9. Paṭhamarāgasuttavaṇṇanā

68. Navame yassa kassacīti aniyamitavacanaṃ, tasmā yassa kassaci puggalassa gahaṭṭhassa vā pabbajitassa vā. Rāgo appahīnoti rañjanaṭṭhena rāgo samucchedavasena na pahīno, maggena anuppattidhammataṃ na āpādito. Dosamohesupi eseva nayo. Tattha apāyagamanīyā rāgadosamohā paṭhamamaggena, oḷārikā kāmarāgadosā dutiyamaggena, teyeva anavasesā tatiyamaggena, bhavarāgo avasiṭṭhamoho ca catutthamaggena pahīyanti. Evametesu pahīyantesu tadekaṭṭhato sabbepi kilesā pahīyanteva. Evamete rāgādayo yassa kassaci bhikkhussa vā bhikkhuniyā vā upāsakassa vā upāsikāya vā maggena appahīnā. Baddho mārassāti kilesamārena baddhoti vuccati. Yadaggena ca kilesamārena baddho, tadaggena abhisaṅkhāramārādīhipi baddhoyeva hoti. Paṭimukkassa mārapāsoti paṭimukko assa anena appahīnakilesena puggalena tāyeva appahīnakilesatāya mārapāsasaṅkhāto kileso attano cittasantāne paṭimukko pavesito, tena sayaṃ bandhāpitoti attho. Atha vā paṭimukko assa bhaveyya mārapāso. Sukkapakkhe omukkassāti avamukko mocito apanīto assa. Sesaṃ vuttavipariyāyena veditabbaṃ.
Idha gāthā sukkapakkhavaseneva āgatā. Tatrāyaṃ saṅkhepattho– yassa ariyapuggalassa rāgadosāvijjā virājitā aggamaggena nirodhitā, taṃ bhāvitakāyasīlacittapaññatāya bhāvitattesu arahantesu aññataraṃ abbhantaraṃ ekaṃ brahmabhūtaṃ brahmaṃ vā seṭṭhaṃ arahattaphalaṃ pattaṃ. Yathā aññe khīṇāsavā pubbūpanissayasampattisamannāgatā hutvā āgatā, yathā ca te antadvayarahitāya sīlasamādhipaññākkhandhasahagatāya majjhimāya paṭipadāya nibbānaṃ gatā adhigatā. Yathā vā te khandhādīnaṃ tathalakkhaṇaṃ yāthāvato paṭivijjhiṃsu, yathā ca te tathadhamme dukkhādayo aviparītato abbhaññiṃsu, rūpādike ca visaye yathā te diṭṭhamattādivaseneva passiṃsu, yathā vā pana te aṭṭha anariyavohāre vajjetvā ariyavohāravaseneva pavattavācā, vācānurūpañca pavattakāyā, kāyānurūpañca pavattavācā, tathā ayampi ariyapuggaloti tathāgataṃ, catusaccabuddhatāya buddhaṃ, puggalaveraṃ kilesaveraṃ attānuvādādibhayañca atikkantanti verabhayātītaṃ. Sabbesaṃ kilesābhisaṅkhārādīnaṃ pahīnattā sabbappahāyinaṃ buddhādayo ariyā āhu kathenti kittentīti.

Navamasuttavaṇṇanā niṭṭhitā.