8. Moneyyasuttavaṇṇanā

67. Aṭṭhame moneyyānīti ettha idhalokaparalokaṃ attahitaparahitañca munātīti muni, kalyāṇaputhujjanena saddhiṃ satta sekkhā arahā ca. Idha pana arahāva adhippeto. Munino bhāvāti moneyyāni, arahato kāyavacīmanosamācārā.
Atha vā munibhāvakarā moneyyapaṭipadādhammā moneyyāni. Tesamayaṃ vitthāro–
“Tattha katamaṃ kāyamoneyyaṃ? Tividhakāyaduccaritassa pahānaṃ kāyamoneyyaṃ, tividhaṃ kāyasucaritaṃ kāyamoneyyaṃ, kāyārammaṇe ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāyasmiṃ chandarāgappahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodhā catutthajjhānasamāpatti kāyamoneyyaṃ.
“Tattha katamaṃ vacīmoneyyaṃ? Catubbidhavacīduccaritassa pahānaṃ vacīmoneyyaṃ, catubbidhaṃ vacīsucaritaṃ, vācārammaṇe ñāṇaṃ, vācāpariññā, pariññāsahagato maggo, vācāya chandarāgappahānaṃ, vacīsaṅkhāranirodhā dutiyajjhānasamāpatti vacīmoneyyaṃ.
“Tattha katamaṃ manomoneyyaṃ? Tividhamanoduccaritassa pahānaṃ manomoneyyaṃ, tividhaṃ manosucaritaṃ, manārammaṇe ñāṇaṃ, manopariññā, pariññāsahagato maggo, manasmiṃ chandarāgappahānaṃ, cittasaṅkhāranirodhā saññāvedayitanirodhasamāpatti manomoneyyan”ti (mahāni. 14; cūḷani. mettagūmāṇavapucchāniddesa 21).
Ninhātapāpakanti aggamaggajalena suṭṭhu vikkhālitapāpamalaṃ.

Aṭṭhamasuttavaṇṇanā niṭṭhitā.