10. Māradheyyasuttavaṇṇanā

59. Dasamassa kā uppatti? Ekadivasaṃ kira satthā sekkhabahulāya parisāya parivuto nisinno tesaṃ ajjhāsayaṃ oloketvā upari visesādhigamāya ussāhaṃ janetuṃ asekkhabhūmiṃ thomento idaṃ suttaṃ abhāsi. Tattha atikkammāti-ādīsu ayaṃ saṅkhepattho– atikkamma atikkamitvā abhibhavitvā. Māradheyyaṃ mārassa visayaṃ issariyaṭṭhānaṃ. Ādiccova yathā ādicco abbhādi-upakkilesavimutto attano iddhiyā ānubhāvena tejasāti tīhi guṇehi samannāgato nabhaṃ abbhussakkamāno sabbaṃ ākāsagataṃ tamaṃ atikkamma atikkamitvā abhibhavitvā vidhamitvā virocati, obhāsati, tapati; evameva khīṇāsavo bhikkhu tīhi dhammehi samannāgato sabbupakkilesavimutto māradheyyasaṅkhātaṃ tebhūmakadhammappavattaṃ abhibhavitvā virocatīti.
Asekkhenāti ettha sikkhāsu jātāti sekkhā, sattannaṃ sekkhānaṃ eteti vā sekkhā, apariyositasikkhattā sayameva sikkhantīti vā sekkhā maggadhammā heṭṭhimaphalattayadhammā ca. Aggaphaladhammā pana upari sikkhitabbābhāvena na sekkhāti asekkhā. Yattha hi sekkhabhāvāsaṅkā atthi, tatthāyaṃ paṭisedhoti lokiyadhammesu nibbāne ca asekkhabhāvānāpatti daṭṭhabbā. Sīlasamādhipaññāsaṅkhātā hi sikkhā attano paṭipakkhakilesehi vippayuttā parisuddhā upakkilesānaṃ ārammaṇabhāvampi anupagamanato sātisayaṃ sikkhāti vattuṃ yuttā, aṭṭhasupi maggaphalesu vijjanti; tasmā catumaggaheṭṭhimaphalattayadhammā viya arahattaphaladhammāpi “tāsu sikkhāsu jātā”ti ca, taṃsikkhāsamaṅgino arahato itaresaṃ viya sekkhatte sati “sekkhassa ete”ti ca “sikkhā sīlaṃ etesan”ti ca sekkhāti āsaṅkā siyunti tadāsaṅkānivattanatthaṃ asekkhāti yathāvuttasekkhabhāvappaṭisedhaṃ katvā vuttaṃ. Arahattaphale pavattamānā hi sikkhā pariniṭṭhitakiccattā na sikkhākiccaṃ karonti, kevalaṃ sikkhāphalabhāvena pavattanti. Tasmā tā na sikkhāvacanaṃ arahanti, nāpi taṃsamaṅgino sekkhavacanaṃ, na ca taṃsampayuttadhammā sikkhanasīlā. “Sikkhāsu jātā”ti evamādi-atthehi aggaphaladhammā sekkhā na honti. Heṭṭhimaphalesu pana sikkhā sakadāgāmimaggavipassanādīnaṃ upanissayabhāvato sikkhākiccaṃ karontīti sikkhāvacanaṃ arahanti, taṃsamaṅgino ca sekkhavacanaṃ, taṃsampayuttā dhammā ca sikkhanasīlā. Sekkhadhammā yathāvuttehi atthehi sekkhā hontiyeva.
Atha vā sekkhāti apariyositasikkhānaṃ vacananti, asekkhāti padaṃ pariyositasikkhānaṃ dassananti na lokiyadhammanibbānānaṃ asekkhabhāvāpatti. Vuḍḍhippattā sekkhā asekkhā ca sekkhadhammesu eva kesañci vuḍḍhippattānaṃ asekkhatā āpajjatīti arahattamaggadhammā vuḍḍhippattā. Yathāvuttehi ca atthehi sekkhāti katvā asekkhā āpannāti ce? Taṃ na, sadisesu tabbohārato. Arahattamaggato hi ninnānākaraṇaṃ arahattaphalaṃ ṭhapetvā pariññādikiccakaraṇaṃ vipākabhāvañca, tasmā te eva sekkhā dhammā arahattaphalabhāvaṃ āpannāti sakkā vattuṃ. Kusalasukhato ca vipākasukhaṃ santataratāya paṇītataranti vuḍḍhippattāva te dhammā hontīti “asekkhā”ti vuccanti.
Te pana asekkhadhamme khandhavasena idha tidhā vibhajitvā tehi samannāgamena khīṇāsavassa ānubhāvaṃ vibhāvento bhagavā “asekkhena sīlakkhandhenā”ti-ādimāha. Tattha sīlasaddassa attho heṭṭhā vutto. Khandhasaddo pana rāsimhi paññattiyaṃ ruḷhiyaṃ guṇeti bahūsu atthesu diṭṭhappayogo. Tathā hi “asaṅkheyyo appameyyo mahā-udakakkhandhotveva saṅkhyaṃ gacchatī”ti-ādīsu (a. ni. 4.51; 6.37) rāsimhi āgato. “Addasā kho bhagavā mahantaṃ dārukkhandhaṃ gaṅgāya nadiyā sotena vuyhamānan”ti-ādīsu (saṃ. ni. 4.241) paññattiyaṃ. “Cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ viññāṇaṃ viññāṇakkhandho”ti-ādīsu (dha. sa. 63, 65) ruḷhiyaṃ. “Na kho, āvuso visākha, ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahitā, tīhi ca kho, āvuso visākha, khandhehi ariyo aṭṭhaṅgiko maggo saṅgahito”ti-ādīsu (ma. ni. 1.462) guṇe. Idhāpi guṇeyeva daṭṭhabbo. Tasmā asekkhena sīlasaṅkhātena guṇenāti attho. Samannāgatoti sampayutto samaṅgībhūto. Samādahati etena, sayaṃ vā samādahati, samādhānameva vāti samādhi. Pakārehi jānāti yathāsabhāvaṃ paṭivijjhatīti paññā. Sīlameva khandho sīlakkhandho. Sesesupi eseva nayo.
Tattha aggaphalabhūtā sammāvācā, sammākammanto, sammā-ājīvo ca sabhāveneva asekkho sīlakkhandho nāma, tathā sammāsamādhi asekkho samādhikkhandho. Tadupakārakato pana sammāvāyāmasammāsatiyo samādhikkhandhe saṅgahaṃ gacchanti. Tathā sammādiṭṭhi asekkho paññākkhandho. Tadupakārakato sammāsaṅkappo paññākkhandhe saṅgahaṃ gacchatīti evamettha aṭṭhapi arahattaphaladhammā tīhi khandhehi saṅgahetvā dassitāti veditabbaṃ.
Yassa ete subhāvitāti yena arahatā ete sīlādayo asekkhadhammakkhandhā subhāvitā suṭṭhu vaḍḍhitā, so ādiccova virocatīti sambandho. “Yassa cete”tipi paṭhanti. Tesañca saddo nipātamattaṃ. Evametasmiṃ vagge paṭhamasutte vaṭṭaṃ, pariyosānasutte vivaṭṭaṃ, itaresu vaṭṭavivaṭṭaṃ kathitaṃ.

Dasamasuttavaṇṇanā niṭṭhitā.

Paṭhamavaggavaṇṇanā niṭṭhitā.