5. Paṭhama-esanāsuttavaṇṇanā

54. Pañcame esanāti gavesanā pariyesanā magganā. Tā vibhāgato dassetuṃ “kāmesanā”ti-ādi vuttaṃ. Tattha kāmesanāti kāmānaṃ esanā, kāmasaṅkhātā vā esanā kāmesanā. Vuttañhetaṃ–
“Tattha katamā kāmesanā? Yo kāmesu kāmacchando, kāmarāgo, kāmanandī, kāmasneho kāmapipāsā, kāmamucchā, kāmajjhosānaṃ, ayaṃ vuccati kāmesanā”ti (vibha. 919).
Tasmā kāmarāgo kāmesanāti veditabbo. Bhavesanāyapi eseva nayo. Vuttampi cetaṃ–
“Tattha katamā bhavesanā? Yo bhavesu bhavacchando…pe… bhavajjhosānaṃ, ayaṃ vuccati bhavesanā”ti (vibha. 919).
Tasmā bhavesanarāgo rūpārūpabhavapatthanā bhavesanāti veditabbā. Brahmacariyassa esanā brahmacariyesanā. Yathāha–
“Tattha katamā brahmacariyesanā? Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṃ jīvaṃ taṃ sarīranti vā, aññaṃ jīvaṃ aññaṃ sarīranti vā, hoti tathāgato paraṃ maraṇāti vā, na hoti tathāgato paraṃ maraṇāti vā, hoti ca na ca hoti tathāgato paraṃ maraṇāti vā, neva hoti na na hoti tathāgato paraṃ maraṇāti vā, yā evarūpā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ gāho patiṭṭhāho abhiniveso parāmāso kummaggo micchāpatho micchattaṃ titthāyatanaṃ vipariyesaggāho, ayaṃ vuccati brahmacariyesanā”ti (vibha. 919).
Tasmā diṭṭhigatasammatassa brahmacariyassa esanā diṭṭhibrahmacariyesanāti veditabbāti. Ettāvatā rāgadiṭṭhiyo esanāti dassitā honti. Na kevalañca rāgadiṭṭhiyova esanā, tadekaṭṭhaṃ kammampi. Vuttampi cetaṃ–
“Tattha katamā kāmesanā? Kāmarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati kāmesanā. Tattha katamā bhavesanā? Bhavarāgo tadekaṭṭhaṃ akusalaṃ kāyakammaṃ vacīkammaṃ manokammaṃ, ayaṃ vuccati bhavesanā. Tattha katamā brahmacariyesanā? Antaggāhikā diṭṭhi tadekaṭṭhaṃ akusalaṃ kāyakammaṃ, vacīkammaṃ, manokammaṃ, ayaṃ vuccati brahmacariyesanā”ti (vibha. 919)–

Evametā tisso esanā veditabbā.

Gāthāsu sambhavanti ettha esanānaṃ uppattihetubhūtā avijjādayo taṇhā cāti sambhavo, samudayoti attho. Yattha cetā nirujjhantīti brahmacariyesanā paṭhamamaggena nirujjhati, kāmesanā anāgāmimaggena, bhavesanā arahattamaggena nirujjhatīti veditabbaṃ. Sesaṃ vuttanayameva.

Pañcamasuttavaṇṇanā niṭṭhitā.