3. Indriyasuttavaṇṇanā

62. Tatiye indriyānīti adhipateyyaṭṭhena indriyāni. Yāni hi sahajātadhammesu issarā viya hutvā tehi anuvattitabbāni, tāni indriyāni nāma. Apica indo bhagavā dhammissaro paramena cittissariyena samannāgato. Tena indena sabbapaṭhamaṃ diṭṭhattā adhigatattā paresañca diṭṭhattā desitattā vihitattā gocarabhāvanāsevanāhi diṭṭhattā ca indriyāni. Indaṃ vā maggādhigamassa upanissayabhūtaṃ puññakammaṃ, tassa liṅgānītipi indriyāni. Anaññātaññassāmītindriyanti “anamatagge saṃsāre anaññātaṃ anadhigataṃ amatapadaṃ catusaccadhammameva vā jānissāmī”ti paṭipannassa iminā pubbabhāgena uppannaṃ indriyaṃ, sotāpattimaggapaññāyetaṃ adhivacanaṃ. Aññindriyanti ājānana-indriyaṃ. Tatrāyaṃ vacanattho– ājānāti paṭhamamaggañāṇena diṭṭhamariyādaṃ anatikkamitvāva jānātīti aññā. Yatheva hi paṭhamamaggapaññā dukkhādīsu pariññābhisamayādivasena pavattati, tatheva ayampi pavattatīti aññā ca sā yathāvuttenaṭṭhena indriyaṃ cāti aññindriyaṃ. Ājānanaṭṭheneva aññassa vā ariyapuggalassa indriyanti aññindriyaṃ, sotāpattiphalato paṭṭhāya chasu ṭhānesu ñāṇassetaṃ adhivacanaṃ. Aññātāvindriyanti aññātāvino catūsu saccesu niṭṭhitañāṇakiccassa khīṇāsavassa uppajjanato indriyaṭṭhasambhavato ca aññātāvindriyaṃ. Ettha ca paṭhamapacchimāni paṭhamamaggacatutthaphalavasena ekaṭṭhānikāni, itaraṃ itaramaggaphalavasena chaṭṭhānikanti veditabbaṃ.
Gāthāsu sikkhamānassāti adhisīlasikkhādayo sikkhamānassa bhāventassa. Ujumaggānusārinoti ujumaggo vuccati ariyamaggo, antadvayavivajjitattā tassa anussaraṇato ujumaggānusārino, paṭipāṭiyā magge uppādentassāti attho. Khayasminti anavasesakilesānaṃ khepanato khayasaṅkhāte aggamagge ñāṇaṃ paṭhamaṃ pureyeva uppajjati. Tato aññā anantarāti tato maggañāṇato anantarā arahattaṃ uppajjati. Atha vā ujumaggānusārinoti līnuddhaccapatiṭṭhānāyūhanādike vajjetvā samathavipassanaṃ yuganaddhaṃ katvā bhāvanāvasena pavattaṃ pubbabhāgamaggaṃ anussarantassa anugacchantassa paṭipajjantassa gotrabhuñāṇānantaraṃ diṭṭhekaṭṭhānaṃ kilesānaṃ khepanato khayasmiṃ sotāpattimagge paṭhamaṃ ñāṇaṃ anaññātaññassāmītindriyaṃ uppajjati. Tato aññā anantarāti tato paṭhamañāṇato anantarā anantarato paṭṭhāya yāva aggamaggā aññā aññindriyaṃ uppajjati.
Tato aññā vimuttassāti tato aññā aññindriyato pacchā arahattamaggañāṇānantarā arahattaphalena paññāvimuttiyā aññātāvindriyena vimuttassa. Ñāṇaṃ ve hoti tādinoti arahattaphaluppattito uttarakāle iṭṭhāniṭṭhādīsu tādilakkhaṇappattassa khīṇāsavassa paccavekkhaṇañāṇaṃ uppajjati. Kathaṃ uppajjatīti āha “akuppā me vimuttī”ti. Tassa akuppabhāvassa kāraṇaṃ dasseti “bhavasaṃyojanakkhayā”ti.
Idāni tādisaṃ khīṇāsavaṃ thomento “sa ve indriyasampanno”ti tatiyaṃ gāthamāha. Tattha indriyasampannoti yathāvuttehi tīhi lokuttarindriyehi samannāgato, suddhehipi vā paṭippassaddhiladdhehi saddhādīhi indriyehi samannāgato paripuṇṇo, tato eva cakkhādīhi suṭṭhu vūpasantehi nibbisevanehi indriyehi samannāgato. Tenāha “santo”ti, sabbakilesapariḷāhavūpasamena upasantoti attho. Santipade ratoti nibbāne abhirato adhimutto. Ettha ca “indriyasampanno”ti etena bhāvitamaggatā, pariññātakkhandhatā cassa dassitā. “Santo”ti etena pahīnakilesatā, “santipade rato”ti etena sacchikatanirodhatāti. Sesaṃ vuttanayameva.

Tatiyasuttavaṇṇanā niṭṭhitā.