4. Addhāsuttavaṇṇanā

63. Catutthe addhāti kālā. Atīto addhāti-ādīsu dve pariyāyā– suttantapariyāyo, abhidhammapariyāyo ca. Tattha suttantapariyāyena paṭisandhito pubbe atīto addhā nāma, cutito pacchā anāgato addhā nāma, saha cutipaṭisandhīhi tadanantaraṃ paccuppanno addhā nāma. Abhidhammapariyāyena uppādo, ṭhiti, bhaṅgoti ime tayo khaṇe patvā niruddhadhammā atīto addhā nāma, tayopi khaṇe asampattā anāgato addhā nāma, khaṇattayasamaṅgino paccuppanno addhā nāma.
Aparo nayo– ayañhi atītādivibhāgo addhāsantatisamayakhaṇavasena catudhā veditabbo. Tesu addhāvibhāgo vutto. Santativasena sabhāgā eka-utusamuṭṭhānā, ekāhārasamuṭṭhānā ca pubbāpariyavasena vattamānāpi paccuppannā. Tato pubbe visabhāga-utu-āhārasamuṭṭhānā atītā pacchā anāgatā. Cittajā ekavīthi-ekajavana-ekasamāpattisamuṭṭhānā paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Kammasamuṭṭhānānaṃ pāṭiyekkaṃ santativasena atītādibhedo natthi, tesaṃyeva pana utu-āhāracittasamuṭṭhānānaṃ upatthambhakavasena tassa atītādibhāvo veditabbo. Samayavasena ekamuhuttapubbaṇhasāyanharattidivādīsu samayesu santānavasena pavattamānā taṃtaṃsamaye paccuppannā nāma, tato pubbe atītā, pacchā anāgatā. Ayaṃ tāva rūpadhammesu nayo. Arūpadhammesu pana khaṇavasena uppādādikkhaṇattayapariyāpannā paccuppannā, tato pubbe atītā, pacchā anāgatā. Apica atikkantahetupaccayakiccā atītā, niṭṭhitahetukiccā aniṭṭhitapaccayakiccā paccuppannā, ubhayakiccaṃ asampattā anāgatā. Attano vā kiccakkhaṇe paccuppannā, tato pubbe atītā, pacchā anāgatā. Ettha ca khaṇādikathāva nippariyāyā, sesā pariyāyā. Ayañhi atītādibhedo nāma dhammānaṃ hoti, na kālassa. Atītādibhede pana dhamme upādāya paramatthato avijjamānopi kālo idha teneva vohārena atītoti-ādinā vuttoti veditabbo.
Gāthāsu akkheyyasaññinoti ettha akkhāyati, kathīyati, paññāpīyatīti akkheyyaṃ, kathāvatthu, atthato rūpādayo pañcakkhandhā. Vuttañhetaṃ–
“Atītaṃ vā addhānaṃ ārabbha kathaṃ katheyya, anāgataṃ vā…pe… paccuppannaṃ vā addhānaṃ ārabbha kathaṃ katheyyā”ti (dī. ni. 3.305).
Tathā–
“Yaṃ, bhikkhave rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ, ‘ahosī’ti tassa saṅkhā, ‘ahosī’ti tassa samaññā, ‘ahosī’ti tassa paññatti; na tassa saṅkhā atthīti, na tassa saṅkhā bhavissatī”ti (saṃ. ni. 3.62)–

Evaṃ vuttena niruttipathasuttenapi ettha attho dīpetabbo. Evaṃ kathāvatthubhāvena akkheyyasaṅkhāte khandhapañcake ahanti ca mamanti ca devoti ca manussoti ca itthīti ca purisoti ca ādinā pavattasaññāvasena akkheyyasaññino, pañcasu upādānakkhandhesu sattapuggalādisaññinoti attho. Akkheyyasmiṃ taṇhādiṭṭhiggāhavasena patiṭṭhitā, rāgādivasena vā aṭṭhahākārehi patiṭṭhitā. Ratto hi rāgavasena patiṭṭhito hoti, duṭṭho dosavasena, mūḷho mohavasena, parāmaṭṭho diṭṭhivasena, thāmagato anusayavasena, vinibaddho mānavasena, aniṭṭhaṅgato vicikicchāvasena, vikkhepagato uddhaccavasena patiṭṭhito hotīti.

Akkheyyaṃ apariññāyāti taṃ akkheyyaṃ tebhūmakadhamme tīhi pariññāhi aparijānitvā tassa aparijānanahetu. Yogamāyanti maccunoti maraṇassa yogaṃ tena saṃyogaṃ upagacchanti, na visaṃyoganti attho.
Atha vā yoganti upāyaṃ, tena yojitaṃ pasāritaṃ mārasenaṭṭhāniyaṃ anatthajālaṃ kilesajālañca upagacchantīti vuttaṃ hoti. Tathā hi vuttaṃ–
“Na hi no saṅgaraṃ tena, mahāsenena maccunā”ti. (Ma. ni. 3.272; jā. 2.22.121; netti. 103).
Ettāvatā vaṭṭaṃ dassetvā idāni vivaṭṭaṃ dassetuṃ “akkheyyañca pariññāyā”ti-ādi vuttaṃ. Tattha ca-saddo byatireke, tena akkheyyaparijānanena laddhabbaṃ vakkhamānameva visesaṃ joteti. Pariññāyāti vipassanāsahitāya maggapaññāya dukkhanti paricchijja jānitvā, tappaṭibaddhakilesappahānena vā taṃ samatikkamitvā tissannampi pariññānaṃ kiccaṃ matthakaṃ pāpetvā. Akkhātāraṃ na maññatīti sabbaso maññanānaṃ pahīnattā khīṇāsavo akkhātāraṃ na maññati, kārakādisabhāvaṃ kiñci attānaṃ na paccetīti attho. Phuṭṭho vimokkho manasā, santipadamanuttaranti yasmā sabbasaṅkhatavimuttattā “vimokkho”ti sabbakilesasantāpavūpasamanaṭṭhānatāya “santipadan”ti laddhanāmo nibbānadhammo phuṭṭho phusito patto, tasmā akkhātāraṃ na maññatīti. Atha vā “pariññāyā”ti padena dukkhasaccassa pariññābhisamayaṃ samudayasaccassa pahānābhisamayañca vatvā idāni “phuṭṭho vimokkho manasā, santipadamanuttaran”ti iminā magganirodhānaṃ bhāvanāsacchikiriyābhisamayaṃ vadati. Tassattho– samucchedavasena sabbakilesehi vimuccatīti vimokkho, ariyamaggo. So panassa maggacittena phuṭṭho phusito bhāvito, teneva anuttaraṃ santipadaṃ nibbānaṃ phuṭṭhaṃ phusitaṃ sacchikatanti.
Akkheyyasampannoti akkheyyanimittaṃ vividhāhi vipattīhi upaddute loke pahīnavipallāsatāya tato suparimutto akkheyyapariññābhinibbattāhi sampattīhi sampanno samannāgato. Saṅkhāya sevīti paññāvepullappattiyā cīvarādipaccaye saṅkhāya parituletvāva sevanasīlo, saṅkhātadhammattā ca āpāthagataṃ sabbampi visayaṃ chaḷaṅgupekkhāvasena saṅkhāya sevanasīlo. Dhammaṭṭhoti asekkhadhammesu nibbānadhamme eva vā ṭhito. Vedagūti veditabbassa catusaccassa pāraṅgatattā vedagū. Evaṃguṇo arahā bhavādīsu katthaci āyatiṃ punabbhavābhāvato manussadevāti saṅkhyaṃ na upeti, apaññattikabhāvameva gacchatīti anupādāparinibbānena desanaṃ niṭṭhāpesi.

Catutthasuttavaṇṇanā niṭṭhitā.