2. Dutiyavaggo

1. Puññakiriyavatthusuttavaṇṇanā

60. Dutiyavaggassa paṭhame puññakiriyavatthūnīti pujjabhavaphalaṃ nibbattenti, attano santānaṃ punantīti vā puññāni, puññāni ca tāni hetupaccayehi kattabbato kiriyā cāti puññakiriyā. Tā eva ca tesaṃ tesaṃ ānisaṃsānaṃ vatthubhāvato puññakiriyavatthūni. Dānamayanti anupacchinnabhavamūlassa anuggahavasena pūjāvasena vā attano deyyadhammassa paresaṃ pariccāgacetanā dīyati etāyāti dānaṃ, dānameva dānamayaṃ. Cīvarādīsu hi catūsu paccayesu annādīsu vā dasasu dānavatthūsu rūpādīsu vā chasu ārammaṇesu taṃ taṃ dentassa tesaṃ uppādanato paṭṭhāya pubbabhāge pariccāgakāle pacchā somanassacittena anussaraṇe cāti tīsu kālesu vuttanayena pavattacetanā dānamayaṃ puññakiriyavatthu nāma.
Sīlamayanti niccasīla-uposathaniyamādivasena pañca, aṭṭha, dasa vā sīlāni samādiyantassa sīlapūraṇatthaṃ pabbajissāmīti vihāraṃ gacchantassa pabbajantassa manorathaṃ matthakaṃ pāpetvā “pabbajito vatamhi sādhu suṭṭhū”ti āvajjentassa saddhāya pātimokkhaṃ paripūrentassa paññāya cīvarādike paccavekkhantassa satiyā āpāthagatesu rūpādīsu cakkhudvārādīni saṃvarantassa vīriyena ājīvaṃ sodhentassa ca pavattā cetanā sīlatīti sīlamayaṃ puññakiriyavatthu nāma.
Tathā paṭisambhidāyaṃ (paṭi. ma. 1.48) vuttena vipassanāmaggena cakkhuṃ aniccato dukkhato anattato vipassantassa sotaṃ, ghānaṃ, jivhaṃ, kāyaṃ, manaṃ. Rūpe…pe… dhamme, cakkhuviññāṇaṃ…pe… manoviññāṇaṃ. Cakkhusamphassaṃ…pe… manosamphassaṃ, cakkhusamphassajaṃ vedanaṃ…pe… manosamphassajaṃ vedanaṃ. Rūpasaññaṃ…pe… dhammasaññaṃ. Jarāmaraṇaṃ aniccato dukkhato anattato vipassantassa yā cetanā, yā ca pathavīkasiṇādīsu aṭṭhatiṃsāya ārammaṇesu pavattā jhānacetanā, yā ca anavajjesu kammāyatanasippāyatanavijjāṭṭhānesu paricayamanasikārādivasena pavattā cetanā, sabbā bhāveti etāyāti bhāvanāmayaṃ vuttanayena puññakiriyavatthu cāti.
Ekamekañcettha yathārahaṃ pubbabhāgato paṭṭhāya kāyena karontassa kāyakammaṃ hoti, tadatthaṃ vācaṃ nicchārentassa vacīkammaṃ, kāyaṅgaṃ vācaṅgañca acopetvā manasā cintentassa manokammaṃ. Annādīni dentassa cāpi “annadānādīni demī”ti vā dānapāramiṃ āvajjetvā vā dānakāle dānamayaṃ puññakiriyavatthu hoti. Vattasīse ṭhatvā dadato sīlamayaṃ, khayato vayato kammato sammasanaṃ paṭṭhapetvā dadato bhāvanāmayaṃ puññakiriyavatthu hoti.
Aparānipi satta puññakiriyavatthūni– apacitisahagataṃ puññakiriyavatthu veyyāvaccasahagataṃ patti-anuppadānaṃ abbhanumodanaṃ desanāmayaṃ savanamayaṃ diṭṭhijugataṃ puññakiriyavatthūti. Saraṇagamanampi hi diṭṭhijugateneva saṅgayhati. Yaṃ panettha vattabbaṃ, taṃ parato āvi bhavissati.
Tattha vuḍḍhataraṃ disvā paccuggamanapattacīvarapaṭiggahaṇābhivādanamaggasampadānādivasena apacāyanasahagataṃ veditabbaṃ. Vuḍḍhatarānaṃ vattapaṭipattikaraṇavasena, gāmaṃ piṇḍāya paviṭṭhaṃ bhikkhuṃ disvā pattaṃ gahetvā gāme bhikkhaṃ sampādetvā upasaṃharaṇavasena “gaccha bhikkhūnaṃ pattaṃ āharā”ti sutvā vegena gantvā pattāharaṇādivasena ca veyyāvaccasahagataṃ veditabbaṃ. Cattāro paccaye datvā pupphagandhādīhi ratanattayassa pūjaṃ katvā aññaṃ vā tādisaṃ puññaṃ katvā “sabbasattānaṃ patti hotū”ti pariṇāmavasena patti-anuppadānaṃ veditabbaṃ. Tathā parehi dinnāya pattiyā kevalaṃ vā parehi kataṃ puññaṃ “sādhu, suṭṭhū”ti anumodanavasena abbhanumodanaṃ veditabbaṃ. Attano paguṇadhammaṃ apaccāsīsanto hitajjhāsayena paresaṃ deseti– idaṃ desanāmayaṃ puññakiriyavatthu nāma. Yaṃ pana eko “evaṃ maṃ dhammakathikoti jānissantī”ti icchāya ṭhatvā lābhasakkārasilokasannissito dhammaṃ deseti, taṃ na mahapphalaṃ hoti. “Addhā ayaṃ attahitaparahitānaṃ paṭipajjanūpāyo”ti yonisomanasikārapurecārikahitapharaṇena muducittena dhammaṃ suṇāti, idaṃ savanamayaṃ puññakiriyavatthu hoti. Yaṃ paneko “iti maṃ saddhoti jānissantī”ti suṇāti, taṃ na mahapphalaṃ hoti. Diṭṭhiyā ujugamanaṃ diṭṭhijugataṃ, “atthi dinnan”ti-ādinayappavattassa sammādassanassa etaṃ adhivacanaṃ. Idañhi pubbabhāge vā pacchābhāge vā ñāṇavippayuttampi ujukaraṇakāle ñāṇasampayuttameva hoti. Apare panāhu “vijānanapajānanavasena dassanaṃ diṭṭhi kusalañca viññāṇaṃ kammassakatāñāṇādi ca sammādassanan”ti Tattha kusalena viññāṇena ñāṇassa anuppādepi attanā katapuññānussaraṇavaṇṇārahavaṇṇanādīnaṃ saṅgaho, kammassakatāñāṇena kammapathasammādiṭṭhiyā Itaraṃ pana diṭṭhijugataṃ sabbesaṃ niyamalakkhaṇaṃ. Yañhi kiñci puññaṃ karontassa diṭṭhiyā ujubhāveneva taṃ mahapphalaṃ hoti.
Imesaṃ pana sattannaṃ puññakiriyavatthūnaṃ purimehi tīhi dānamayādīhi puññakiriyavatthūhi saṅgaho. Tattha hi apacāyanaveyyāvaccāni sīlamaye, patti-anuppadāna-abbhanumodanāni dānamaye, dhammadesanāsavanāni bhāvanāmaye, diṭṭhijugataṃ tīsupi. Tenāha bhagavā–
“Tīṇimāni, bhikkhave, puññakiriyavatthūni. Katamāni tīṇi? Dānamayaṃ…pe… bhāvanāmayaṃ puññakiriyavatthū”ti (a. ni. 8.36).
Ettha ca aṭṭhannaṃ kāmāvacarakusalacetanānaṃ vasena tiṇṇampi puññakiriyavatthūnaṃ pavatti hoti. Yathā hi paguṇaṃ dhammaṃ parivattentassa ekacce anusandhiṃ asallakkhentasseva gacchanti, evaṃ paguṇaṃ samathavipassanābhāvanaṃ anuyuñjantassa antarantarā ñāṇavippayuttacittenāpi manasikāro pavattati. Sabbaṃ taṃ pana mahaggatakusalacetanānaṃ vasena bhāvanāmayameva puññakiriyavatthu hoti, na itarāni. Gāthāya attho heṭṭhā vuttoyeva.

Paṭhamasuttavaṇṇanā niṭṭhitā.