5. Duccaritasuttavaṇṇanā

64. Pañcame duṭṭhu caritāni, duṭṭhāni vā caritāni duccaritāni. Kāyena duccaritaṃ, kāyato vā pavattaṃ duccaritaṃ kāyaduccaritaṃ. Sesesupi eseva nayo Imāni ca duccaritāni paññattiyā vā kathetabbāni kammapathehi vā. Tattha paññattiyā tāva kāyadvāre paññattasikkhāpadassa vītikkamo kāyaduccaritaṃ, vacīdvāre paññattasikkhāpadassa vītikkamo vacīduccaritaṃ, ubhayattha paññattassa vītikkamo manoduccaritanti ayaṃ paññattikathā. Pāṇātipātādayo pana tisso cetanā kāyadvārepi, vacīdvārepi, uppannā kāyaduccaritaṃ, tathā catasso musāvādādicetanā vacīduccaritaṃ, abhijjhā, byāpādo, micchādiṭṭhīti tayo cetanāsampayuttadhammā manoduccaritanti ayaṃ kammapathakathā.
Gāthāyaṃ kammapathappattoyeva pāpadhammo kāyaduccaritādibhāvena vuttoti tadaññaṃ pāpadhammaṃ saṅgaṇhituṃ “yañcaññaṃ dosasañhitan”ti vuttaṃ. Tattha dosasañhitanti rāgādikilesasaṃhitaṃ. Sesaṃ suviññeyyameva.

Pañcamasuttavaṇṇanā niṭṭhitā.