7-8. Āsavasuttadvayavaṇṇanā

56-57. Sattame kāmāsavoti kāmesu āsavo, kāmasaṅkhāto vā āsavo kāmāsavo atthato pana kāmarāgo rūpādi-abhirati ca kāmāsavo. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavapatthanā ca bhavāsavo. Avijjāva avijjāsavo.
Āsavānañca sambhavanti ettha ayonisomanasikāro avijjādayo ca kilesā āsavānaṃ sambhavo. Vuttañhetaṃ–
“Ayoniso, bhikkhave, manasikaroto anuppannā ceva āsavā uppajjanti, uppannā ca āsavā pavaḍḍhantī”ti (ma. ni. 1.15).
“Avijjā, bhikkhave, pubbaṅgamā akusalānaṃ dhammānaṃ samāpattiyā anvadeva ahirikaṃ anottappan”ti (itivu. 40) ca.
Maggañca khayagāminanti āsavānaṃ khayagāminaṃ ariyamaggañca. Tattha kāmāsavo anāgāmimaggena pahīyati, bhavāsavo avijjāsavo ca arahattamaggena. Kāmupādānaṃ viya kāmāsavopi aggamaggavajjhoti ca vadanti. Sesaṃ vuttanayameva. Aṭṭhame apubbaṃ natthi.

Sattama-aṭṭhamasuttavaṇṇanā niṭṭhitā.