2. Cakkhusuttavaṇṇanā

61. Dutiye cakkhūnīti cakkhantīti cakkhūni, samavisamaṃ ācikkhantāni viya pavattantīti attho. Atha vā cakkhanaṭṭhena cakkhūni. Kimidaṃ cakkhanaṃ nāma? Assādanaṃ, tathā hi vadanti “madhuṃ cakkhati byañjanaṃ cakkhatī”ti imāni ca ārammaṇarasaṃ anubhavantāni assādentāni viya hontīti cakkhanaṭṭhena cakkhūni. Tāni pana saṅkhepato dve cakkhūni– ñāṇacakkhu, maṃsacakkhu cāti. Tesu maṃsacakkhu heṭṭhā vuttameva. Ñāṇacakkhu dibbacakkhu, paññācakkhūti idha dvidhā katvā vuttaṃ.
Tattha dibbacakkhūti dibbasadisattā dibbaṃ. Devatānañhi sucaritakammanibbattaṃ pittasemharuhirādīhi apalibuddhaṃ upakkilesavimuttatāya dūrepi ārammaṇaggahaṇasamatthaṃ dibbaṃ pasādacakkhu hoti. Idañcāpi vīriyabhāvanābalanibbattaṃ ñāṇacakkhu tādisamevāti dibbasadisattā dibbaṃ, dibbavihāravasena paṭiladdhattā attano ca dibbavihārasannissitattā ālokapariggahena mahājutikattā. Tirokuṭṭādigatarūpadassanena mahāgatikattāpi dibbaṃ. Taṃ sabbaṃ saddasatthānusārena veditabbaṃ. Dassanaṭṭhena cakkhukiccakaraṇena cakkhumivātipi cakkhu, dibbañca taṃ cakkhu cāti dibbacakkhu.
Pajānātīti paññā. Kiṃ pajānāti? Cattāri ariyasaccāni “idaṃ dukkhan”ti-ādinā. Vuttañhetaṃ–
“Pajānātīti kho, āvuso, tasmā paññāti vuccati. Kiñca pajānāti? Idaṃ dukkhan”ti-ādi (ma. ni. 1.449).
Aṭṭhakathāyaṃ pana “paññāpanavasena paññā. Kinti paññāpeti? Aniccanti paññāpeti, dukkhanti paññāpeti, anattāti paññāpetī”ti vuttaṃ. Sā panāyaṃ lakkhaṇādito yathāsabhāvapaṭivedhalakkhaṇā, akkhalitapaṭivedhalakkhaṇā vā kusalissāsakhitta-usupaṭivedho viya, visayobhāsanarasā padīpo viya, asammohapaccupaṭṭhānā araññagatasudesako viya. Visesato panettha āsavakkhayañāṇasaṅkhātā paññā catusaccadassanaṭṭhena paññācakkhūti adhippetā. Yaṃ sandhāya vuttaṃ “cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādī”ti (saṃ. ni. 5.1081; mahāva. 15).
Etesu ca maṃsacakkhu parittaṃ, dibbacakkhu mahaggataṃ, itaraṃ appamāṇaṃ. Maṃsacakkhu rūpaṃ, itarāni arūpāni. Maṃsacakkhu dibbacakkhu ca lokiyāni sāsavāni rūpavisayāni, itaraṃ lokuttaraṃ anāsavaṃ catusaccavisayaṃ. Maṃsacakkhu abyākataṃ, dibbacakkhu siyā kusalaṃ siyā abyākataṃ, tathā paññācakkhu. Maṃsacakkhu kāmāvacaraṃ, dibbacakkhu rūpāvacaraṃ, itaraṃ lokuttaranti evamādi vibhāgā veditabbā.
Gāthāsu anuttaranti paññācakkhuṃ sandhāya vuttaṃ. Tañhi āsavakkhayañāṇabhāvato anuttaraṃ. Akkhāsi purisuttamoti purisānaṃ uttamo aggo sammāsambuddho desesi. Uppādoti maṃsacakkhussa pavatti. Maggoti upāyo, dibbacakkhussa kāraṇaṃ. Pakaticakkhumato eva hi dibbacakkhu uppajjati, yasmā kasiṇālokaṃ vaḍḍhetvā dibbacakkhuñāṇassa uppādanaṃ, so ca kasiṇamaṇḍale uggahanimittena vinā natthīti. Yatoti yadā. Ñāṇanti āsavakkhayañāṇaṃ. Tenevāha “paññācakkhu anuttaran”ti. Yassa cakkhussa paṭilābhāti yassa ariyassa paññācakkhussa uppattiyā bhāvanāya sabbasmā vaṭṭadukkhato pamuccati parimuccatīti.

Dutiyasuttavaṇṇanā niṭṭhitā.