7. Soceyyasuttavaṇṇanā

66. Sattame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyasucaritaṃ, vacīmanosoceyyānipi vacīmanosucaritāneva. Tathā hi vuttaṃ “tattha katamaṃ kāyasoceyyaṃ? Pāṇātipātā veramaṇī”ti-ādi (a. ni. 3.121-122).
Gāthāyaṃ samucchedavasena pahīnasabbakāyaduccaritattā kāyena sucīti kāyasuci. Soceyyasampannanti paṭippassaddhakilesattā suparisuddhāya soceyyasampattiyā upetaṃ. Sesaṃ vuttanayameva.

Sattamasuttavaṇṇanā niṭṭhitā.