ vedayitaṃ (dha. sa. 449). Yaṃ tasmiṃ samaye cetasikaṃ sukhaṃ cetosamphassajaṃ sātaṃ sukhaṃ vedayitan”ti (dha. sa. 471) ca.
Pavattikāloti pavattikkhaṇo, pavattanākalanañca. Pavattikkhaṇena hi sukhadukkhavedanānaṃ sukhadukkhabhāvo vavatthito. Yathāha–
“Sukhā kho, āvuso visākha, vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā kho, āvuso visākha, vedanā ṭhitidukkhā vipariṇāmasukhā”ti (ma. ni. 1.465).
Sukhāya vedanāya atthibhāvo sukhaṃ, natthibhāvo dukkhaṃ. Dukkhāya vedanāya atthibhāvo dukkhaṃ, natthibhāvo sukhanti attho. Adukkhamasukhāya vedanāya pavattanākalanaṃ pavattiyā ākalanaṃ anākalanañca jānanaṃ ajānanañca sukhadukkhabhāvavavatthānaṃ. Vuttampi cetaṃ–
“Adukkhamasukhā kho, āvuso visākha, vedanā ñāṇasukhā aññāṇadukkhā”ti.
Indriyanti etā hi sukhādayo tisso vedanā sukhindriyaṃ, dukkhindriyaṃ, somanassindriyaṃ, domanassindriyaṃ, upekkhindriyanti adhipateyyaṭṭhena indriyato pañcadhā vibhattā. Kāyikañhi sātaṃ sukhindriyanti vuttaṃ, asātaṃ dukkhindriyanti. Mānasaṃ pana sātaṃ somanassindriyanti vuttaṃ, asātaṃ domanassindriyanti. Duvidhampi neva sātaṃ nāsātaṃ upekkhindriyanti. Kiṃ panettha kāraṇaṃ– yathā kāyikacetasikā sukhadukkhavedanā “sukhindriyaṃ somanassindriyaṃ, dukkhindriyaṃ domanassindriyan”ti vibhajitvā vuttā, na evaṃ adukkhamasukhāti? Bhedābhāvato. Yatheva hi anuggahasabhāvā bādhakasabhāvā ca sukhadukkhavedanā aññathā kāyassa anuggahaṃ bādhakañca karonti, cittassa ca aññathā, na evaṃ adukkhamasukhā, tasmā bhedābhāvato vibhajitvā na vuttā.
Dvidhāditāti sabbāpi hi vedanā vedayitaṭṭhena ekavidhāpi nissayabhedena duvidhā– kāyikā cetasikāti, sukhā, dukkhā, adukkhamasukhāti tividhā, catuyonivasena catubbidhā, indriyavasena, gativasena ca pañcavidhā, dvāravasena ca ārammaṇavasena ca chabbidhā, sattaviññāṇadhātuyogena sattavidhā, aṭṭhalokadhammapaccayatāya aṭṭhavidhā, sukhādīnaṃ paccekaṃ atītādivibhāgena navavidhā, tā eva ajjhattabahiddhābhedena aṭṭhārasavidhā, tathā rūpādīsu chasu ārammaṇesu ekekasmiṃ sukhādivasena tisso tisso katvā. Rūpārammaṇasmiñhi sukhāpi uppajjati, dukkhāpi, adukkhamasukhāpi, evaṃ itaresupi. Atha vā aṭṭhārasamanopavicāravasena aṭṭhārasa. Vuttañhi–
“Cakkhunā rūpaṃ disvā somanassaṭṭhāniyaṃ rūpaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ rūpaṃ upavicarati, sotena saddaṃ…pe… manasā dhammaṃ viññāya somanassaṭṭhāniyaṃ dhammaṃ upavicarati, domanassaṭṭhāniyaṃ, upekkhāṭṭhāniyaṃ dhammaṃ upavicaratī”ti (a. ni. 3.62).
Evaṃ aṭṭhārasavidhā honti. Tathā cha gehassitāni somanassāni, cha gehassitāni domanassāni, cha gehassitā upekkhā, tathā nekkhammassitā somanassādayoti evaṃ chattiṃsavidhā Atīte chattiṃsa, anāgate chattiṃsa, paccuppanne chattiṃsāti aṭṭhuttarasatampi bhavanti. Evamettha dvidhāditā veditabbāti.

Pakiṇṇakakathā niṭṭhitā.

Gāthāsu samāhitoti upacārappanābhedena samādhinā samāhito. Tena samathabhāvanānuyogaṃ dasseti. Sampajānoti sātthakasampajaññādinā catubbidhena sampajaññena sampajāno. Tena vipassanānuyogaṃ dasseti. Satoti satokārī. Tena samathavipassanānayena dhammā bhāvanāpāripūriṃ gacchanti. Tena samannāgatattaṃ dasseti. Vedanā ca pajānātīti “imā vedanā, ettakā vedanā”ti sabhāvato vibhāgato “aniccā dukkhā vipariṇāmadhammā”ti aniccādilakkhaṇato ca pubbabhāge tīhi pariññāhi parijānanto vipassanaṃ vaḍḍhetvā ariyamaggena pariññāpaṭivedhena pajānāti. Vedanānañca sambhavanti samudayasaccaṃ. Yattha cetā nirujjhantīti ettāvatā vedanā yattha nirujjhanti, taṃ nirodhasaccaṃ. Khayagāminanti vedanānaṃ khayagāminaṃ ariyamaggañca pajānātīti sambandho. Vedanānaṃ khayāti evaṃ cattāri saccāni paṭivijjhantena ariyamaggena vedanānaṃ anuppādanirodhā. Nicchāto parinibbutoti nittaṇho, pahīnataṇho, kilesaparinibbānena, khandhaparinibbānena ca parinibbuto hoti.

Tatiyasuttavaṇṇanā niṭṭhitā.