9. Taṇhāsuttavaṇṇanā

58. Navame taṇhāyanaṭṭhena taṇhā, rūpādivisayaṃ tasatīti vā taṇhā. Idāni taṃ vibhajitvā dassetuṃ “kāmataṇhā”ti-ādi vuttaṃ. Tattha pañcakāmaguṇiko rāgo kāmataṇhā. Rūpārūpabhavesu chandarāgo jhānanikanti sassatadiṭṭhisahagato rāgo bhavavasena patthanā ca bhavataṇhā. Ucchedadiṭṭhisahagato rāgo vibhavataṇhā. Apica pacchimataṇhādvayaṃ ṭhapetvā sesā sabbāpi taṇhā kāmataṇhā eva. Yathāha–
“Tattha katamā bhavataṇhā? Sassatadiṭṭhisahagato rāgo sārāgo cittassa sārāgo– ayaṃ vuccati bhavataṇhā. Tattha katamā vibhavataṇhā? Ucchedadiṭṭhisahagato rāgo sārāgo cittassa sārāgo, ayaṃ vuccati vibhavataṇhā Avasesā taṇhā kāmataṇhā”ti (vibha. 916).
Imā ca tisso taṇhā rūpataṇhā…pe… dhammataṇhāti visayabhedato paccekaṃ chabbidhāti katvā aṭṭhārasa honti. Tā ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa, iti atītā chattiṃsa, anāgatā chattiṃsa, paccuppannā chattiṃsāti vibhāgato aṭṭhasataṃ honti. Puna saṅgahe kariyamāne kālabhedaṃ anāmasitvā gayhamānā chattiṃseva honti, rūpādīnaṃ ajjhattikabāhiravibhāge akariyamāne aṭṭhāraseva, rūpādi-ārammaṇavibhāgamatte gayhamāne chaḷeva, ārammaṇavibhāgampi akatvā gayhamānā tissoyeva hontīti.
Gāthāsu taṇhāyogenāti taṇhāsaṅkhātena yogena, kāmayogena, bhavayogena ca. Saṃyuttāti sambandhā, bhavādīsu saṃyojitā vā. Tenevāha “rattacittā bhavābhave”ti. Khuddake ceva mahante ca bhave laggacittāti attho. Atha vā bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Tasmā bhavābhave sassatucchedadiṭṭhīsu sattavisattacittāti. Etena bhavataṇhā, vibhavataṇhā ca dassitā. Imasmiṃ pakkhe “taṇhāyogenā”ti iminā kāmataṇhāva dassitāti veditabbā. Te yogayuttā mārassāti te evaṃbhūtā puggalā mārassa pāsasaṅkhātena yogena yuttā baddhā. Rāgo hi mārayogo mārapāsoti vuccati. Yathāha–
“Antalikkhacaro pāso, yvāyaṃ carati mānaso;
tena taṃ bādhayissāmi, na me samaṇa mokkhasī”ti. (Saṃ. ni. 1.151; mahāva. 33).
Catūhi yogehi anupaddutattā yogakkhemaṃ, nibbānaṃ arahattañca, tassa anadhigamena ayogakkhemino. Uparūpari kilesābhisaṅkhārānaṃ jananato janā, pāṇino. Rūpādīsu sattā visattāti sattā.
“Khandhānañca paṭipāṭi, dhātu-āyatanāna ca;
abbocchinnaṃ vattamānā, saṃsāroti pavuccatī”ti.–

Evaṃ vuttaṃ khandhādīnaṃ aparāparuppattisaṅkhātaṃ saṃsāraṃ gacchanti, tato na muccanti. Kasmā? Taṇhāyogayuttattā Jātimaraṇagāmino punappunaṃ jananamaraṇasseva upagamanasīlāti. Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ “ye ca taṇhaṃ pahantvānā”ti gāthamāha. Sā heṭṭhā vuttanayattā suviññeyyāva.

Navamasuttavaṇṇanā niṭṭhitā.