6. Sucaritasuttavaṇṇanā

65. Chaṭṭhe suṭṭhu caritāni, sundarāni vā caritāni sucaritāni. Kāyena sucaritaṃ, kāyato vā pavattaṃ sucaritaṃ kāyasucaritaṃ. Sesesupi eseva nayo. Idhāpi pana paññattivasena, kammapathavasena cāti duvidhā kathā. Tattha kāyadvāre paññattasikkhāpadassa avītikkamo kāyasucaritaṃ, vacīdvāre paññattasikkhāpadassa avītikkamo vacīsucaritaṃ, ubhayattha paññattassa avītikkamo manosucaritanti ayaṃ paññattikathā. Pāṇātipātādīhi pana viramantassa uppannā tisso cetanāpi viratiyopi kāyasucaritaṃ, musāvādādīhi viramantassa catasso cetanāpi viratiyopi vacīsucaritaṃ, anabhijjhā, abyāpādo, sammādiṭṭhīti tayo cetanāsampayuttadhammā manosucaritanti ayaṃ kammapathakathā. Sesaṃ vuttanayameva.

Chaṭṭhasuttavaṇṇanā niṭṭhitā.