6. Dutiya-esanāsuttavaṇṇanā

55. Chaṭṭhe brahmacariyesanā sahāti brahmacariyesanāya saddhiṃ. Vibhattilopena hi ayaṃ niddeso, karaṇatthe vā etaṃ paccattavacanaṃ. Idaṃ vuttaṃ hoti “brahmacariyesanāya saddhiṃ kāmesanā, bhavesanāti tisso esanā”ti. Tāsu brahmacariyesanaṃ sarūpato dassetuṃ “itisaccaparāmāso, diṭṭhiṭṭhānā samussayā”ti vuttaṃ. Tassattho– iti evaṃ saccanti parāmāso itisaccaparāmāso. Idameva saccaṃ, moghamaññanti diṭṭhiyā pavatti-ākāraṃ dasseti. Diṭṭhiyo eva sabbānatthahetubhāvato diṭṭhiṭṭhānā. Vuttañhetaṃ– “micchādiṭṭhiparamāhaṃ, bhikkhave, vajjaṃ vadāmī”ti (a. ni. 1.310). Tā eva ca uparūpari vaḍḍhamānā lobhādikilesasamussayena ca samussayā, “idameva saccaṃ, moghamaññan”ti micchābhinivisamānā sabbānatthahetubhūtā kilesadukkhūpacayahetubhūtā ca diṭṭhiyo brahmacariyesanāti vuttaṃ hoti. Etena pavatti-ākārato nibbattito ca brahmacariyesanā dassitāti veditabbā.
Sabbarāgavirattassāti sabbehi kāmarāgabhavarāgehi virattassa. Tato eva taṇhakkhayasaṅkhāte nibbāne vimuttattā taṇhakkhayavimuttino arahato. Esanā paṭinissaṭṭhāti kāmesanā, bhavesanā ca sabbaso nissaṭṭhā pahīnā. Diṭṭhiṭṭhānā samūhatāti brahmacariyesanāsaṅkhātā diṭṭhiṭṭhānā ca paṭhamamaggeneva samugghātitā. Esanānaṃ khayāti evametāsaṃ tissannaṃ esanānaṃ khayā anuppādanirodhā bhinnakilesattā. Bhikkhūti ca sabbaso āsābhā vā. Nirāsoti ca diṭṭhekaṭṭhassa vicikicchākathaṃkathāsallassa pahīnattā akathaṃkathīti ca vuccatīti.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.